________________
(२६५) सकारपुरका अभिधानराजेन्द्रः।
सविखिणिय माविद्यमामा वा इच्छा वाञ्छा था यस्येति अस्पेन्छः - सकारबंध-संस्कारबन्ध-पुं० । बौद्धमतप्रसिजे पुण्यापुण्या
छायाश्च कषायाम्तर्गनषेऽपि पुनरस्पत्याभिधान बहुत- विधर्मसमदाये, सत्र०१०१०१०। रदोषत्वोपदर्शनार्थम् । अत एव च-अज्ञातो जातिश्रुतादिभिः एषति-उम्छति अर्थात्-पिएडादीत्यज्ञातैषी, कुतः
सकारवंत-संस्कारवच-न० । संस्कृतादिलक्षणयुक्तत्वे , स० पुनरेवम् ?-यतः अलोलुपः-सरसौदनादिषु न लाम्प
३६ सम। व्यवान् , एवंविधोऽपि सरसाहारभोजिनोऽपरान् पीचय
सकारवत्तिय-संस्कारप्रत्यय-न। संस्कारार्थे , औ० । स्तुकदाचिदम्यथा स्यात्, अत माह-सरसेषु--रसवत्स्यो
स्याविगुणोप्रतिकरणे , स. २२ सम०। प्रबरबस्नाभरदनादिषु, पाठान्तरतो-रसेषु वा-मधुरादिषु नानु
णादिभिरभ्यर्चनाभिशे, ल। सत्कारनिमित्ते, सरकारच गृध्येत्-नाभिकाहां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्
प्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ध०२ अधि०। प्रतिः। गृद्धित पष पालिशानामभिवादनादिस्पृहासम्भवात् , तथा सकारहज-सत्कारभाज्य-त्रि० । विद्वज्जनपूज्ये, व्य० ३ उ० नतेभ्यो--रसगृभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च-नानु- सकारासंसापभोग-सत्काराशंसाप्रयोग-पुं०। दशम प्रातयेत् तीर्थाम्तरीयान् नृपत्यादिभिः सक्रियमाणामवेक्ष्य, किमेतत्परित्यागेनाइमत्र प्रवजित १, इति प्रज्ञा--हेयोपा
शंसाप्रयोगभेदे, स्था० १० ठा० ३ उ०। ('प्रासंसापभोग'
शब्दे द्वितीयभागे ४६६ पृष्ठे व्याख्यातः।) देवविवेचनात्मिका मतिस्तद्वान् , अनेन सत्कारकारिणि तोषं म्यरकारकारिणि च द्वेषमकुर्वताऽयं परीषहोऽभ्यासि
सकारिता-सत्कारयित्वा-अव्य० । वखादिना विनये , स्था०
१ठा। तव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३६॥
सकारिय--सत्कारित-त्रि० । फलवस्त्रादिदामतः संमानिते, अत्र 'प्राविधे' ति द्वारमनुसरन् सूत्रोक्लमर्थ व्यतिरेको-| दाहरणेन स्पष्टयन्नाह--
मा०१७०१०। कल्प० । ०। महुराइ ईददत्तो, पुरोहिश्रो साहुसेवभो सिड्डी । सकाल-संस्कार-पुं० । “हरिद्रादौ ला" ||४। २५४ ॥
अनेनात्र लकारादेशः । सपकालो । संस्करणे, प्रा०४ पाद । पासायविज पाउण, पायच्छेदिंदकीले य ॥ ११८ ॥
सकिरिया-सस्क्रिया-स्त्री० । सच्चेष्टायाम् , द्वा० १३ द्वा०। मथुरायामिन्द्रदत्तः पुरोहितः, साधुसेवकः श्रेष्ठी प्रासादविद्यापातनं, पादच्छवश्वेन्द्रकीले, वस्य' भिन्नकमत्वादिति
सक्कुच्छव-शकोत्सव--पुं० । इन्द्रमहे, प्रा० म०१०। गाथासंस्कारः ॥ ११६ ॥ एतदर्थश्च सम्प्रदायाबसेयः। सक्कुलिया-सष्कुलिका-स्त्री० । पिष्टमयपोलिकायाम् , आसवायम्--
