________________
सगड अभिधानराजेन्द्रः।
सगडालनंदण एस दारए सगडे नामेणं, सेसं जहा उझियते ।। होऊणं दारगं सगडे नामेणं होऊणं दारिया सुदरिसणा सुभद्दे लवणसमुद्दे कालगते मायाऽवि कालगया । से नामेणं, तते णं से सगडे दारए उम्मुक्कबालभावे जोरणवि सयाओ गिहाओ निच्छूढे, तते ण से सगडे दारए गमणुपत्ते० भविस्सइ, तए णं सा सुदरिसणा वि दारिया सयातो गिहाओ निच्छूढे समाणे संघाडग तहेव. जाव उम्मुक्कबालभावा (विस्मय ) जोव्वणगमणुप्पत्ता रूवेण सुदरिसणाए गणियाए सद्धिं संपलग्गे याऽवि होत्था। य जोव्वणण य लावलेण य उक्किट्ठा उक्किट्ठसरीरा तते ण से सुसेणे अमच्च तं सगडं दारगं अन्नया या वि भविस्सइ । तए णं से सगडे दारए सुदरिसकयाई सुदरिसणाए गणियाए गिहाश्रो निच्छुभावेति, णाए रूवेण य जोब्बणण य लावएणेण य मुसुदंसणियं गणियं अभितरियं ठावेति, ठावित्ता सुदरि- च्छिए सुदरिसणाए सद्धिं उरालाई भोगभोगाई भुंजसणाए गणियाए सद्धिं उरालाई माणुस्सगाई भोग- माणे विहरिस्सति । तते णं से सगडे दारए अन्नया भागाई भुंजमाणे विहरति । तते ण से सगडे दारए कयाई सयमेव कूडगाहित्तं उवसंपजित्ता णं विहरिस्सति । सुदरिसणाए गिहाश्रो निच्छुढे समाणे अन्नत्थ क- तते णं से सगडे दारए कूडगाहे भविस्सइ अहम्मिएक स्थ वि सुतिं वा अलभ० अन्नया कयाई रहसियं जाव दुप्पडियाणंदे एयकम्मे० सुबहुं पावकम्मं समज्जिसुदरिसणागेई अणुप्पविसइ अणुप्पविसित्ता सुदरिस- णित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णाए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरइ । णरइयत्ताए उवबन्ने, संसारो तहेव० जाव पुढवीए, से णं इमं च णं सुसेणे अमच्चे रहाते. जाव विभूसाए ततो अणंतरं उबट्टित्ता वाणारसीए नयरीए मच्छत्ताए मगुस्सवग्गुराए जेणेव सुदरिसणागणियाए गेहे तेणे- उववन्जिहिति, से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव व उवागच्छति तेणेव उवागच्छिइत्ता सगडं दारयं सु. वाणारसीए नयरीए सेद्विकुलंसि पुत्तत्ताए पञ्चायाहिति । दंसणाए गणियाए सद्धिं उरालाई भोगभोगाई झुंज- बोहिं बुज्झे० पव० सोहम्मे कप्पे महाविदेहे वासे सि. माणं पासइ पासित्ता प्रासुरुत्ते. जाव मिसमिसेमाणे झिहिति निक्खेबो दुहविवागाणं । (सू०-२३) विपा० तिवलियं भिउडि निडाले साहस सगडं दारयं पु- १ श्रु० ४ अ० । रिसेहिं गिराहाविति अढि० जाव महियं करेति अवउ- स्वकत-त्रिः। अनेकजन्मोपात्ते प्रात्मकृते फर्मणि, आचा० डगबंधणगं करेति करेत्ता जेणेव महचंदे राया तेणेय 1200 उ०।
। उवागाच्छता करयल० जाव एवं क्या- सगडभिज-स्वकृतभित्-त्रि० । स्वतकर्मणां भेत्तरि मासी--एवं खलु सामी ! सगडे दारए मम अंतेपुरंसि चा।" प्रायाणं सगडभिजे" भावदीयते गृह्यते भारमप्रदेशः भयरद्धे, तते ण से महचंदे राया सुसेणं अमच एवं वया- सह श्लिष्यते अप्रकारं कर्म येन तवादानं हिंसाचाश्रयता. सी-तुमं चेवणं देवाणुप्पिया! सगडस्स दारगस्स दंडं
रमादशपापस्थानरूप या तत्स्थितनिमित्तस्थात्, कषाया
या पादानं तभिरोशा स्थकृतभिवति । स्वकृतमनेकजम्मोबत्तेहि, तए णं से सुसेणे अमचे महचंदेणं रना
पातं कर्म भिनत्तीति स्वकृतभित्, यो वादानं कर्मण अम्भणुमाए समाणे सगडं दारय सुदरिसणं च ग
कषायादि निरुणशि सोऽपूर्वकर्मप्रतिषिप्रवेशः स्वरुतकणियं एएणं विहाणेणं बझ माणवेति , तं एवं मणां भेत्ता भवतीति भावः । प्राचा० १७०३ १०४ उ०। खल गोयमा! सगडे दारगे पोरा पुराणाणं० पश्च- | सगडमह-शकटमुख-न० । पुरिमतालनगरसमोपधाने, आ. गुम्भवमाणे विहरति । (सू० २२ । ) सगडे णं भंते ! म०१ १० । प्रा० चू। दारए कालगए कहिं गच्छिहिति ? कहिं उववअिहि- सगडविहिपरिमाण-शकटविधिपरिमाण-न० । इयद्भिरेव ३१, सगडे गंदारए गोयमा! सत्तावएणं वासाई प- शकटैमया गभ्यमिति परिमाणकरणे, उपा०१०। ('भारमाउयं पालइत्ता अब तिभागावसेसे दिवसे एगं महं। णद'
पालापीरोणंद 'शब्ने द्वितीयभागे १०८ पृष्ठे सूत्रं गतम् ।) अभीमर्य तत्तसमजोइभूयं इस्थिपडिम अवयासाविते सगडवूह-शकटव्यूह-न। शकटाकृतिसैन्यरचनायाम् ,बा. समाणे कालमासे कालं किचा इमीसे रयणप्पभाए
१५०१०।०। भौ०। पुढवीए णरइयत्ताए उववञ्जिहिति, से णं सतो भणं
सगडाल--शकटाल-पुं०। स्थूलभद्रस्वामिपितरि नम्बराज
मन्त्रिणि, आव०४०। कल्प० । ति० । प्रा०क० । पृ० । तरं उबद्वित्ता रायगिहे गरे मातंगकुलंसि जुगलत्ताए।
| सगडालनंदण-शकटालनन्दन-पुं० । शकटालपुरे स्थूलभपचायाहिति, ततोणं तस्स दारगस्स अम्मापियरो णि
| द्रस्थामिनि, करप०२ अधि०८ क्षण । मा०पू०। (धूलबत्तबारसगस्स इमं एयारूयं गोएणं नाम करिस्संति, तं भर' शब्ने चतुर्थभागऽस्य वर्णनम् २५१५ पृष्ठे उक्तम् । )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org