________________
सचावाइ
1
त्यवादी । सत्यवदनशीले, श्राचा० १० ८ ० १ ३० । समाहिद्विय-सत्याधिष्ठित भि० सत्येनापितथभापणेनाधिद्वितः समाधिः सत्याधिष्ठितः सत्यवचनव्याप्ते, पा० । सच्चिदाद- सच्चिदानन्द-पुं० । सत् - शुभं शाश्वतं वा चित्-ज्ञानं तस्य वआनन्दः सुखप्रकाशरूप प्राणि, अ०
--
१ अष्ट० ।
सच्चो वाय-सत्यावपात - त्रि० । सफलसेवे, शा० १ श्र० ८ अ० । भ० | सत्याभिलाषे, श्र० ।
सच्छंद - स्वच्छन्द - त्रि० । स्वम् आत्मीयं छन्दः - अभिप्रायो यस्याऽसी । व्य० १ ३० । स्वाभिप्राये, आ० म० १ श्र० । नं० । आष० । प्रव० । अनु० । शा० । श्रात्मच्छन्दसि व्य०६ उ० । स्ववशे, विपा० १ श्रु० २ श्र० । शा० । अनु० । सुरुचौ, स० । सच्छंदचारि-स्वच्छन्दचारिन् - त्रि० । कामरूपिणि, श्रा० म०
(२७७) अभिधानराजेन्द्रः ।
१ अ० ।
सच्छंदमइ - स्वच्छन्दमति - त्रि० । स्वच्छन्दा स्ववशा स्ववशे या मतिरस्येति स्वतः निरल, विपा० १० २ श्र० । प्र० । ० ।
सच्छंदया- स्वच्छन्दता - स्त्री० | स्वाभिप्रायेण वर्त्तितायाम्,
व्य० १ उ० ।
सच्छेदयारिन्- स्वच्छन्द चारित्रि० स्वच्छन्देन स्वामि प्रायेण नतु जिनाशया चरतीति स्वच्छन्दचारी । यथाछन्दे, ग० १ अधि० ।
सच्छंदविगप्पिय-स्वच्छन्दविकल्पित-त्रि०|स्वच्छन्देन स्वा भिप्राये विकल्पितम् स्वेच्छाकल्पिते व्य०१० घा सच्छत्त सच्छत्र- त्रि० । छत्रेण सहिते, स० ३४ सम० । जी० । श्र० ।
सच्छाय (ह) -- सच्छाय - त्रि० । सती शोभना छाया निर्मलस्वरूपा येषां ते|रा० । “छायायां हो ऽकान्तौ वा" ॥८॥ १।२४६॥ अनेनान्त्ययकारस्य वैकल्पिको इकारादेशः । सच्चायम् । सच्छाहम् । प्रा० । जी० । शोभनच्छायेषु, जी० ३ प्रति०४ अधि० ।
सजल - सजल - त्रि० । जलसम्पूर्णे, कल्प० १ अधि० ३ क्षण । सजसा --सयशस् - स्त्री० । शीतलजिनस्य प्रथमशिष्यायाम्, ति० ।
सजाई - स्वजातीय- त्रि० । आत्मीयजातिविशिष्टे, आ० म०
१ अ० ।
सजित्था सजित्वा अव्य० शक्ति हत्येत्यर्थे नि००
१ उ० ।
सजीव सजीव प्र० कोट्यारोपितप्रत्यचे शा० १०१८ श्र० । श्र० । विपा० । मृतधात्वादीनां सहजस्वरूपापादने, जं० २ यक्ष० । स० । झा० ।
-
सजूह-स्वयूथ पुं० [स्वकीयनिक १० द्वार सजोग-संयोग-वि० संसारिति खा० २ ० ४ ० मनोवाक्कायात्म कैर्योगैः गैः सह वर्त्तमानेषु, नं० ।
1
७०
-
Jain Education International
I
।