चा०१९०१ १०५ उ० । दश। "चिरकालपट्टियाए महुराए वियत्तेण पुरोहिएणं पा
सक्कुलीकएण--सष्कुलकर्ण-पुं०। इयकर्णादिषु अन्यतमे सायगएण हेडेणं साधुस्स वचंतस्स पात्रो, मोलंबितो सीसे
अन्तर्वीपे , तत्रत्ये मनुष्ये च । प्रमा० १८ पद । स्था। कतो सिकाउं, सो य साधरण सिद्रिणा विट्टो तस्साम
प्रव० । जी० । कर्म । नं० । उत्त० । नि० चू० । ('अन्तरदीय' रिसो जामो । विटुं भो एएणं पावेणं, साहुस्स उरि पायो
शब्दे प्रथमभागे ६६ पृष्ठे वक्तव्यतोक्ला ।) कतो ति, तेण पररणा कया--अषस्सं मए एयस्स पायो
सकेंद-शकेन्द्र-पुं० । सौधर्मदेवलोकेन्द्र, स्था०१० ठा०३ उन विश्यब्बो-तस्स छिहाणि मग्गह, अलभमानो अम्नया
आयरित्राण सगासे गंतूण बंदित्ता परिकहे। तेहि सकोस-सक्रोश-त्रि०। कोशसहिते, पृ. ३ उ० । तत्र भएणइ--का पुच्छा, अहियासेयम्बो सकारपुरस्कार- यत्क्रोशं तत्पूर्वासु विजु प्रत्येक सगव्यूतमूर्द्धमधश्वार्धक्रोपरीसहो । तेण भणिय--मए पारणा कपलिया, माय- शार्सप्रयोजनेन व समन्ततो प्रामाः सन्ति । व्य० १० उ०।। रिएहि भएगाह-एयस्स पुरोहियस्स किं घरे बाद, तेण
सक्ख-साच्य-न । परप्रत्ययाथै यथारवादिनि ,पिं०।स्व. भरणा-एयस्स पुरोहियस्स पासाभो कपल्लतो, तस्स पधेसणे रएणो भतं करेहि ति, तेहि भरणइ-जाहे राया प
| यंकरणतः शब्दार्थे , पश्चा०६ विवा। विसहतं पासायं ताहे तुम रायं हस्येण गहेऊण अब
सख्य-न० । सण्युर्भाषः । मित्रतायाम् , सौहार्द, वाच । सारिज्जासि जहा-पासामो पडति, ताहेऽहं पासायं वि-सरखं-साक्षात-भव्य०। "या स्वरे मश्व" ॥८।१।२४ ॥ जाए पारिस्सं । तेण तहा कय, सहिणा राया भणितो-ए- अस्य बहुलाधिकारीयत्वादन्यस्यापि व्यजनस्य मकारः । पण तुम्भे मारिया भासि, रुडेण रगणा पुरोहितो साव- प्रा०। समके , उत्त०२ मा अनुपचारे, द्वा० १० द्वा०। मस्स अपितो, तेण तस्स ईदकीले पायो कतो । पच्छा |
परिस्फुटे, उस०२०। छिन्न (मो ), एवं काउं इयरो विसजितो । तेण णाहियासितो सकारपुरफ्कारपरीसहो" इति । यथा तेन भाजेमा.
सक्खिय-साक्षिक-त्रि० । सदा परित्यागसाक्षिणि केवलिप्रसौन सोहोन तथा विधेय, किन्तु साधुषरसोडण्यः।
तिषि, दश । " ससक्खं न पिये भिक्खू" वश ५ पूर्वत्र भाषकपरीषहाभिधानमाचनयचतुपयमतेमेति
म०२ उ० । साक्षियकारिणि , प्रश्न०२ भाद्वार । मभावनीयम् । उनं हि प्राक-" तिरह पिणेगममतो, परीसहो
ज्यले , झा०१९०२५०। जाष उज्जसुत्तातो "ति, प्रचार पायो, विचार प्रासासखिंखिणिय-सकिरिणीक-भि । जुद्रघरिटकोपेते, उपा० दपातनविद्या । उत्त०२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org