________________
(२६३ ) अभिधानराजेन्द्रः ।
सकाणा
I
तो से सपती भएलगस्त जारिसाकिहियं सहो जाओ जो सिम्फु भएको सि एलकच्छ । अरणे भांति सो चेव राया, तांडे दस गणपुर एसएलकच्छं नामं जायं तत्थ गयग्गपयश्रो पव्व । तस्स उपपत्ती- तत्थव दसराणपुरे दसराणभद्दो राया । तस्स पंचस्याणि देवीगारोहो । एवं सो जाब्वगेण रूपेण य पडिबद्धो परिसं अराणस्स नत्थि त्ति । तेरी कालें तें समए भगवओो महावीरस्व इस समांसरसे ताहे सो वित तहा कल्ले वंदामि जहा केइ न अरण वंfargar | तं च कत्थियं सक्को गाऊ एह । इमो वि महया इहीए निग्गओ वंदिओ य सव्विङ्कीए । सक्का वि विगत अपि एकेके देते अट्ठवावीओ, एकेकार वावीए श्रट्ट पउमाई, एक्कक्कं प उप पत्ते व २ बीना एवं सो सि ही परावविलग्गी चाहि पाहि करे, तांदे तस्स हत्थिस्स दसरणकूडे पव्वर य पयाणि देव पहावेण उपाशामक गयपदयोति तो इस
|
1
"
भो तं पेच्छिऊण परिसा कश्री अम्हारिसाणमिद्धी ?, श्रहो कम्मो अहमपि करेमि ताई सो पञ्चवर एसा गयग्गपयगस्स उत्पत्ती । तत्थ महागिरीहि भन्तं पश्चखायं देवत्तं गया। सुहत्थी वि उज्जेणि जियपडिमं वंदया गया। उज्जाणे ठिया, भणिया य साहुगो-बसदि म ग्गहति । तत्थ एगो संघाडगो सुभद्दाए सिट्टिभज्जार घर भिक्खरस अग याताय को भगवंत, तेहिं भणि-सुथर बसदि मग्गामायाला रिसिया । तत्थ ठिया । अन्नया पोसकाले आयरिया नलिम्मिं अन्य परियति तीसे पुता अयंतिसु कुमाले सततले पासार बत्तीसाहि भज्जाहि समं उच ललते सुनिए मार्ग ति भूमध भूमीयं सुरांतो २ उदिएगो बाहिं निग्गओ । कत्थ परिसं ति जाईसरिया तेसि मूलं गो । साहह अहं अवंतिसुकुमालो तिनलिणिगुम्मे देवो आसि । तस्स उस्सुग्गी पव्यामि । असमत्थो य अहं सामन्नपरियागं पालेउं इंगिणि साहे मि ते विमाविला, तेरा पुष्यि लिनेछति समे
लोयं करोति । मासगियलिंगी इस सिदि रं । मसाणे कंधर कुंडगं तत्थ शतं पञ्चकखायें। सुकुमालपा पापहि लोहियगंधे सिवाए सपेल्लियाए श्रागम
। सिधा पग पायं खाया । एगं बिलगाणि । पढमे जामे जानुयाणि, बीपऊरू, तर पोहं कालगओ । गंधोदगपुष्कवासं, श्रार्यारियां श्रालीयणा । भज्जाएं परंपरं पुच्छा । आयपि कहियं सम्बिद्वीप सुराद्दाहिं समं गया मसाणं, वायएगा गुब्विणी नियता । तेसि पुत्तो तत्थ देवकुले करें यदि महाकाल जालपरियहिये। उत्तरसिया भगि पालिने सिम - स्सियतयो महागिरी ४ । श्राष० ४ श्र० । सकार सरकार०सम्मान ०१ ०६ क्षण | उश० । ज्ञा० । स्था० । घरमाभरणादिभिरभ्यर्चने, श्रा६० ५ ० | भक्तपानवस्त्रपात्रादीनां परतो योगे, श्राष० ४
