SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सचित्त लिक्वा सचितणिक्खेवण- सचिन निक्षेपण न० सचितेषु ब्रह्मा दिषु निक्षेपणम् श्रनादेरादानबुद्धया मातृस्थानतः अन्यत्र स्थापने, उपा० २ श्र० । ध० । श्राव० । ६० । " सचित्तदवियकप्प-सचितद्रव्यकल्प--पुं० । सचित्तद्रव्यसामाचार्याम् पं० भा० १ कल्प । सचिनपइडिय सचिचप्रतिष्ठितत्र सतिषु वर्तमा ने, नि० पृ० १ ० । (सचिन प्रतिष्ठितं गन्धं जिघ्रतीत्युकं गंध' शब्दे तृतीयभागे ७६६ पृष्ठे । ) सचिनपडिबद्ध - सचितप्रतिबद्ध-त्रि० । सह चित्तेन चेतनया वर्तते यस्तथोक्तस्तेन प्रतिबद्धः । सचित्तसम्बद्धे, ध०२ अधि०/ सचितपडिबद्धाहार--सचित्तप्रतिबद्धाऽऽहार-- पुं०/ सचिते वृक्षादौ प्रतिबद्धस्य गुम्दादेरभ्यवहरणे, सचित्तेऽस्थिके प्रतिबद्धे पक्केऽचेतने फलादिके, उपा० १ ० । श्राव० । कृतसचित्तव्याख्यानस्य कृततत्परिमाणस्य वा सचित्तमतिरिक्तमनोयोगादिनाऽभ्यवहरतः श्राहारे, ध०२ अधि० । - - । - सचितपडिमा सचिनप्रतिमा स्त्री० सम्यां श्रावकप्रति मायाम्, सचित्ताहारान् परिहरतीति सप्तमी उपाशकप्रतिमा दर्शिता । ध० २ अधि० । सचितपरिष्मा - सचित्त (परि) प्रतिज्ञा स्त्री० सचिताहाररित्यागे ० ० ४० सचेतनाहारप्रतिज्ञातः भाकः सप्तमीप्रतिमेति । स० ११ सम० । सचितपेहण-- सचित्तपिधान- न० । सचित्तेन फलादिना स्थगने, पञ्चा० १ वि० । उस० । श्राष० । ६० । सचितरयम- सचित्तर जम्न० सचिनधुली, सचितरजोनाम-यवहारसमन्विता वातोद्धृतास्तिथ सचि तरजो वर्त्यते । व्य० ७ उ० प्र० । सचिचरससंजय-सचितरससंयुत वि० तत्काल पतितत्वेन सचेतनलादिरसोधि पञ्चा० १० वि० सचिनरुक्ख सचिन पुं० हरित, अशु । Jain Education International ( २७० ) अभिधानराजेन्द्रः । , " 9 चू० १२ ४० प्राणहरानागतो दृष्ट्रा स्तम्भनविद्या नही पूरादिकं स्वस्नीयात् विद्याया अभावे फ्लायेत् पलायनासमर्थश्च श्रान्तो वा सचित्तवृक्षमप्यारोहेत् दोषः । सचितवृक्षमधिष्ठाय नाहारः कार्यः । जीन० | सचितविगह-सचिवकृति विकृतिषु सेन अप्रासुको दकमोदकादिकं सचित्तविकृतिमध्ये रयते - यमध्ये येति प्रश्नः १ अत्रोर-आजविधी सविनयकृतिवर्ज यन्मुखं क्षिप्यते तद् द्रव्यमध्ये गण्यते इति वचनास्प्रासुकनीरोष्णोदकतन्दुलधावनोदकादीनां सचित्तत्वाभा वाद्यनं मुमोदकमै पजलड़कनिर्विकृतनाभावाद्द्रव्यमध्ये तिथे कस्मिपि द्रव्ये पालिका होमपलिका लह-सतपुड कागडादिभेदेन भिन्ननामरस्यस्वात् पृथक पृथकव्यमध्ये गण्यते श्रप्रासुकजलमोदकादिकं तु सचित्तविकतिमध्ये गत्पते अथना केचन इयमध्येऽपि गणयन्तो दृश्यन्ते किञ्चरूप्यादिधातुशिलाकादिमुद् यमध्ये नगरायते रसास्वादभावात्॥६२॥ सेन०३ उ० । " 9 सत्रेण सचित्तमम्मिस्साऽऽहार- सचित्तसंमिश्राऽऽहार-पुं० । सखि - सेन संमिधः आहारः सचित्तमिश्राहारः। बल्ल्यादिपुष्पादिना संमिश्रे श्राहारे, आव० ६ श्र० । सचित्ताहार-सचित्ताहार - पुं० । पृथिव्यप्कायवनस्पतिजीवशरीराणां सचेतनानामभ्यवहरणे, उपा० १ ० आ० । सचित्ताहारः - सचित्तं चेतना संज्ञानमुपयोगोऽवधानमिति पर्यायाः सचिन थासाबाहार अंति समासः, सवितो वाऽऽ हारो यस्य सचित्तमाहारयतीति वा मूलकन्दलीकन्दकाईकादिसाधारणप्रत्येकतरुशरीराणि सचितानि सचितं पृधिव्यायाहारयतीति भावना तथा सचितप्रतिवदाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा । तथा-अपकोभिक्षयमिदं प्रतीतं सचितसमिधाहार इति वा पाठान्तरम् - सचित्तेन सम्मिश्र श्राहारः सचित्तसम्मिश्राहारः, बल्ल्यादि पुष्पादि वा सम्मिश्रं तथा दुष्पकौषधिभक्षपता - दुष्पक्का - अस्विन्ना इत्यर्थः, तद्भक्षणता तथा तुच्छौपधिभक्षणता । श्राव० ६ अ० । ध० २० । । सथिनाहारवजण सचिताहारवर्जन् १० सचितारणपरित्याग, सचित्ताहारवर्जनप्रतिमा सप्तम्युपासकप्रतिमा । उपा० १ ० ॥ सचिव सचिव पुं० सहाये, पो० ४ विष० । सचेयस सचेतन त्रि० विवेकिनि खाचा० १ ० ३ ० १ उ० । अशस्त्रोपहते पृथिव्यादिचतुष्के, शस्त्रोपहतानि च पृथिव्यऽप्तेजोवा युलक्षणानि चत्वारि भूतानि सचेतनानि श्रतः पराभिप्रायमा तेषां संतनत्यं सिसाधयिषुराह किह सजीवाइँ मई, तलिङ्गाऽनिलावसाणाई | वोमं विमुत्तिभावा- दाधारो चेव न सजीवं ।। १७५२ ।। कथं पुनः सह जीवेन वर्त्तन्त इति सजीवानि भूतानि ? इति परस्य श्रमतिः स्यात् । श्रत्रोच्यते - तस्य जीवस्य लिङ्गं तल्लिनं तस्मात् तदुपलब्धेरित्यर्थः, सचेतनान्यनिलाबखानानि चत्वारि भूतानि व्योमपगतमूर्तिभावादाधार एव, न तु सजीवमिति । 1 ताित् इत्युक्रम्, तत्र पृथिव्याः सजक लिङ्गम् ? इत्याहजम्मजराजीवणमर - खरोहणाहारदोहलामयओ | रोगतिगच्छाईहि य, नारि ब्य सचेपणा तरवो।। १७५३ ।। सचेतनास्तरः- इति प्रतिक्षा जन्म-जरा-जीवन-मरण-क्षतसंरोहणा -ऽऽहार-दौहृदा-ऽऽमय-तचिकित्सादिसद्भावात् इति हेतुः । नारीवत्-इति दृष्टान्तः । श्रहनम्यनैकान्तिकोऽयम् अचेतनेष्यपि जन्मादिव्यपदेशार्थनात् तथा हि-' जातं तद् दधि इति व्यपदिश्यते, न चैतत् सचेतनम् तथा जीवितं विषम्मूर्त कु म्भकम् ' इत्यादि । अत्रोच्यते-घनस्पती सर्वाण्यपि सचेतनलिङ्गानि जन्मादन्युपलभ्यन्ते, अतो मनुष्येष्विव तानि तेषु निरुपचरितानि दध्यादौ तु प्रतिनियत एव कचिजातादिव्यपदेशो दृश्यते स बोपचारिक एचजातमिव जातं दधि, मृतमिव कुसुम्भकमित्यादि । मृतं , " 6 , For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy