________________
सकार
गार्म से कर्म इलापुसो सि इथरी विगो
तो
--
"
या लेखाकुले उप्पला, दोऽषि जोधणं पत्ताणि, भरणया ते सा लंगडी विट्ठा, पुष्षभवरागेण श्रभोषबलो, सामग्गिती वि ण लब्भद्द, जतिपय तुला त किरण सुवाणि भांति - एसा अह अजयशिडी, जर सिप्ये सिक्स अम्देहिं पिसमे हितो ते मो हिंडत सिसिओ य, ताहे विवाहणिमित्तं यो पेड करेहि समयतो पास गयाथि तरथ राया पेच्छर संतेपूरो, इलापुतो य खेडा उ करेह राया दिट्ठी वारियार, राया ण देह रायाण देते भए विति, साहुकाररावं बट्टति । भणिनो राइप करे फिर ससिहरे क कञ्जयं तस्थ बीलाओ, सो पाउभाउहर विधियात । तमोऽसिखेड गहत्थगन भागास उप्परता ते जीलगा पाउआणालियाहि पवे सेतव्या सत्त अग्गिमाइजेस तपाइ काऊण, जर फिडर तभ पडिओ सबहा
-
"
बजार, तेण कथं, राया दारियं पलोपा । लोपण कलकलो कम, ण य देव राया, राया व पेच्छुर, राया चिंतेजर मर तो अहं एयं दारियं परिणेमि । भणाण दि पुणो करेहि, पुणेोऽषि कथं तत्थऽचि पतिवियं पि बारा कथं, तत्थ बि ए विद्वं, चउत्थियाए बाराए भणिश्रो- पुणो करेहि। रंगो घिरतो, ताहे सो इलापुतो बंस
3
बिधि भोगा एस राया एशियाहिंण तितो, एताए रंगोषजीवियाए लग्गिउं मग्गर, एताए कारणा ममं मारेउमिच्छइ । सो य तत्थठियो एगन्ध सेडियरे साइयो पहिलाभिजाये पासति सम्यालंकाराहि थियाहिं, साहू य विरतण पलोयमाणे पेतां भरा अहो धन्या निःस्पृहा विषयेषु अपत्ये पि एस तत्थेव विरा गयस्व केवलगाये जप्यता दि बेी विरागो बिभासा, अग्गमहिसीए बि, रराणो वि पुणरावती जायाचिरागो विमासा । एवं ते बसारि विकेवली जाया, सिजाय । एवं असकारेण सामाइयं लम्भद्द ॥ ११ ॥ अहवा तिरथगरा देवासुरे सारे कमाये जहा मि स० [१] [अ०] (मरीचिवृत्तान्तम् मरीह प भागे १५९ पृष्ठे उक्तम् । ) संस्कार ५० "यारे
( २१४ ) अभिधानराजेन्द्रः ।
१२८३त्यनेनाधातुमारस्य
,
लुक । प्रा० । “कस्कयोर्नास्नि ||८||२४|| अत्र नामग्रहणाभाषे ऽस्मिन्नपि लक्ष्ये खकारादेशः स्यात् । प्रा० सम्-कृ- घञ् सुच । सतो गुणान्तराधानरूपे प्रतियाने यथा तारादेरनवेया उद्दीपननिशानमाजनादयः, श्रीयादे मातासम्पादनाय वैदिकमार्गेण मोक्षणादिः दर्पणासिकरादि स्मृतिहेती अनुमतिगुणमेवे, पुचियादिचतुष्पथे बेगा गुणे यथावस्थिततथा स्थापाप्रयोजके स्थितिस्थापनाव्ये गुरुमे, शास्त्राभ्यासजती व्याकरोदिशा शब्दानां साधनप्रकारे विमादीनां वैदिककमहत्वसाधने गर्भाधानादी कियाकला पे, पाके च वाच० 1 सम्म० । सकारकारण सरकारकारण न० । मादिभिः सम्मान
