________________
(२७८) सज्ज अभिधानराजेन्द्रः।
मज्जा यस्मा-तस्मात् पज इति स्मृतः" ॥१॥ अनु०। ('सर'
सजननेन तु शशाङ्ककौमुदी , शब्दे सर्वो वक्तव्यतां वक्ष्यामि।)
सङ्गरणवदहो महोत्सवः ॥ ४ ॥ सञ्जइ-सद्यति-पुं० । सत्साधौ , षो० १२ विवः ।
यद्यनुग्रहपरं सतां मनो, सजण-सज्जन-पुं० । “अन्त्यव्यञ्जनस्य" ॥८।१।११॥ इति
दुर्जनात किमपि नो भयं तदा । जकारस्य लुक । सज्जनः। सजणी। प्रा०। विशिष्टलोके,
सिंह एव तरसा वशीकृते, प्रश्न०३ श्राश्र०द्वार ।
किं भयं भुवि शृगालबालकात् ॥१०॥ नाम सजन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चद्भवेत् ।
खेदमेव तनुते जडात्मनां,
सज्जनस्य तु मुदं कवेः कृतिः। नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोलयः ॥१॥
स्मेरता कुवलयेऽजपीडनं,
चन्द्रभासि भवतीति हि स्थितिः ॥ ११ ॥ स्यादली बलमिह प्रदर्शयेत् ,
न त्यजन्ति कवयः श्रुतश्रम, सअनेषु यदि सत्सु दुर्जनः ।
संमुदैव खलषीडनादपि। किं बलं नु तमसोऽपि वर्ण्यते ,
स्वोचिताचरणबद्धवृत्तयः, ___ यद्भवेदसति भानुमालिनि ॥ २॥
साधवः शमदमक्रियामिव ॥ १२॥ दुर्जनस्य रसना सनातनी ,
नव्यतन्त्ररचनं सतां रतेसंगतिं न परुषस्य मुश्चति ।
स्त्यज्यते न खलखेदतो बुधैः । सज्जनस्य तु सुधातिशायिनः,
नैव भारभयतो विमुच्यते, कोमलस्य वचनस्य केवलम् ॥३॥
शीतरक्षणपटीयसी पटी॥१३॥ या द्विजिहदलनाद्यनादरा
आगमे सति नवः श्रमो मदाद्याऽऽत्मनीह पुरुषोत्तमस्थितिः ।
अस्थितरिति खलेन दृष्यते । याऽप्यनन्तगतिरेतयेष्यते ,
नारिवह जलधौ प्रवेशकृत् , सज्जनस्य गरुडानुकारिता ॥४॥
___ सोऽयमित्यथ सतां सदुत्तरम् ॥ १४ ॥ सजनस्य विदुषां गुणग्रहे,
पूर्वपूर्वतनसूरिहीलना, दुषणे निविशते खलस्य धीः।
नो तथापि निहतेति दुर्जनः । चक्रवाकदृगहर्पतेर्युतौ ,
तातवागनुविधायिबालवघूकदृक् तमसि सङ्गमङ्गति ॥५॥
नयमित्यथ सतां सुभाषितम् ।। १५ ।। दुर्जनैरिह सतामुपक्रिया,
किं तथापि पलिमन्थमन्थरैतद्वचो विजयकीर्तिसंभवात् ।
रत्र साध्यमिति दुर्शनोदिते । व्यातनोति जिततापविप्लवां,
स्वान्ययोरुपकृतिनवा मतिवह्निरेव हि सुवर्णशुद्धताम् ॥ ६॥
चेति सज्जननयोकिरर्गला ॥ १६ ॥ या कलङ्किवसनन सक्षया,
सप्रसङ्गमिदमाद्यविंशिकोया कदापि न भुजङ्गसङ्गता।
पक्रमे मतिमतोपपादितम् । गोत्रभित्सदसि या न सासतां,
चारुतां व्रजति सज्जनस्थितिवाचि काचिदतिरिच्यते सुधा॥७॥
क्षतासु नियतं खलोनिषु ।। १७॥ दुर्जनोद्यमतपर्तुपूर्तिजा,
न्यायतन्त्रशतपत्रभानवे, तापतः श्रुतलता क्षयं व्रजेत् ।
लोकलोचनसुधाञ्जनत्विषे । नो भवेद्यदि गुणाम्बुवर्षिणी,
पापशैलसतकोटिमूर्तये, __ तत्र सजनकृपातपात्ययः ॥ ८॥
सअनाय सततं नमो नमः ॥ १८ ॥ तन्यते सुकविकीर्तिवारिधी,
भूषिते बहुगुणे तपागणे, दुर्जनन बडवानलव्यथा।
श्रीयुतैर्विजयदेवमूरिभिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org