________________
(२६६) सग्ग . .. ' अभिधानराजेन्द्रः।
सचित्तचूडा सग्ग-सर्ग-पुं० । स्वर्गादिसृष्टौ, योबिं ।
द्वीन्द्रियादयस्तदभावादचराः-पृथिव्यावयः, ते जीवाश्च तेषां ' स्वक-पुं० । भात्मीये , उत्त० २०१०।
दया-रक्षणं तया सहितो-युक्तोऽन्वित इति । त्रसस्थावरहिस्वर्ग-पुं० । देवलोके, आव० ६०।" अविग्घेण सग्गं
साविरते, दर्श०४ तत्त्व। गमिस्सामो।" औ०। देवालये , दर्श०४ तस्व ।
सचाव-सचाप-त्रि० । सह चापं येषां ते सचापाः । जी०४ सग्गइ-सद्गति-स्त्री० । मोक्षगतौ , उत्त० २० ।
प्रति०३ अधिकारा। "क-ग-व-ज-त--प-य-वां प्रायो सग्गंथ--सद्ग्रन्थ-पुं०। संश्चासौ प्रथश्च सद्ग्रन्थः। शोभ
लुक" ॥८।१।१७७ ॥ अत्र प्रायोग्रहणान्न लुक । धानुष्केषु,
प्रा०। चापसहिते, "सचावसरपहरणावरणभरियजुखसजा. नग्रन्थे, उत्त० २५५० । परिग्रहपहिले, “सहिरनगा सग्गंथा
ण" ति-सह चापैः शरैश्च यानि प्रहरणानि कुन्तादीनि मा• अहिरनगा समणा।" वृ०१ उ०२ प्रक०।
परणानि च स्फुरकादीनि तेषां भरिता युद्धसज्जाश्चसग्गकंखिय-स्वर्गकाशिक-पुं० । स्वर्गे-देवलोके का
युद्धप्रगुणा येते तथा तेषाम् । भ०९ श० ३३ उ० । “सका-यस्यासौ स्वर्गकालिकः । स्वर्गगमनासक्तेषु, तं० । चावसरपहरणावरणभरियजोहजुद्धसज्ज" सह चापं शरैसग्गकामय-स्वर्गकामक-पुं० । स्वर्गे-देवलोके कामो यस्य र्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि स स्वर्गकामः । स्वर्गगमनेच्छौ, तं।
तेषां भृतोऽत एव योजानां युद्धसज्जश्व-युद्धप्रगुखो यः स सग्गवार-स्वर्गद्वार-न० । अयोध्यायां सरयूतटे घट्टभेदे, तथा तम् । भ०१७ श० १६ उ०।
अयोध्यायां"सग्गवारन्ति पसिद्धमायनो "ती०१३कल्प।सचिट्ठ-सचेष्ट-त्रि० । सव्यापारे, आव० ३ ०।सग्गपिपासिय-स्वर्गपिपासित-पुं० । स्वर्गे-देवलोके पिपासा सचित्त-सचित्त-त्रि० । सह चित्तेन वर्तत इति सचित्तम् । प्राप्तऽवृप्तिर्यस्यासौ स्थर्गपिपासितः । स्वर्गगममसतृष्णे,तं०।।
जीवति, भाष०४०। चित्तं चेतना संज्ञानमुपयोगोऽवधा सग्गप्पभा-स्वर्गप्रभा-स्त्री० रुचकपर्षतस्य पश्चिमदिग्यास्त
नमिति पर्यायाः । सह चित्तेन वर्तत इति सचित्तम् । मा.
घ०१० सचेतने, सूत्र०२ श्रु०१०। 'जीवजुत्तं व्वं व्यायां दिकुमार्याम् , दी।
सचेयणं ।' मि० चू०१ उ० । सचेतनद्रव्ये, पश्चा० १० विष०। सम्गह-सग्रह-न० । प्रहाधिष्ठिते नक्षत्रे, विशः । यत् रग्रहे.