संजोग ( ख ) - सयोगिन् - त्रि० । सह योगैः कायव्यापारादिभिर्यः सः सयोगी । स्था० २ ठा० १ उ० सह योगेन वर्त्तन्ते ये ते संयोगा मनोषात स्वयन्ते स सयोगी पं० सं० २ द्वार मनोवाक्कायात्मक योगवर्नमा २० सजोगिकेवलिगुणद्वारा सयोगिकेवलिगुणस्थान-दश गुणस्थान, कर्म योगो वीर्य शक्तिरुत्साह पराक्रमइति पर्यायाः, स च मनीषाकाय लक्षणकरसभेदातिः लभते मनोयोगायोगः काययोगधति तथा यो कर्मकृती"परिणामालंबणग्गह-णकारणं तेरा लद्धनामतिगं । कज्जष्भासाबुन पसविसमीप ॥१॥ तत्र भगवतो मनोयोगो मनःपर्यायानिभिरनुत्तरसुरादिभिर्वा मनसा पृएस्य सतो मनसे देशनात् तेहि भनि मनोद्रव्याणि मनःपर्यायाननावापश्यन्ति - चितवत्याकारान्यथानुपपत्या लोकस्वरूपादिवाद्यमर्थमयगच्छन्तीति वायोगो धर्मदेशनादी काययोग निमन ङ्क्रमणादौ । ततोऽनेन योगत्रयेण सह वर्तत इति सयोगी । "खर्वादेरिन्" तीनप्रत्ययः केवलं केवलज्ञान केवलदर्शन च विद्यते यस्य स केवली । सयोगी चासौ केवली च सयोगिवली तस्य गुणस्थानं योगिके बलिगुरास्थानम् । कम् २ कर्म० | पं० [सं० । श्रा० चू० । प्रव० | दर्श० । सजोगिभवत्थ केवल नाग - सयोगिभवस्थकेवलज्ञान-नासहयोगैः काय व्यापारादिभिर्यः स सयोगी इन् समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः । कायव्यापार सहितस्य भवस्थस्य केवलज्ञाने, स्था० ।
सज्ज
9
सजोगिभवत्थकेवलगासे दुविहे पते तं जहा परमस मयसजोगिभवत्थ केवलणाणे चेव, अपढमसमयस जोगिभवत्थकेवलणाणे देव | अहवा - चरिमसमय सजोगि भवत्थअचरिमसमयसजोगिभवत्थकेवलगाये केवलणाणे चैत्र, चेव । (सू० ७१+ )
For Private & Personal Use Only
सयोगी 'त्यादि प्रथमः समयः सयोगित्वे यस्य सः तथा एवं प्रथमा -द्वयादिसमयो यस्य स तथा, शेवं तथैव। 'अथवे ' त्यादि चरमः श्रन्त्यः- समयो यस्य सयोग्यवस्थायाः स तथा शेषं तथैव । स्था० २ ठा० १ उ० ॥ सजोगिय—सयोनिक- त्रि० । सह योन्या उत्पत्तिस्थानेन वर्तन्ते इति सयोनिकाः । संसारिषु, स्था० २ ठा० १ ३० । सजोति-सज्योतिष् - त्रि० । सह ज्योतिषा – उद्यान वर्तत इति सज्योतिः साझिके सूत्र ०१ ०५ ० १०तिःसाग्निकमित्यर्थः । दश० ८ ० २ उ० ॥
सज-सज
- त्रि० । प्रगुणीभूते, शा० १ ० १६ अ० । ० । सद्यम् — श्रव्य० । शीघ्रे, श्रातुः । तत्काल वृ० १३०३ प्रक० । सर्ज - पुं० | वृक्षविशेषे, शा० १२० १६ अ० । विशेवस्थान | षड्ज - त्रि० षङ्ख्यो जातः षड्जः । अनु० । 'क-ग-र-डत-द-प-श-प-स-क- पामूर्ध्व लुक् ॥ २७७॥ अनेनात्र डकारस्य लुक् । सज्जो पडजो । प्रा० | स्वरभेद, "नासाता-जिहादा सिं
64
www.jainelibrary.org