________________
अभिधानराजेन्द्र ध०३ मधि०। प्राचा०। (सत्यवचने कालिकाचार्योदाहरणम् | जोगिणा भगिनो नाहडो, जत्थ गावीरक्षणाकुणतो 'उम्मग्गदेसणा' शब्दे द्वितीयभागे ८४५ पृष्ठे उक्तम् ।) रसदुग्धं कुलिसतरं पाससि तत्थ थिएईकाऊण ममं कअहोरात्रस्य दशमे मुहूसे, स०३० सम । ( सस्योऽसत्य- हिज्जासि । बालेण तह क्ति परिषरणं । अन्नया विपुजोश्चति चत्वारि पुरुषजातानि 'पुरिसजाय ' शब्दे पञ्चमभांग पण तं बढण जाणाविमं । जोगिणो दो षि गया तत्थ । तमो २०१८ पृष्ठ दर्शितानि ।)
लहुसविहाणेण अग्गि पज्जालिऊण तं रसक्खीरं तस्थ पक्खि. सार्च-त्रि० । सपूज्ये, अवितथे, जगत्पूजास्पदत्वात्तस्य । वित्ता जागिम्मि पयाहिण वितो, नाहरणावि पयक्खिणीकध०३ अधि० । प्रश्न ।
ओ अग्गी । कहिं चि जोगिगो चित्तविसि नाऊण दश-धा० । प्रेक्षणे, प्रा० । “दृशो निमच्छ-पेच्छावयच्छा. रायपुत्तेण सुमरिओ पंचनमुकारो! तप्पभाषण जोगी - वयज्झ-बज-सच्च-देक्खौअक्खावक्खाबनव-पुलो- पहवतो उक्विवित्र जलग खिसो नाहडेण, जामो सुपुल-निश्रावास-पासाः" ।।८।४।१८१ ।। अनेन दृशः घराणपुरिसी । तो चितिनं तेण अहो मंतस्स मास्थाने सच्चादेशः । सच्चा । पश्यति । प्रा० । (सत्यं । हप्पं । कहं नु तेसिं गुरुण एयस्स दायगाणं पच्चुवयकेन सह वक्तव्यम् इति 'भरह' शब्दे पश्चमभागे १४१६ | रिस्सामि त्ति आगंतुं पणया गुरुयो, सव्वं च तं सरूवं पृष्ठ गतम्।)
विएणतं । किंच श्राइसह त्ति भणियं , गुरुक्षयणाओ सच्चइ-सत्यकि-पुं० । निर्ग्रन्थीपुत्रे, स्था० ६ ठा०३ उ०। (त- उत्तुंगाई चउघीसं चेहआई कारिआई कमेण पत्तो परं स्य वक्तव्यता ‘णियंठिपुत्त' शब्दे चतुर्थभागे २०८६ पृष्ठे क
रजसिरिसेनसंभारेण गंतुं गहिरं पेइयं सटाणं । अनया थिता ।) या हि द्वादशस्तीर्थकृद भविष्यति । स । ती स्प
विनत्ता सिरिजजिगसूरिणो तेण, जहा भगवंतं किं शलोलुपे स्वनामख्याते पुत्रे, श्राचा०१ श्रु०३ अ० १ उ० ।
वि कजं आइसह जण तुझाणं मज्भ य कित्ती चिरकाल
पसरइत्ति । ता गुरूहि धेरणू चउहिं थणेहि जत्थ खीरं सच्चउर-सत्यपुर-न० । जम्बूद्वीपे भरतक्षत्रे मरुमण्डले स्व
झरह तं भूमि अब्भुदयकरं नाऊण तं ठाणं दंसि नामख्याते नगरे, ती।
रयो । तेण गुरुत्राएसणं सच्चउरे वीरमुक्खाओ छब्बी " पणमिय सिरिबीरजिणं, देवं सिरिबंभसंतिकयसेव।।
ससपहिं महंत कारिअं अभंलिहसिहरं चेइभं। तत्थ सञ्चउरतित्थकप्पं, जहासुग्रं किं पि जंमि ॥१॥
पइट्ठावित्रा पित्तलमई सिरिमहावीरपडिमा जजिगसू. सिरिनाहडनरवई, कारिअ जिणभवणिदेसदारुमए ।
रिहिं । जया पइट्ठाकरणत्थं पायरिया पट्टिा तया अंत. तरसवच्छरसहए, वीरजिणा जयउ सचउरे ॥२॥"
