________________
लगडाहरण
सगडा (डदा) हरण- शकटोदाहरण - न० । शकटं यानं तेनोपलक्षितमुदाहरणं-कथानकं शकटोदाहरणम् । शकटदृष्टान्ते, पञ्चा०५ विष० ।
सगडी - शकटी- बी० । गन्डयाम्, २०१५ श० शा०] ध० रा० सगणिचिया-सगणीया स्त्री० । स्वगच्छ्रवासिन्यां शिष्यायाम, मि० खू० १ उ० । स्वगणसम्बन्धिन्यां शिष्यायाम्, स्था० ५ ठा० ३ उ० ।
सगतेषकम्म- सप्ततेजसकर्म्म १० तेजसकामेोपलक्षिते सप्तके, तैजसरी १ कार्मणशरीर २ ज
"
३, तैजसकार्मणबन्धन ४, कार्मणकार्मणबन्धन ५, तेजससंघातन ६, फार्मसंघातनरूपे ७ समूहे कर्म०५ कर्म० । सगर - सगर- ०। प्रजितस्थामिकालीने द्वितीयचर्तिनि स० ७२ सम० | आष० । ति० । स० | प्रब० । स्था० । उत्त० ।
(२६) अभिधान राजेन्द्रः ।
9
?
सगरोऽवि सागरंतं, भरहं वासं नराऽऽद्दिवो । इस्सरियं केवलं हिच्चा, दयाइपरिनिब्बुओ ॥ ३५ ॥ हे मुने! सगरोऽपि समरनामा नराधिपोऽपि यथा-संघमेन परिनिवृत्तः कर्मभ्यो मुक्रः अत्र नराधिपदेन अपिशब्दात् द्वितीयव्यवस्धिकारात् अनुको उपचा ते, किं कृत्वा भरतवर्ष भरत क्षेत्रम् अर्थात् भरतक्षेत्रराज्यं त्यक्त्वा पुनः परिपूर्णम् एकरूपम् देवदित्वा त्यक्त्वा कीदृशं भरतवर्षम् सागरान्तम् - समुद्रान्तस हितं यत्पर्यतं यावत् विस्ती भरत क्षेत्र राज्यमित्यर्थः । अत्र सगरचक्रवर्त्तिदृशन्तः । तथाहि अयोध्यायां नगकुलोद्भवजितराः नृपोऽस्ति तस्य भार्या वि. जयानाम्नी अस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते । तस्य यशोमती नाम्नी भार्याऽस्ति । जितशत्रुराजेन विजानाम्याचतुर्दशमास्यमसूचितः पुत्रः प्रसूतः तस्य नाम अजित इति दत्तम्। स च द्वितीयस्तीर्थकर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीय
।
Jain Education International
प्रसूतः । तौ द्वावपि यौवनं प्राप्ती पितृभ्यां कन्याः प— रायती कियता कालेन जितशत्रुराजेन निजे राज्ये - जितकुमार स्थापितः । सगरो यौवराज्ये स्थापितः सहो दरविजयसहितेन जितरानुपेण दीक्षा गृहीता अजितरा जेन च कियत् कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तु उत्पचतुर्दशरत्नः साधितबद्खण्डभरतक्षेत्रे राज्यं पालयति । तस्य पुत्राः षष्टिसहस्रसंख्याका जाताः एकराश्युरात् । सर्वेषां तेषां मध्ये ज्येष्ठो जकुमारो वर्त्तते । (उत्त० ) ( सगरपु
9
ज्ञानद्यानयनम् ' गङ्गाशब्दे, दतीयभागे पृष्ठे ) सगरचक्रवर्त्तिता श्री अजितनाथसमीपे दीक्षा गृहीता - मेण कर्मयं कृत्वा सगरः सिद्धः । अन्यदा भगीरथिना राम्रा कामी पृथ, भगवन् किं कारणं तत् जहुप्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः १, हामिना भणितम्- महाराज ! एकदा महान् संप मा समेत पर्वते प्रस्थितः। भएपशय अन्तिमं ग्रामं प्राप्तः तनिवासिना सर्वे अनाज अयमुपतो - यखनेन वस्त्रामधनहरणादिना च तत्प्रत्ययं तद्ग्रामवासि
