________________
(२७३) अभिधानराजेन्द्रः ।
मञ्च नेन संयमेन भूतार्थहितकारिणा सदा-सर्वकालं संपन्नो- न्ताया व्यापारयन् चेष्टमानो वा विधयेषु तपोध्यानादिषु युक्तः , एतद्गुणसंपन्नश्वासौ भूतेषु-जन्तुषु मैत्रीं-तद्रक्षण- 'एवं संवरमाणे' ति-उक्लवदेव मनः संवृण्वन्-मतापरतया भूतदयां कल्पयेत्-कुर्यात् । इदमुक्तं भवति-प- न्तरभ्यो निवर्तयन् प्राणातिपातादीन् वा प्रत्याचक्षाणो रमार्थतः स सर्ववस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्प- जीव इति गम्यते , ' आणाए' त्ति-प्राशाया-झानायेत् , तथा चोक्तम्-"मातृवत्परदाराणि, परद्रव्याणि लोष्ट द्यासेवारूपजिनोपदेशस्य 'अाराहए' त्ति-बाराधकः-पाबत् । पात्मवत्सर्वभूतानि , यः पश्यति स पश्यति ॥१॥" लयिता भवतीति । भ०१ श० ३ उ०। ॥३॥सूत्र०१ श्रु०१५ १० । “ वरं कूपशताद्वापी , वरं वा
सचंसि परिचिढिसु । (सू०१४०x) पीशतारकतुः । घरं क्रतुशतात्पुत्रः , सत्यं पुत्रशताङ्करम्॥१॥" स्था०४ ठा०३ उ०।
सत्यमिति ऋतं तपः संयमो वा तत्र परिचिते स्थिरे तस्थुः
स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रव्या-तसधेसु वा प्रणव परं।
त्रातीत काले अनन्ता अपि सत्य तस्थुर्वर्तमाने पञ्चदशसु सत्येषु वाक्येषु यदमवयं-पीडानुत्पादकं वाक्यं सत् श्रेष्ठ स स्य-तदेव यरपरपीडानुत्पादकम् । यतः लोकेऽपि श्रूयते-वादः
कर्मभूमिषु संख्येयास्तिष्ठन्ति, अनागते अनन्ता अपि स्था
स्यन्ति । आचा०१ ध्रु० ४०३ उ० । स्यमादिप्रकारण तथाऽसस्येन कौशिकः "पतितो वधयुक्तन नरके तीवेदने"
अवितथोपदेपरि देवादिके,भ०१२श०८ उ०। श्री०। ('वियथा-" तहेष काणं काणि ति, पंडगं पंडग तिवा। वाहिनं
त्य' शब्दे षष्ठ भागे एतत्कथानकमुक्तम् ।) बाहिरोगि त्ति, चोरं चोरि ति नो बदे ॥१॥" सूत्र० दीपि०१ भु०६ मा राग सद्यो हितं सत्यम् । परमार्थे, यथावस्थि
सच्चमेव समभिजाणाहि सच्चस्स आणाए से उवाटिए तपदार्थनिरूपणे मोक्ष, तदुभयभूत संयम, सूत्र. १ श्रु०१२ मेहावी मारं तरइ । (सू०११८४) म०। उत्त० । स्था। नं० । व्य० । भ० । ध० । वृ० । स०। सभ्यो हितः सत्यः-संयमस्तमवापरब्यापारनिरपेक्षः सच्चम्मि धिई कुव्वहा (सू० ११२४)
समभिजानीहि---आसवनापरिक्षया समनुतिष्ठ,यदि वा-स'सच्चे' इत्यादि, सणे हितः सत्यः-संयमस्तत्र धृति स्यमेघ समभिजानीहि-गुरुसाक्षिगृहीतप्रतिशानिर्वाहको भव। कुरुध्वं, सत्यो घा-मौनीन्द्रागमो यथावस्थितवस्तुस्वरू- यदि वा-सत्यः-श्रागमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपाविर्भावनात् । तत्र भगवदाज्ञायां धृति कुमार्गपरित्यागन पालनम् , किमर्थमतदिति चेदाह- सच्चस्स ' इत्यादि कुरुष्वमिति । प्राचा० १६० ३ १०२ उ०।
सत्यस्य श्रागमस्याज्ञयोपस्थितः सन् मेधायी मार-संसार तमेव सच्चं णीसकं जं जिणेहिं पवेइयं । (सू० १६२४)
तरति । श्राचा० १ श्रु० ३ ०३ उ० । शब्दानुशासनोपद'तमेव सच्चं' इत्यादि , यत्र कचित्स्वसमयपरसमय
