________________
(२६२) मकह अभिधानराजेन्द्रः।
सकाणुट्ठाण कथः । चतुर्थगुणविशिष्टे श्रावके, ध० १ अधि० । दर्श। __ अजमहागिरिचरियं, सुमरंतो कुणइ सकिरियं ।। १७ ।। अथ त्रयोदशस्य तत्कथाख्यगुणस्यावसरस्तं च
गुरोर्गच्छस्य चोन्नतिः-उत्सर्पणा धन्योऽयं गुरुर्गच्छो वा विषय ये दोपदर्शनद्वारेणाहनासह विवेगरयणं, असुहकहासंगकलुसियमणस्स ।।
यत्सान्निध्यादवंविधा दुष्करकारिणो दृश्यन्ते; इत्येवं जन
श्लाघारूपा तहेतुः-तत्कारण, तथा कृततीर्थप्रभावना-समुधम्मो विवेगसारु, ति सक्कहो हुन्ज धम्मत्थी ।। २०॥
त्पादितजिनशासनसाधुवादां साधुः-सुन्दरोऽयं जिनधर्मः नश्यति-अति विवेकरनं विवेकः-सदसवस्तुपरिज्ञानं स सर्वधर्मेषु वयमप्येनमेव कुर्म इत्येवमादेयत्वात्साधिकामिति एष रनम्-अज्ञानध्वान्तान्तकारित्वात् श्रशुभकथाः-स्था- भावः। निराशंस ऐहिकामुष्मिकाशंसादिप्रमुक्तः । तदुक्तदिकथास्तासु सा-श्रासनिस्तन कलुषित मन:-अन्तः- म्-" नो इहलोगट्टयाए, श्रायारमहिट्टिज्जा नो परलोकरणं यस्य स तथा तस्याशुभकथासङ्गकलुषितमनसः ।
गट्टयाए पायारमहिटिज्जा नो कित्तिवन्नसहसिलोगट्टयाए, इदमत्र तात्पर्यम्-विकथाप्रवृत्तो हि प्राणी न युक्तायुक्तं आयारमहिटिज्जा नन्नत्थ श्रारहंतिपहिं हेऊहिं आयाविवेचयति, स्वार्थहानिमपि न लक्षयतीति रोहणीवत् । रमहिटिज्ज" ति । आर्यमहागिरेभगवतश्चरितं वृतान्तं स्मधर्मः पुनर्षियकसार एव हिताहितावबाधप्रधान एव भवति,
रन् करोति सक्रियां भावसाधुरिति गाथाक्षरार्थः । ध० सावधारणत्वाद्वाक्यस्यतीत्यस्माद्धेतोः सत्या-शोभना तीर्थ- २०३ अधि०५ लक्षा करगणधरमहर्षिचरितगोचरा कथा-बचनव्यापारो यस्य
भावार्थस्तु कथानकादवसेयः, तवम्स सत्कथो भूयाद्-भवेत् धर्मार्थी-धर्मचरणाभिलाषुकः, येन धर्मरत्नाऽई: स्यादिति । ध०र०१ अधि०१३ गण ।
अजथूलभहस्स दो सीसा-अजमहागिरी, अज्जमहत्थी य। प्रय०। (पूर्वसूचितरोहिणीज्ञातं 'रोहिणी' शब्ने षष्ठभागे
महागिरी अजसुहत्थिस्स उवज्झाया, महागिरी गणं सुह५८३ पृष्ठे गतम् ।)
थिस्स दाऊण वोच्छिराणो जिणकप्पो ति, तहवि अपडिबसक्काणुट्ठाण-शक्यानुष्ठान-न० । संहनाद्यनुसारेण तप- द्धया होउति गच्छपडिबद्धा जिणकप्पपरिकम्म करेंतित वि श्राद्यनुष्ठाने , ध० र०।
हरता पाडलिपुत्तं गया, तत्थ वसुभूती सट्ठी; तेसि अंतिय संघयणादणुरूवं, आरंभइ सक्कमे वऽणुट्ठाणं ।
धम्म सोचा सावगो जाओ। सो प्राणया भणर अजसुहत्धि
भयवं ! मज्झ दिनो संसारनित्थरणोचाओ, मए सयणस्स बहुलाभमप्पछेयं, सुयसारविसारो सुजई ।। ११५ ॥
परिकहियं तं न तहा लग्गई । तुब्भे वि ता अणभिजोपणं गंसहननं-बापभनाराचादि, श्रादिशब्दाद्-द्रव्यक्षेत्रकाल
तूर्ण कद्देहि त्ति । सो गंतूण पकहिो । तत्थ य महागिरी भाषा गृह्यन्ते , तदनुरूपं-तदुचितमेवारमते सर्वमनुष्ठानं