सगुरुजोय
लोकैरशुभं कर्म बद्धम्, तदानीमेकेन प्रकृतिभद्रकेण कुम्भकारेलोकम्-मा उपद्रवत इमं तीर्थयात्रागतं जनम् । इतरस्यापि निरपराधस्य परिलेशन महापापस्य हेतुर्भवति किं पुनरेतस्प धार्मिकजनस्य । ततो ययेतस्य संघस्य स्वागतप्रतिपति क न शक्तास्तदा उपद्रवन्तु रक्षत इति भणित्वा कुम्भकारेख निवारितः स प्रामजनः । संघस्तत्र गतः । अन्यदा तद्ग्रामनिवासिना एकेन नरेण राजसन्निवेशे चौर्ये कृतम् । ततो राजनियुक् पुरुषः स भामो द्वारपिधानपूर्वकं ज्वालितः, तदा स कुम्भकारः साधुसिया ततो निष्कासित उपस्मिन् मा गतः, तत्र षष्टिसह सजना दग्धाः, उत्पन्ना विराविषये ऽन्तिम ग्राम कोइसित्वेन ताः कोद्रय एकत्र पुष्जीभूताः स्थिताः सन्ति, तत्रैकः करी समायातः तच्चरणेन ताः सर्वा अपि मईितास्ततो मृतास्ते नानाविधासु सुखदुःखमवरासु योनिषु सुचिरं परिभ्रम्य अनन्तरभये किञ्चित् शुभकर्म उपायसगरच क्रिसुतत्वेनोत्पन्नाः षष्टिसहस्रप्रमाणा अपि ते तकर्मशेषवशेन तादृशं मरणं व्यसनं प्राप्ताः । सोऽपि कुम्भकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सनिवेशे धनसमृद्धो वणिग् जातः । तत्र कृतसुकृतः सञ्जातो मृत्या - रपतिस्तत्र शुभानुबन्धेन शुभकम्मोदयेन प्रतिपक्ष मुनिः शुद्धं धर्म च परिपाल्य ततो मृत्वा सुरलोकं गतः । ततश्च्युतस्त्वं जह्रुसुतो जातः । इदं भागीरथः श्रुत्वा संवेगमुपागतस्तमतिशयहानिनं नत्वा गतः स्वभवनम् इदं भगीरधिपृच्छा संविधानके प्रसकृत उक्तम् । इति सगरष्टान्तः ॥ ३५ ॥ उत्त० १८ अ० ।
सगराय शकराज पुं० [शकाव्यम्लेच्छ्जातीये राजनि यदा कालिकाचार्येण शका ग्रामीतास्तदा उज्जयिन्यां न गर्यो शको राजा जातः । व्य० १० उ० । सुगल-सकल-षि समस्ते, उत०५० शेषेषिशे० । नि० चू० । प्रज्ञा० ।
। ।
शकल- पुं । खराडे, एकभागे, स्वचि, वल्कले, वाय० । सगलजणसमक्ख-सकलजनसमक्ष -म० । समस्तलोकप्रकडे, जी० १ प्रति०।
सगलसुवणाथि (न्) -सकलभूतज्ञानिन् पुं० [सक-समस्तं चतुर्वशपूर्वात्मकं जानातीति सकलभूतानी चतुर्दशपूर्वधरे, पं० भा० १ कल्प | पं० ० सगलाएस-सकलादेश-पुं० । प्रतिपक्षानन्तधर्मात्मकवस्तुना कालादिभिरमेवकृति प्रधान्यादभेदोपचारा या योगन प्रतिपादके वचसि स्था० । सगीय स्वकीय-त्रि आत्मीयतावादी आ
,
"
आचा० ।
सगुखरस्सि सगुयरश्मि पुं० श्रात्मीयगुणश्मी भए०१८
अष्ट० ।
सगुरुभावगुरुपय-स्वगुर्वनुज्ञातगुरुपद पुं०। गुरुच्छनायकेनानुज्ञातं गुरुपदं यस्य सः । स्वाचार्येण समारोपिते गुरुपदवीके, ध० ३ अधि० । सगुरुजोयण- स्वगुरुयोजन १० । स्वगुरुभिरात्मीयज्योंजनः सम्बन्धः । आत्मीयैः सह चित् योगे योगे, पो० ३ बिब० ।
For Private & Personal Use Only
www.jainelibrary.org