Jain Education International
ए
जन्य सो
सकार
,
अ० । स्था० । शा० । श्रर्थप्रदानादौ गुणकथने च । उत्त १० । पञ्चा० । प्रवरवस्त्रादिभिः पूजने स्था० १० ठा० ३ उ० । स्तवनवन्दनादौ स्था० ७ ठा० ३ उ० । ध० । स० । नि० । सूत्र० । प्रव० । पञ्चा० । श्रत्यादरकरणेन मादिना वा सम्माने स्था० ३ ठा० ३ उ० । अभ्यु त्थानासनदानवन्दनानुवजनादौ, श्राव०६ श्र० । श्रा० चू० । प्रवरादिभिः पूजन, स्था० १० डा० ३ ० विनया वन्दनादिना श्रादरकरणे प्रवरवस्त्रादिदाने च । 'सक्कारो पवरवत्थमाईद्दि' इति वचनात् । भ० ।
अथ नैरधिकादीनाश्रित्य विनयविशेषानाहअस्थि भंते! नेरइयाणं सकारेति वा सम्माणेति वा फिइकम्मे वा अष्टागेर वा अंजलिपम्गहेति वा आसखाभिग्गहेति वा आसणाणुप्पदायेति वा इंतस्स पच्चुग्ग
लाठियस्स पाया गच्छंतर पडसादया १, नो तिट्ठे समट्ठे । अस्थि भंते । असुरकुमारा! णं सकारेति वा सम्मायेति वा० जाव पडिसंसाहण्या वा ?, हंता अस्थि, एवं० जाव थणियकुमाराणं । पुढविकाइया • जाव चरिंदियाणं एएसिं जहा नेरइयाणं । श्रत्थि णं भंते ! पंचिदियतिरिक्खजोणियाणं सकारेह बा० जाव पडिसंसाहण्या : हंता अस्थि, नो चेत्र णं आसवाभिगंदर या असणाणुप्पयायेद वा मनुस्सायं ० जाव बेमाथिया जहा असुरकुमाराणं (०४०७) 'रथ'मित्यादि सारे तिसारो - विनयाषु चन्दनादिनाऽकादिदानं या समारोप स्थमाहिति वचनात् 'सम्मारोह 'ति सम्मानः तथापि प्रतिपकर किस्मे 'सि कृतिकर्मबन्द कार्य कारणं या अभुद्वार पनि अभ्युत्थानं गौरदर्श रत्यागः 'अंजलिपगर व सिलीकरराम् 'आखणामिम्गहे प ति आखनाभिग्रह ए गीरव्यस्यासमानयनमुपविशति भवनम् 'आसणाप्यादति आसनानुदानं गीरण्यमाश्रित्यासनस्य स्थानान्तर संचारणम् 'इंतस्स पच्चुग्गच्छणय' त्ति- आग
.
तो गौरव्यस्याभिमुखगमनं पिस्स पारायण तितो गौरव्यस्य संपत्ति गच्छंतरल पडिसाइि गोमनमिति अयं च विनय नारकाणां नास्ति, सततं दुःस्थत्यादिति । भ० १४ श० ३ ३० । दश० । श्री० । माझ्यादिभिरम्पर्थने पञ्चा० विष० विपा० आदरकर, भ०२० १३० | दशा० । नि० । श्रत्र सत्कार प्रस्तावात्सत्कारप्रतिपतभूतेन सत्कारण सामायिकं लभ्यं प्रतिपाद यति एगो धिजा तहाचा धर्म सोचा समलिपच ति परमवरोष्यरं पानी धिजाइणि ति गव्यमुव्यहर, मरिऊल अहाडगं भुतं । इतोय इलाबद्ध सत्यवादी पुतकामा श्रीसम्म सो
For Private & Personal Use Only
-
उपय
सरह महिला मना
"
देवलोगं गयाणि गरे इलादेवया, तं एगा विगत से जाओ,
www.jainelibrary.org