शिते यथोक्तलक्षणेऽविपरीते वचने, प्रा० म०१०। (इदं शाचार्याभावात् सूचमव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टा
च 'मुसावायवेरमरण' शब्दे पष्ठभागे ३२५ पृष्ठे विस्तरतः
प्रपश्चितम् ।) तसम्यग्हेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभा. बेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत् , यथा तदेवैकं
अथ द्वितीयवतलक्षणमाहसत्यम्-अबितथम् । श्राचा०१श्रु०५ १०५ उ०।
सर्वथा सर्वतोऽलीका-दप्रियाचाहितादपि। तत्सत्यतामेव दर्शयवाह
वचनाद्धि निवृत्तिर्या, वत्सत्यव्रतमुच्यते ॥४१॥ से नणं भंते ! तमेव सञ्चं णीसंकं, जिणेहि पवेइयं ?, हंता
सर्वतः क्रोधादिसकलप्रकारजनितात् अलीकाद्-असगोयमा! तमेव सञ्चं णीसंकंज जिणेहिं पवेदितं । (सू०३०) त्याच पुनरप्रियाद्-अप्रीतिकारिणः । तथा अहितादपि प्रा. 'से पूण' मित्यादि व्यक्तम् , नवरं तदेव न पुरुषान्तरैः यती अहितकारिणः न केवलम् अलीकादेवेत्यपिशब्दार्थः, प्रवेदितं रागाद्यपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात् , एवंविधाद्वचनाद्या सर्वथा त्रिविधत्रिविधेन निवृत्तिर्विरसत्यम्-सूनृतं तच्च व्यावहारतोऽपि स्यादत आह-नि:
मण तत् सत्यं-सत्यवतमुच्यते जिनैरिति शेषः । ननु अशङ्कम्-अविद्यमानसन्देहमिति ।
लीकाद्वचनानिवृत्तिरित्यवास्तु सत्यव्रताधिकारात् किमअथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति
प्रियाऽहितयांग्रहणं तयोरनधिकारात् ,इति चेत् : मैवं व्यवतदर्शयत्राह
हारतः सत्यस्यापि अप्रियस्याऽहितस्य च परमार्थतोऽसे नणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं
सत्यत्वात् , यथा-चौरं प्रति चौरस्त्वं, कुष्ठिनं प्रति कुष्ठी
त्वमिति,तदनियत्वान्न तथ्यम्-तथा च सूत्रम्-" तहेव काणं चिट्ठमाण एवं संवरेमाणे आणाए आराहए भवति ?, हंता
काणत्ति,पंडगं पंडग त्ति श्र। वाहि वावि रागि ति, तसं गोयमा! एवं मणं धारेमाणे. जाव भवइ । (मू०३१)
चोरित्ति नो वए ॥१॥" अत एव पड् भापा अप्रशस्ता उसे नूण' मित्यादि व्यक्त्रम् , नवरं नूनं-निश्चितम् , वास्तथाहि-"हीलिअखिसिश्रफरसा, अलिपा तह गारह'एवं मणं धारेमाणे' चि तदेव सत्य निःशकं य- स्थिश्रा भासा । छठी पुण उवसंता-दिगरण उल्लाससंजणणी जिनैः प्रवेदितमित्यनेन प्रकारेण मनो-मानसमुत्पन्नं ॥१॥" इति तथा मृगयुभिः पृटस्यारण्ये मृगान् दृश्वतो मया सत धारयन-स्थिरीकर्वन् ' एवं पकरेमाणे' ति-उक्करू- मृगा दृष्टा इति तजन्तुघातहतुत्वान्न तथ्यम् । तथा चावं पेणानुत्पन्नं सत् प्रकुर्वन-विदधानः 'एवं बिट्टेमाणे' ति- योगशास्त्र-"न सत्यमपि भाषेत, परपीडाकरं वचः। लोउक्लन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचि-। केपि श्रूयते यस्मात् , कौशिका नरकं गतः॥१॥" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org