ध०। प्राय० । सूत्र अनु० । भ०। ('उपभोगपरिभोग' णाकान्तं तत्सग्रहम् । व्य०१ उ०। पं०प०। भौमाविकरग्र- शब्दे द्वितीयभागे ६०२ पृष्ठे सचित्ततालफलाद्यग्रहणम् । होपयुक्त नक्षत्रे, जीत० । (भत्रया वक्तव्यता' भाषसुद्धि' पलंब शब्दे पश्चमभागे ७१० पृष्ठे च उक्तम् ।) ('माम' शब्दे ---- . शम्ने पश्चमभागे उक्ला ।) क्रूरग्रहेणाकान्तं सग्रहम् । नि० द्वितीयभागे २८७ पृष्ठे संचित्ताऽऽम्रफलग्रहण निषिसम् ।) चू०२० उ०।
विद्यमानचैतम्ये, (सचित्तप्रतिमा 'उयासगपडिमा 'शध्ये स्वाग्रह-पुं० । स्वकीयाभिनिविशे भागमापारतन्त्र्ये, पञ्चा० द्वितीयभाग ११०६ पृष्ठ उता । ) पृथिव्यादिषु जीयेषु, पा१२ विषः।
तु०। (सचित्तानि दारुदण्डादीनि न गृहातीति 'वंड' शम्दे सग्गहजुत्त-स्वाग्रहयुक्त-त्रिकामशास्त्रीयानुष्ठानाभिनिवेशो- चतुर्थभागे २४२१ पृष्ठे प्रत्यपादि।) सचिनेनुखएडानि-प्रथ . पेते, पश्चा० १३ विव०।
पण्डितवानरगणिशिष्यपरिडताऽऽनन्दविजयगणिकृतप्रश्नी । सग्गापवग्गमग्गमग्गंत-स्वर्गापवर्गमार्गमार्गयत-त्रिका स्वव
यथा-करम्बके तके वा प्रक्षिप्त सचिन जीरकमचित्तीभव- गो-देवालयः अपवर्गो-मोक्षस्तयोर्मार्गः-पन्यास्त मार्ग
ति न था ?, यदि षा-प्रचितीभवति तर्हि घटिकाद्वयावा,
प्रहरत्रयाद्वा राज्यतिक्रमाद्वा, भवति ॥१॥ तथा रखयति-अन्वेषयति यः सः । स्वर्गमोक्षान्येषके,दर्श० ४ तस्व ।
राडानि छिनपर्वाणि सचित्तान्यचित्तानि या, घटिकाद्वयात् सग्गुण-सद्गुण-त्रि० । सन्तो-विद्यमामा गुणा यस्यासो
सचित्तपरिहारिगृहस्थस्य तु कल्पते न था!, अथैतयोः प्र. सद्गुणः । शोभनगुणे, ध०३ अधि० । । स्था। श्नयोर्यथाक्रमं प्रतिवचसी-करम्बकादौ क्षिप्त सचिसजीरकं सग्घ-श्लाध्य-त्रि० । प्रशस्ते , सूत्र० १ श्रु० ३ ० ३ उ०। प्रासुकं न भवतीति हातमस्ति ॥१॥ तथेचुखण्डानि छिनपर्वाविशे० । नि० चू०।
एयपि सचित्तानीनि ज्ञायते ॥१२॥ ही०२ प्रका० । शुष्कं लशुनं सघर-सगृह-त्रि० । सह गृहेण वर्तते इति सगृहः ।
सचिसं वाऽचित्तं वा श्रद्धीयत !, यद्यचि तर्हि तथाविध
कारणे तदषधं पार्षवर्गे कार्यते न वा इति ?, प्रश्नः, अत्रोगृहसहिते , नि० चू०१ उ० ।
तरम्-शुष्कलशुनमाचिसं सम्भाव्यते, तेन तथाविधकारणे स्वगृह-न० । स्वकीयगृहे, नि० चू० १ उ० ।
श्रार्षवर्गस्यापि करणे ऐकान्तिको निषेधो नास्तीति मन्तसघरमीसय-स्वग्रहमिश्रक-त्रि०ागृहस्य साधूनां चाथोंय नि- व्यम ॥५८॥ सन०१ उजा। पिते, वृ०१ उ०२ प्रक०।
सचित्तकम्म-सचित्रकर्मन-त्रि० । चित्रकर्मणा संयुक्ने, पृ०१ सचक-सचक्र-त्रि० । चक्रयोधिनि वासुदेवे,आव० १ १०।
उ०३ प्रक०। (सचित्रकर्मोपाश्रये न स्थातव्यमिति 'यसहि' स्वचक्र-न० । स्वकीयराज्यसैन्ये, स० ३१ सम० । प्राचा०।
शब्दे षष्ठभागे ६५३ । ६५४ पृष्ठं गतम् ।) सचराचरजीवदयासहिय-सचराचरजीवदयासहित-त्रि०ाच- सचित्तचूडा-सचित्रचूडा-स्त्री० । कुकुटचूलायाम् , नि० चू० रणं चरस्ततः सह चरेण-गमनेन वर्तन्त इति सचरा १ उ०।
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org