________________
सहव्यवायपुव
9
श्रुतात् पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्वम् तच षतत्परिमाणं च एका पदकोटी पदपदाधिका, तस्य द्वे - स्तुनी वस्तु च तद्विभागविशेषोऽध्ययनादिवदिति । स्था० २
ठा० ४ उ० । स० ।
सबभाणु-सत्यभानु पुं० धम्मेजिनेन्द्रस्य पितरि ति ( समवायाङ्गे तु भानुरित्येव । )
.
(२७६) अभिधानराजेन्द्रः ।
सच्चभामा - सत्यभामा - स्त्री० । स्वनामख्यातायां कृष्णाप्रमहिष्याम् आचा० १ ० ४ ० १ उ० । सचमेत-सत्यमन्त्र- पुं० । महत्यामध्यापदि महीने, "स पधानं महंतीय षि आयदीप जो अदीयो भवति - सो सामंतो" नि० ० २ उ० ।
सचमण जोग - सत्य मनोयोग- पुं० । मनोयोगभेदे, कर्म• ४ कर्म० । ( 'मजांग शब्दे भागे स्य व्याक्या
टव्या । )
सचमयप्पयोग - सत्यमनः प्रयोग- पुं० । सद्भूतार्थचिन्तन
9
निबन्धनस्य मनसः प्रयोगे भ० ५ ० ४ उ० । सचरत सत्यरत प्र० । सत्यप्रधाने, "अकोइसे सबरते
-
"
तबस्सी ।" सूत्र० १ श्रु० १० उ० । सचरित-सारित षि० । सञ्चरणे शोभनसंयमे प० ३ तख । सच्चवजोग-सत्यवाग्योग - पुं० । बाग्योगभेदे, कर्म० ४ कर्म० । ('जोग' शब्दे ष्ठ भागे ७५८ पृष्ठे स्वरूपमस्य द्रष्टयम् ।) सच्चवं - सत्यवत् - पुं० । त्रिंशत्तमेऽहोरात्रमुहूर्त्ते, खं० प्र०
१० पाहु० ।
सच्चाई - सत्यवती - स्त्री० । दर्शनपुरे दन्तवक्रराजभार्यायाम्,
श्राव० ४ अ० ।
सचवयण-सत्यवचन न० । सद्भ्यो- मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यम् । श्राह च - " सवं हियं सयामिह संतो मुराउ गुणा पयत्था वा" सत्यं च तद्वचनञ्च सत्यवचनम् । प्रश्न० २ संय० द्वार । यथार्थवचने, दर्श० मृषावादविरती श्री० रा० स० (चतुरंशत् सत्यवचनस्यातिशयाः अहसेस रामे प्रथमभाने ३२ पृष्ठे दर्शिताः । )
9
सचवाइ- सत्यवादिन् पुं० अविरुद्धवरि दश०६०
Jain Education International
"
३ उ० ।
सच्चवाय-- सत्यवाद- पुं० । सत्यो वादः सत्यवादः । तथ्यवादे, स्था० १० ठा० ३ उ० ।
3
समविय सत्यविद्वस् - पुं० संयमपालके पा० । सचवीरिय सत्यवीर्य पुं० । अभिनन्दनजिनस्ताय के “तिनेत्र सयलहस्सा अभिनंदण जिणवरस्स सीलाएं । सच्चचीरियथुयम्स, सिद्धत्था संवरसुयस्स ॥ " ति० । सचसंघ- सत्यसन्ध- पुं० सत्यप्रति आव० ४ श्र० ।
9
आ० म० ।
3
सवावाइ
सच्चसंहणणबंध - सत्यसंहननबन्ध-पुं० । सर्वेण सर्वस्य संहनलक्षणो बन्धः क्षीरनीरादीनामिवेति । सत्यसंनमधभेदे,
भ० श० ६ उ० ।
सच्चसेय- सत्यसेन पुं० देवतवर्षे भविष्यति त्रयोदशे जिने, प्रब० ७ द्वार |
सत्यमेव सत्यमेव त्रि० सेवायाः सफलीकरणात्। सेवाफलदे, हा० १ ० १ ०
-
सभ्चा-सत्या श्री० भाषामेवे, विशे० (अत्रत्या व्याख्या 'भासा' शब्दे पश्चमभागे गता । )
-
।
सच्चामोस सत्यामृषा अध्य० पत्र किञ्चित्सत्यं किञ्चिति मिश्रभाषायाम् भावा०२ भु० १ ०४ अ० १ ३० । औ० । दश०। (सत्यामृषावरूपता 'मासा' शब्दे पचमभागे १५२३ पृष्ठे द्रष्टव्या ।) ('सच' शब्देऽस्मिन्मेष भागे सूत्रं गतम् । )
"
अथ तृतीयाया दस भेदाः, यथा
"
' उत्पन्न १ वियग २ मीसग ३, जीव ४ अजीवे अ ५ जीवन जीवे ६ | तह मीसिया अता ७,
परित = श्रद्धाय ६ अजूजा १० ॥ १ ॥ "
,
अत्र मिश्रिताशब्दस्य प्रत्येकं योगानुत्पन्नमिश्रिता इत्यादि द्रष्टव्यम् ततब्ध-उत्पन्नमिश्रितानुपः सह संख्यापूर पार्थे यया सा उत्पन्नमिश्रिता । एवमन्यत्रापि यथायोगं भाग्यम् । तत्रोत्पन्नमिश्रिता क यथा- कश्मचिमा न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका जाता इत्यादि व्यवहरतः सत्यासत्या एव, श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि इसे लोके सुपात्यादर्शनात् अनुत्पन्नांश च मृषात्वव्यवहारात् १ । एवं मरणकथा विगतमिश्रिता २ । अकृतनिश्चये जातस्य मृतस्य च कृतपरिणामस्याभिधाने मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः, यथा - श्रद्य दश जाता मृवाश्चेति ३ । तथा बहूनां जीधानां स्तोकानां मृतानां शङ्खराङ्कनकादीनामेकत्र राशी ऐ जीयराशिमिति भाषणं जीवमिश्रिता ४ एवं प्रभूतेषु मृतेषु स्तोकेषु च जीवत्सु अजीयराशिरिति वाक्यम् ५ । तथा तस्मिन्नेव राशौ अकृतनिश्चये एतावन्ता जीवन्त एतावन्तश्च मृता इति श्रवधारणवाक्यं च जीवाजीवमिश्रिता ६ । तथा मूलकादि अनन्तकार्य तस्यैव स कैः परिपाकपत्रैरन्येन वा केनचिद्वनस्पति मिश्र वि लोक्य सर्वोऽप्येष अनन्तकाय इति वदतोऽनन्तमिश्रिता ७ । एवं प्रत्येकमन्तेन सह दा सर्वोऽपि प्रत्येक इति वदतः प्रत्येक मिश्रिता ८, श्रद्धा- कालः स चेद्द प्रस्तावात् दिवसो रात्रिर्वा गृह्यते सा मिश्रिता यया साऽद्धामिश्रितायथा कश्चित् कञ्चन त्वरयन् दिवसेऽपि रात्रिर्जातेति वदति तथा दिवसस्य रात्रेर्षा एकदेशीद्वार ar मिश्रिता यया साऽजाजामिश्रिता यथा प्रथमपीरुष्यामेव त्वरयमाणः कञ्चन वक्ति - शीघ्रा भव, मध्याह्ना जात इति १० । ध० ३ अधि० ।
सचावाइ सस्थावादिन् पुं० [सत्यं वदितुं शीलमस्येतिस
For Private & Personal Use Only
www.jainelibrary.org