राले एगम्मि उत्तमलग्गे वहनामे नाहडरायपुयपुरिसइहेव जंबुद्दीवे दीवे भारह वासे मरुमंडले सच्चउरं नाम स्स विंझरायस्स आसाढरूढस्स मुत्तीए पट्टा कया । नयरं, तत्थ नाहडकारियं सिरिनज्जिगसूरिगणहरपट्टियं वीरम्मि लग्गे लग्गविसेसाउ मइच महीए जायाए पित्तलमयं सिरिवीरविवं चेहहरे अच्छइ । कहं नाहड- संखनामचिल्लएणं गुरुश्राएसाओ दंडधारण कूवो राहणा तं कारिश्रति । तस्स उप्पत्ती भरणइ । पुब्धि न- की अज्ज वि संखकृवो भसह । सो अराणया सुक्को वि डूलमंडलमंडणमंडोवरनयरस्स साभिं रायाणं बलवंतदि बासाहपरिणमाए पाणिपण भरिजा । तइए लग्गे दाइपहिं मारिऊण तं नयर अहिट्टियं । तस्स रराणो महादेवी वीरसामी पइटिओ । जम्मि य लग्गे धीरस्स पट्टा श्रावराणसत्ता पलाइत्ता बंभाणपुरं पत्ता । तत्थ य सा सय- कया तम्मि चेव लागे दुग्गासूअग्गामे बयणए गाम ललक्खणसंपुरणं दारयं पसूत्रा । तो नयरीए बाहि ए- च दुन्नि वीरपडिमाओ साहुसावयहत्थाए सि-- गत्थ रुक्ख तं बालयं झोलिश्रागयं ठावित्ता सयं तप्पासए श्रवासेहि पट्रियाओ। तं च वीरपडिम निश्चमश्चद राया। एवं ठिया । किंचि कम्मं काउमाढत्ता । तत्थ य नाहडएण जं विबं कारिअं तं च बंभतिजक्खेण सन्निहिदेवजोगेण समागया सिरिजज्जिगसूरिणो तरुच्छायं अपाडिहरण अहोनिसिं पज्जुवासिजद । सो अ पु. अपरावत्तमाणि दट्टण एस पुराणवंतो भावि त्ति क- वि घणदेवसिट्टिणो वसहो आसि, तेण धेगवईए नदीए पंलिऊण चिरं अवलाईता अच्छिश्रा । तीए रायपत्तीए श्रा- चसयसगडभरो कडिओ। सो तुट्ठो, तओ सिंट्टिणा चारिजगंतूण भणिश्रा सूरिणा-भयचं ! किं एस दारो कुल- लाऽऽइहे उं वैयणं दाऊण बड्डमाणगामवासिलोश्राणं समक्खणा कुलक्खयकरो दीसइ ? । सूरिहिं वुत्तं-भद्द ! एस प्पियं । ते य गामिल्लया गहियरिच्छा तस्स वसहस्स चिंतं महापुरिसा भविस्सइ, ता सवपयत्तेण पालणिज्जा । पिन कुणति, तओ सो अकामनिजराए मरिऊण वंतरेसु सू. सश्रा सा अणुकंपाए चइहरचिंताकरणे निउत्ता । गुणेहिं लपाणिनाम जक्खो जाओ। विभगनाणं पउंजिय विनाय पुव्वसो अदारो कयनाहडनामो गुरुमुहाओ पंचपरमेट्टिन- जम्मवइरो तम्मि गामे बद्धमच्छरो मारि बिउब्वेइ । तो अ. मोक्कारं सिक्खिडं सो अचवलत्तण गहिअधणुसरो अ- हमाणो गामो रहाउं कयबलिकम्मो धूअकबुच्छ अहत्थो भगइक्खयपट्टयस्स उबरि आगच्छइंते मूसए अमूढलक्खा जस्स देवस्स दाणवस्स या अम्हहिं किंपि अवरद्धं सो मरिसेमारइ । ता सावहिं चइहराश्रो निक्कालिओ । जणाण उत्ति । ता तेण जक्खण पुव्वभववसहस्सबुत्तंतो कहिओ। गावी या रक्खेइ । अन्नया केण वि जोगिणा पुरबाहिरे भ- तस्स वसहस्स अट्टिपुंजोवरि देउलं लापहिं कयं। तस्स पडिमा मंतण सा दिट्टो । बत्तीसलक्खणधरी त्ति विनासिश्रो । त- कारिया इंदसम्मो देव व्व उटिओ । तओ सो बद्धमाणगामो श्रो तेण सुवरणपुरिससाहणत्थं तमणुगच्छंतेण तस्स मायरं अटिअगामो त्ति पसिद्धो । जायं सिवं। कमेण दृइजतगताव अणुराणवि तत्थव ठिई कया । तो अवसरे तेण ससा भयव बद्धमाणसामी छउमत्थविहारेणं बिहरंतो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org