________________
- अभिधानराजेन्द्रः।
सबप्पवायपुश्व सारते तस्थ गामे पत्तो । गाममणुभाषितस्थेव देवउले रयः किऊण भग्गं मुग्गलबलं । सच्चउरसामी विम पिभो। प्रह णीए काउस्सग्गे ठिो । तेण मिच्छाविट्टिणा सुरेण भीमहा- तेरससयछप्पनधिकमवरिसे अल्लाउद्दीणसुरताणस्स करिणट्ठो सहस्थिपिसायनागरुधेहि उपसग्गित्ता सिरकन्ननासावंतमहः भाया लुक्खाननामधिज्जा दिल्लीपुरानी मंतिमाहबस्थिपिद्विधियाणमो विउम्बियानो। सम्वथा भवयं तमक्खाभ पेरिओ गुजरधरं पट्टिओ । चित्तकूडाहि समरसीहण भाऊण सो उपसंतो गीयनथुइमाईहिं पज्जुवासरा तप्पभिर दंड दाउ मेवाडदेसो तया रक्खिनो । तो हम्मीरजुव तस्स अक्खस्स बंभसंति त्ति नाम रूढं । सो य सचउरवीर- रामो मेवाडदेस मुहडासयाई नयराणि य भजिय प्राचाए पाहायिससेण निवेसह । इओ भ गुज्जरधराए पच्छिम. सापालीप पत्तो । करणदेवरायो अनट्ठो। सोमनाई च घणभागे पलहित्ति लयरी रिद्धिसमिद्धा । तत्थ सिलाइयो नाम घापण भजित्ता गर्नु परोविऊण ढिल्लीवामणथलीए गंतुं मंराया। सेख य रयणजडियकंकसीलु ण रंको नाम सिट्ठीप. डलिकरणे य दंडित्ता सोरयट्टे नियट्ठाणं पयट्टाविता श्राराभूत्रो। सो म कुषिो तम्बिग्गहपत्थं गज्जणवाहम्मीरस्स सावल्लीए आवासियो । गढमंदिरदेवकुलाईणि पज्जालेइ कपभूधर्ण दाऊस तस्स महंतं सम्न प्राणर। तम्मि अबसरे मेण सत्ससयदेसे संपत्तो। तो सच्चउरे तहेव भगाहवलहिनो चंदपपहसामिपडिमा अंबखित्तवालजुत्ता अहि- तेसु चक्केसु बज्जतेसु मिलिच्छदलं पलाणं । एवं अणेगाणि टायगवलेणं गयणपहेण अंबपट्टणं गया । रहाहिरूढा य दे- अवदाणाणि पुहवीमंडले सव्वश्रो खीरनाहस्स पभावाणि बयाबलणं वीरनाहपडिमा अदिट्टवत्तीए संचरंतीए प्रासी- वुच्चंति । श्रह अलंघणिजा भवियव्यय त्ति दूसमकालयपुराणे सिरिमालपुरमागया । अण्णं वि साइसया देवा विलसिपण केलिप्पिया वंतरा हवंति। गोमंसरुहिरछंटिए जहोचियं ठाणं गया । पुरदेवयाए सिरिबद्धमाणसूरीणं उ- अभवणाओ दूरीभवंति देवयाउ त्ति,असन्निहिए पमत्ते - प्पाश्रो जाणविभो । जत्थ भिक्खालद्धं खीरं रुहिरं होऊण हिट्ठायगे बंभसंतिजक्खम्मि अलाउदीणए रराणे सो चेव श्र. पुष खीरं होहिर तत्थ साहहिं ठायव्वं ति । तेण य सन्नेण णप्पमाहप्पो भयवं वीरसामी तेरसयसत्तस? विषकमाइचविकमाश्रो अहिं सपहि पणयालेहिं वरिसाणं गएहिं बलाहिं संवच्छरे दिल्लीए आणित्ता प्रासायणाभायणं कश्रो। काभंजिऊण सो राया मारियो । गो सट्टाणं हम्मीरो,तो अ- लंतरेण पुणरवि पडिमंतरपायडए भावो पारिहो भविएणया अन्नो गजणवई गुजरं भंजिउं तो चलंतो पत्तो स- स्सह । 'सच्चउरकप्पमेयं, निच्चं वायंतु महिमय अमेय । चउरे दससयहक्कासीए विक्कमवरिसे मिच्छरायो । दिटुं तत्थ बंछिश्रफलसिद्धिकए, सिरिजिणपहमरिणो भव्वा ॥ १॥' मनोहरं वीरभवणं पविट्ठो हणहण त्ति । तो गयउरजुत्तित्ता इति श्रीसत्यपुरकल्पः । ती० १६ कल्प । 'वीरसामी ताणि उ नेसमित्तं पि न चलिश्रो सट्टाणाश्रो। त- |