1
Jain Education International
"
सकारपुरका०
'असंजयाय सकारं कारयामच्छे गरहिउमारये महा० ४ अ० ।
उपा० ७ सकारणिज- सत्कारणीय- त्रि० । आदरणीये अ० । बखादिना कयामत्यमिति जा पर्युपासनीये, जी० ३ प्रति०४ अधि० ॥ भ० । औ० । ० ।
सं० प्र० ।
सकारत-संस्कारत्व- अव्य०। संस्कृतादिलक्षणयुक्तत्वे, औ० ।
,
रा० ।
सकारपुरकारपरीसह सरकारपुरस्कारपरी पह पुं० सत्कारो बादिभिः पूजनं पुरस्कार:- अभ्युत्थानासनादिसंपादनम् यद्वा-सकलेच पाऽभ्युस्थानाऽनियादानादिरूपा प्रतिपतिरिह सरकारस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्ताबेवल पष वा परीषदः सत्कारपुरस्कार परीषदः । उत्त० २ अ० | आय० । प्रष० । प्रश्न० भ० । स० । सत्कारपु रस्काराभाषे वैभ्यवर्जने, तदनाकाङ्क्षत्वे च । स०२२ सम० । विशेषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य वतुपरवादिविजयिनः प्रमाणभक्ति बहुमान संभ्रमासनप्रदानभक्तमानवस्त्रपात्राद्यतिसर्जनं न मे कश्चित्करोतीति णिधानपरिहरणे पं० [सं० २ द्वार । स वैयम्"उत्थाने पूजने दाने, न भवेदभिलाषुकः । सरकारे न दीनः स्यात् सत्कारे स्थान हर्षवान् ॥ १ ॥ " ध० ३ अधि०। "उत्थानं पूजनं दानं स्येारमपूजकः । मूि तो न भवेल्लब्धे, दाने सत्कारितो न च ॥ १ ॥ " ० म० १ ० आ० ०
कृषः
9
एतदेव सूत्रकृदाहअभिवाययमाणं सामी कुजा निर्मतयं ।
3
जे ताई पडिसेवंति, न तेसिं पीहए मुखी ॥ ३८ ॥ अभिवादनं शिरोनमनस्पर्शनादि पूर्वमभिवादयेत्यादि वचनम् अभ्युत्थानं ससम्भ्रममासनमोचनं स्वामीराजादिः कुर्यात् विदधीत निमन्त्रणम्य भा दीप महतयेत्यादिरूपम् 'ये' इति वदृध्याः परतीर्थिका बातानि अभिवादनानि प्रतिसेवन्ते श्रागमनिषिजन्यपि भजन्ते न तेभ्यः स्पृहयेत् - यथा सुलब्धजन्मानोऽमी य पवमेधैरभिवादनादिभिः सत्क्रियन्त इति मुनिः-नगार इति सूत्रार्थः ।
"
從業
कसाई श्रपिच्छे अण्णासि अलोलुए ।
रसेसु नागा नागुतपि परायर्थ ॥ ३६ ॥ उत्कः- उत्कण्ठितः सत्कारादिषु शेत इत्येवं शील उत्कशायी न तथा अप्राकृतत्वादकषायी सर्वधनादित्यादिनिः कोऽर्थः १--न सत्कारादिकमकुर्वते कुव्यति, तत्सम्पती वा नाहङ्कारवान् भवति । यत उक्तम्पलिमंथमहं वियाणिया, जा वि य बंदणपूरणा इह ।
हमेस दुरुद्धरे, इति संखाइ मुखी य म अइ ॥ १ ॥ नया तदर्थ भ त या ि पाल्पा- स्लोका
धर्मोपकरणप्राप्तिमात्रविषयत्वेन न
तु सत्कारादिकामितया महती पस्याभावादित्य
For Private & Personal Use Only
www.jainelibrary.org