________________
( २६६ ) श्रभिधानराजेन्द्रः ।
सक्खुड्ड
सगड
सक्खुड्ड-सक्षुद्र - त्रि० । चुद्रैर्मार्जारादिभिः सह वर्त्तमाने | इत्थीयं पुरिसं अवउडगबंधणं उक्खित्तं ० जाव घोसेणं अवबद्धसिंहादी, आचा० २ ० १ ० २ ० १ ३० । सग-शक--पुं० । अनार्यदेशभेदे, प्रचा १ पद । शकदेशनिवासिनि म्लेच्छ्रे, प्रज्ञा० १ पद प्रब० । ० । सूत्र० । मासवर्षानन्तरं वीरमोक्षाजाते उज्जयिनीपतौ ति० । ("ताई ५८३ पृष्ठे उक्तम् ।) 'परिनिध्यस्स अरहा तो उपपन्नो सगो राया ।' ति० । धूर्ताख्याने प्रतिपादितानां धूर्त्तानामधिपती, ग० २ श्रधि० ।
स्वक- त्रि० । आत्मीये, दर्श०४तस्व । श्र० म० । निजे, सूत्र ०१ ध्रु० ३ ० २३० | लोकरूढितः सौन्दर्ये, उत्त० १ ० । सप्त- त्रि० । खनामख्यातायां संख्यायाम्, कर्म० ५ कर्म० । सगउरल-सौदारिक- न० । श्रदारिकोपलक्षिते सप्तके, श्रीदारिकौदारिकबन्धनौ ४, दारिकतैजसबन्धनौ५, दारिकका
बन्धनौ६, दारिकतैजसकार्मण ७ इत्येवमादारिकोपलक्षिते सप्तके, कर्म०५ कर्म० । सगडभट्टिया-स्वकार्यभर्तृका - स्त्री० । लौकिकश्रुतभेदे, अनु० । सगड - शकट-न० । शक्नोति शक्यते वा धान्यादिकमनेन योतुमिति शकटम् । गन्डयाम् उत्त०५ श्र० । श्राव० । गन्ध्यादिके, सू० १ ० ७ ० । विपा० । आ० म० अनु०/ प्रश्न० । जं० रा० । श्री० ॥ भ० । स्कन्धावारनिवेशादिके, श्राचा०५ श्रु० १ चू० ३ अ० २ उ० । सुभद्रस्य गृहपतेर्भद्राकुक्षिसंभवे पुत्र, पुं० । स्था० १० ठा० ३ उ० ।
एतदेव सूत्रकृद्दाह
9
जंबू ! तेणं कालेणं तेयं समरणं साहंजनीनामं नयरी होत्था, रिद्धत्थिमियसमिद्धा । तीसे गं साइंजपीए बहिया उत्तरपुरछिमे दिसीभाए देवरमणे णामं उजाणे होत्था । तत्थ णं श्रमोहस्स जक्खस्स जक्खाssययणे होत्था पुराणे, तत्थ णं साहंजणीए गयरीए महचंदे नामं राया होत्या । महया०, तस्स णं महचंदस्स रो सुसेणे नामं अमचे होत्था । सामभेयदंडदाण० निग्गहकुसले, तत्थ गं साहंजणीए सुदंसणाणामं गथिया होत्था, वन्न तत्थ गं साहंजणीए नयte सुमहे नामं सत्थवाहे परिवसद्द अड्डे, तस्स गं सुभद्दस्त सत्थवाहस्स भद्दानामं भारिया होत्था मही० तस्स णं सुभद्दसत्यपुत्ते भद्दाए भारियाए अत्तएसगडे नाम दार होत्था महीय० । तेणं कालेयं तेयं समयं समये भगवं महावीरे समोसरणं परिसा राया य frore धम्मो कहिश्रो, परिसा पडिगया । तेयं कालेयं तेयं समयं समणस्स भगवन महावीरस्स जेडे अंतेबासी० जाब रायमग्गमो गाढे तत्थ णं हत्थि श्रासे पुरिसे, तेचि णं पुराणं मज्झगए पासति एगं स
,
Jain Education International
चिंता तहेव जाव भगवं वागरेति । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे नामं गगरे होत्था, तत्थ सीहगिरिनामं राया होत्था महया । तत्थ रंग छगलपुरे गगरे छणिए नामं छगलीए परिवसति अड्डे० श्रहम्मिए •जाव दुष्पडियाणंदे, तस्स णं छणियस्स छगलियस्स बहवे प्रयाण य एलाय रोज्झाण य वसभाण य सस्याण य सूयराण य पसयाण य सिंघाण य हरिणाण य मयूराण य महिसाग य सतबद्धारा य सहस्सबद्धारा य जूहाणि वाडगंसि सन्निरुद्धाई चिट्ठति, अने य तत्थ बहवे पुरिसा दिनभइभत्तवेयणा बहवे य अए ०जाव महिसे य सारक्खमाणा संगोवेमाणा चिट्ठति, अणे य से बहवे पुरिसा या य ०जाव गिहंसि निरुद्धा चिट्ठति । अन् य से बहवे पुरिसा दिनभइ० बहवे सयए य सहस्से य जीविया ववरोविंति मंसाई कप्पिणीकप्पियाई करेंति, छणियस्स छगलीयस्स उवर्णेति, अन्ने य से बहवे पुरिसाताई बहुयाई अमंसाई ०जाव महिसमंसाई तवएसु
कवल्लीसु य कंदूएसु य भजणेसु य इंगालेसु य तलं - ति य भर्जेति य सोल्लयंति य २ ततो रायमग्गंसि वित्ति कप्पे माणा विहरंति । अप्पणावि य गं से छनियर छा गलीए तेहि बहुविहमंसेहिं जाव महिसमंसेहिं सोल्लेहि य तलेहि य भजेहि य सुरं च ६ मासाएमाणे विहरंति । तते गं से छभिए य छगलीए य कम्मे प० वि० स० सुबहु पावकम्मं कलिकलुस समजिथिता सत्तवाससयाई परमाउयं पालइसा कालमासे कालं किच्चा चोत्थीए पृढबीए उक्कोसेणं दससागरोबमडिइएमु नेरइयत्ताए उबवन्ने । ( सू० २१)
1
तते गं तस्स सुभद्दसत्थवाहस्स भद्दा भारिया ०जाव निंदुया यावि होत्था जाया दारगा विनिहायमावच्जति तते गं से छभीए छागले चोत्थीए पुढवीए अयंतरं उब्यट्टित्ता इद्देव साहंजणीए नयरीए सुभद्दस्त सत्थवाहस्स भद्दाए भारियाए कुच्छिसि पुत्तत्ताए उबवले, तते यं सा भद्दा स त्थवाही अन्नया कयाइ वराहं मासा बहुपडिपुत्राणं दारगं पयाया; तर गं तं दारगं अम्मापियरो जायमेतं चेत्र सगस्स हेडातो ठावेंति, दोच्चं पि गि
हावेंति अणुपुत्रेणं सारक्रांति संगोर्वेति संबšति जहा उज्झिए ०जाब जम्हा णं श्रहं इमे दारए जायमे चैव सगस्स हेट्ठा ठाविए तम्हा गं होउ गं म्ह
For Private Personal Use Only
www.jainelibrary.org