पबिटो ते पट्टण सहसा उट्टियो। यसुभूती भणर-तुभषि श्री तपः-प्रतिमाकल्पादि यद्यस्मिन् संहननादौ निघाँटुं शक्यंत तदेवारभतऽधिकस्य निष्ठानयनाभाये प्रतिज्ञाभङ्ग
मे पायरिया ?, ताहे सुहत्थी तेसिं गुणसंथर्व करेइ, जहा
जिणकप्पो अतीतो तहावि एए एवं परिकम्मै करेंति । एवं संभवात् , कीरशं पुनरारभते?बहुलाभ, विशिष्टफलप्रापकम्
तसि चिरं कहिता अणुश्वयाणि य दाऊण गमो सुहत्थीं। अपच्छदं स्तोकव्ययम् , अल्पशब्दस्याभाववचनत्वात् संयमायाधमिति भावः, श्रुतसारथिशारदःसिद्धान्ततस्याभिशः |
तण वसुभूपणा जेमित्ता ते भणिया-जइ परिसी साहू एज
तो से तुम्भे उज्झतगाणि एवं करेजा, एवं दियणे महासुयतिर्भावसाधुरिति ।
फल भविस्सा । बीवियसे महागिरी भिक्खस्स पषिट्ठा, तं कथं पुनरेवंविधं स्यादित्याह
अपुव्यकरणं वळूण चिंतेह-यभो ४, पायं जहा णाभो जह तं घर पसाहइ, निवडइ अस्संजमे ददं न जभो ।
श्राहंति तहेव अम्भमित नियत्ता भणति-अजो! प्रणेसणा जणि उअमं बहूगी, विसेसकिरियं तहा बिढवा ।।११६।। कया। कण? तुम जेणसि की अभुडिओ, दोषि जणा पतियथा-यन प्रकारण तदधिकृतमनुष्ठानं बहु प्रसाधयति दिसं गया। तत्थ जियपरिमं बंदित्ता अजमहागिरी पलकपुनः पुनरावत, न निपति घाऽसंजमे-सावधक्रियायां कछ गया गयम्गपदगं यंदया । तस्स कहं एलगच्छं नाम ?, तं रदमस्यर्थ नैव यतोऽनुष्ठानात् । किमुक्तं भवति-अनुचितानु- पुब्धं दसराणपुर नगरमासी । तत्थ साथिया एगस्स मिच्छदिष्ठानपीडितो न पुनस्तत्करणायोत्सहेत कदाचिदामयसंभवे | हिस्स दिक्षा घेयालियं श्रावस्सयं करेति पववाह य । सो च चिकित्सायामसंयमस्तदकरणे चाविधिमृतस्य संयमान्त- भणइ-किं रति उहिता कोइ जेमेइ ?, एवं उपहसार, अरणरायः, श्रत पयानम्--"साहुनवा कायव्यो, जण मणोऽमं- या सो भण-अहं पि पच्च क्वामि, सा भणर-भंजिहिगलं न चितह । जग न इंदियहाणी, जण य 'जोगा न हायं- सि । सो भणर-कि भराणयाधि प्रहं रति उदृता अमेमि ?, ति॥२॥" इति । तथा निताद्यम संपादित करणमनो- दिनं । देषया चिंता सायियं उव्यासे मजणं उयालभामि। रथं बहनामम्यषां समानधार्मिकाणां शिण्याण शक्या- तरस भगिणी तस्थष बसाइ, तीसे 5षण रति पंडणय नुष्ठान हि बहना चिकापां संभवनि मेतरस्मिन्निति धिश- गहाय पागया । पच्चखानो। साबियाए बारिश्रो भणापक्रियामधिकतरानुष्ठान प्रतिमामासादिक, तथाशब्दः स- तुम्भनहिं माल पालेहि कि?, देवयाए पहारो दिराणा, दो मुच्चये; स यं योज्यते शक्ती सत्यां विशेष क्रियां चारभ- वि अश्छिगोलगा भूमीए परिया। सा मम अयसो हाहिति तेन तां निष्फलां विदधातीति ।
काउस्सगं ठियाभिवरत देषया भागया भण-किं साथिए, कथंभूनां पुनर्विशेषत्रियां करोतीस्याह
सा भण-मम एस अजसो ति, ताह भयवस्ल पलगस्स भगुरुगनछुअइहेर्ड, कयतित्थपभाषणं निरासंसो। पछीणि सपएसाणि तक्षणमारियरस प्राणेत्तालाइयाणि।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org