________________
सक अभिधानराजेन्द्र:
सकह शाक्य-पुं० । बौद्धश्रमणे, ना स्था। प्राचा० । सूत्र। स्वकर्मन्-न । प्रात्मीयकर्मणि, सत्र०१ श्रु० ७ ० । अनु० । पिं० । सुगतशिष्ये बौद्ध , प्रव० ६४ द्वार । सत्कर्मन्-न० । शोभनानि धार्मिकाणीत्यर्थः कर्माणि - सूत्र०। प्राचा०।
त्यानि । धार्मिककृत्येषु, ध०२ अधिः । सकम-संस्कृत-त्रि० । संस्कारयुक्त , प्रा०२ पाद । सकम्मकरण-सत्कर्मकरण--न० । धार्मिककर्मणां करणसककड-सत्कृत-त्रि० । सत्कारयुक्त, उत्त०२०। लक्षणे विशेषतो गृहधर्मे, ध० २ अधिः ।
सकम्मयट्ठाण-सत्कर्मतास्थान--न । सत्ताकर्मणि,प्राचा सकझय-शध्वज-पुं० । इन्द्रध्वजे , प्रा० म०१०।
१ श्रु०३ १०१ उ०। सक्कथय-शक्रस्तव-पुं० । जिनजन्मादिषु स्वविमानेषु तीर्थ- सक्कय-संस्कृत-न । “विंशत्यादेलुक" ॥८।१ । २८ । अनेप्रवृत्ते, ध०२ अधि।
नात्रानुस्वारस्य लुक । सक्कयं । प्रा० । मलयगिरिप्रभृतिव्याक
रणप्रणीतेन लक्षणन संस्कारमापादिते, वृ०१ उ०१ प्रक० । नमोत्थु णं अरिहंताणं , भगवंताणं ॥ १ ॥ श्राइग
ललिशप्प्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्ने वचने, राणं तित्थगराणं, सयं संबुद्धाणं ॥ २ ॥ पुरिसुत्तमा
सूत्र०२७०११०१ उ० । श्रा०चू० । स्त्रीणां संस्कृतेऽनणं पुरिससीहाणं पुरिसवरपुंडरीबाणं पुरिसवरगं- धिकारित्वात् प्राकृतः सिद्धान्तः कृतः । ध०१ अधि० । धहत्थीणं ॥३॥ लोगुत्तमाणं लोगनाहाणं लोगहिया- संस्कारिते , श्रा०चू०१ अ० । “सक्कएँ मत्ता विंदू अण्णसं लोगपईवाणं लोगपजोअगराणं ॥ ४ ॥ अभयद
भिधाणेण वा वि तं अत्थं " नि० चू०१ उ०।।
शाक्यक-पुं० । कल्किपुत्रदत्तराजसमकालिके वर्षान्तरयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहि
राज, ति। याणं ॥ ५ ॥ धम्मदयाणं धम्मदेसयाणं ध
सत्कृत-त्रि० । पूजिते, प्रश्न०१ श्राश्र० द्वार । म्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कव
सकया-संस्कृता-स्त्री० । लटिलदशप्रकृतिप्रत्ययादिविकाहीणं ॥ ६ ॥ अप्पडिहयवरनाणदसणधराण वि
रविकल्पनानिष्पन्नायां भाषायाम् , स्था० ७ ठा० ३ उ० । अड्दछउमाणं ॥ ७ ॥ जिणाणं जावयाणं ति- सक्करप्पभा-शर्कराप्रभा-स्त्रीवाशर्कराणाम्-उपलखण्डानां प्रमाणं तारयाण बुद्धाणं घोहयार्ण मुत्ताणं मो- भा-प्रकाशनं स्वरूपणावस्थानं यस्यां सा। अनु० । गोत्रेण अगाणं ॥ ८ ॥ सव्वन्नूर्ण सव्वदरिसीणं सि- द्वितीयनरकपृथिव्याम् , स्था०७ ठा०३ उ०। जी०। प्रमा० ।
भ०। प्रव० । स०। यमयलमरुभमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जिअभया
सकरप्पभाए ण भंते ! पुढवीए वत्तीसुत्तरजोयणसयस
हस्सबाहल्लाए उरि केवइयं प्रोगाहित्ता हेट्ठा वजेचा मगणं ॥॥"जे अभईया सिद्धा ,जे अ भविस्संति
ज्झे चेव केवइए केवइया णिरयावाससयसहस्सा पम्पत्ता?, ऽणागए काले । संपइ भबट्टमाणा, सव्वे तिविहेण
गोयमा ! सक्करप्पभाए ण पुढवीए बत्तीमुत्तरजीयणसयवंदामि" ॥१॥
सहस्सबाहल्लाए उवरिं एग जोयणसहसं वजेत्ता मज्झे सक्कदय-शक्रदत-पुछाशक्रादेशकारिणि, भ०५ श०४ उ०।।
तीसुत्तरजोयणसयसहस्से एत्थ णं सकरप्पभा पुढवींनेर सकपल-सक्रपन्य-पुं० । शक्राणाम्-इन्द्राणामर्चनीयः इयाणं पणवीसा नरयावाससयसहस्सा भवतीति मक्खायं । जन्मनात्राष्टमहाप्रातिहार्यादिसम्पादनेनेन्द्राणामपि अर्चनी- ते णं णरगा अंतोवट्टा जाव असुभा नरएसु वेयणा । ये, रत्ना० १ परि०।
जी. ३ प्रति०१उ०।। सकपुत्त-शाक्यपुत्र-पुं० । बीछे, “मृद्धी शय्या प्रातरुत्थाय
सकरा--शर्करा--स्त्री० । काशादिप्रभवे गुडविकारे, उत्त० १ पेया , भक्तं मध्ये पानकं चापराके। द्राक्षाखण्डं शर्करा
अ० ज० । जी०। सूत्र० । अनु० । लघूपलशकलरूपे, (जी. चार्द्धरात्रे , मोक्षश्चान्ते शक्यपुत्रेण रटः॥१॥" सूत्र०
१ प्रति० । प्रशा०1) कर्करके, जी० ३ प्रति० । घग्घरहे, १ श्रु० ३ १०४ उ०।
भ० १६ श०१ उ०। सक्कप्पभ-शक्रप्रभ-पुं० । शकस्योत्पादपर्वते , स्था० १ ठा० सकराभ-शर्कराभ-पुं० । गौतमगोत्रावान्तरगोत्रविशेषप्रवर्त३ उ01 ('उप्पायपब्वय' शब्दे द्वितीयभागे ८३७ पृष्ठे 'सक- के ऋषी. तद्गोत्रजेषु पुरुषेषु च । स्था०८ ठा०३ उ० । सरोदेविंदस्स देबरराणो सक्कप्पमे उप्पायपव्यए इस जो- का - -01 शण वैधवणादिप्रत्यके वयणसहस्साई" इत्यादि प्रतिपादितम् ।)
चने, कल्प०१ अधि०४क्षण।। सकमह-शक्रमह-पु० । इन्द्रमई, व्य०१ उ० । नि० चू०। सकसिंह-शाक्यसिंह-पुं० । गौतमगोत्रे शुद्धोदनपुत्रे सप्तमसकम्म-सकर्मन्-त्रि० । लोकव्यापारप्रवृत्तेषु, स्था० ३ बुद्ध, ग०१ अधिक। का० ३ उ०।
सकह-सत्कथ-त्रि० । सती धर्मकथाऽभीमा यस्य स स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org