| सच्चणेमि-सत्यनेमि-पुं० । समुद्रविजयस्य राशः शिवादेश्रो बालसु जुत्तिएसु पुब्वभवरागेणं बंभसंतिणा अंगुलचउक्कं चालिश्रो सयं हकंते वि गज्जणवाइम्मि निब्बलीहोउंठिो
व्यामुत्पन्ने पुत्रे, अन्तः । (स चारिष्टनेमेरन्तिके प्रव्रज्यजगनाहो जाओ। विलक्खो मिलक्खुनाहो । तो घणघाएहिं
शत्रुजये सिद्ध इत्यन्तकृद्दशानां चतुर्थे वर्गे नवमे अध्ययने ताडिभो सामी।लग्गंति घाया ओरोहसुंदरीण । तो खग्गप
प्रत्यपादि।) हारेसु विहलीभूएसु मच्छरेण तुरकेहि वीरस्स अंगुली कट्टि
सच्चपइम-सत्यप्रतिज्ञ-त्रि० । सत्यसन्धे , अङ्गीकृतपरिपाप्रातिं गहिऊण य ते पट्टिा। तो लग्गा पजलिश्रो तुरयाणं
लयितरि, श्राव०४ अ०। पुच्छा लग्गा य बलिश्रो मिच्छाणं पुच्छा। तो तरए छडित्ता सच्चपरक्कम-सत्यपराक्रम-
त्रिविहितवीर्य, उत्त०१८ अ०। पायचारिणो चेव पणट्ठा धम्म त्ति धरणीए पडिया। रहिमानं सच्चपरूवय-सत्यप्ररूपक-त्रि० । अवित थदेशके, जीवा०१ सुमरंता विलवंता दीणखीणसव्वबला नहंगणे अविट्ठवाणीए अधिक। भणिया । एवं वीरस्स अंगुली आणीता तुम्हेहिं जीवसंपए
सच्चप्पभा-सत्यप्रभा-स्त्री० । सत्यभामानामन्यां कृष्णस्याग्रपडिया , तो गज्जणाहिवई विम्हिश्रमणो सीसं धुणतो सिल्लारे श्राइसइ, जहा-एयमंगुलि बलिऊण तत्थेव ठावेह ।
महिष्याम् , स्था०८ ठा० ३ उ०। ( सा च मेमेरन्तिके प्रत्रतो भीएहि तेहिं पच्चारणीया सा लग्गा य मड त्ति सा
ज्य सिद्धा।) मिणो करे,तमच्छर पिच्छिय पुणो वि सम्वपुर्ण पि न मग्गं
सच्चप्पभाव-सत्यप्रभाव-त्रि०। प्रत्यक्षतो दृश्यमानप्रभुत्वे, ति तुरुका । तुट्ठो चउविहो समणसंघो वीरभवणे पूत्रामहिमागीयनवाइत्तदविणदाणेहिं पभावणं करेइ । श्र- सच्चप्पवाय-सत्यप्रवाद--न० । सत्यं संयमो वचनं प्रकर्षण नया बहुम्मि काले बोलीणे मालवाहिवइनरिंदो गुजरधरं- सप्रपञ्चं वदन्ति यत्रेति सत्यप्रवादम् । पूर्वे, नं० सत्यप्रधाद भंजिऊण सच्चउरसामीए पहुत्तो । तओ बंभसंतिणा पउरं नाम यत्र जनपदसत्यादेः प्रवदनमिति । दश०१०। स०। सिन्नं विउव्विऊण भंजिओ तस्स बलं । तस्स ल्हास आ- तस्य पदपरिमाणमेका कोटी एकपदोना । स० १४७ समः । वासेसु उट्टिो धजग्गी । मालवाहिवई कोसो कुट्ठागाराइ छंटिल पणटो कागणासं । अह अन्नया तेरहसयश्रडयाले
सच्चप्पवायपुध-सत्यप्रवादपूर्व-नाषष्ठे पूर्वगतश्रुतभेदे,स्था० विकमसंवच्छरेण पबलेणं कप्पुरदलेणं दसति भजंते न
सच्चप्पवायपुवस्स णं दुवे वत्थू पसत्ता । (सू० १०६) यरे, गामेसु पलाणेसु, जिणभवणदुवारेसु ढक्किएसु, जोश्र- 'सच्चप्पवायेत्यादि, सद्भ्यो जीवेभ्यो हितः सत्यः-संणचउमझे बंभसंतिमाहप्पेणं अणाहयगहिरस्सरं तं- यमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षेचकं वजंतं सोऊण सिरिसारंगदेवमहाराइणो भागमणं सं- । णोच्यतेऽभिधीयते तत् सत्यप्रवादं तच तत् पूर्वकं व सकल
औ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org