________________
मान, 'कप, शब्द वयते सामुधिं च
लम् ।)
सक्क
अभिधानराजेन्द्रः। बोंदी पलंबवणमालधरे, सोहम्मे कप्पे सोहम्मावडिंसए| दा 'सुहुमकायं ' ति-सूक्ष्मकायं हस्तादिकं वस्तु इति विमाणे सुहम्माए सभाए सकसि सीहासणंसि । से णं तत्थ
वृद्धाः, अन्ये त्वाहुः-'सुहुमकाय' ति-वस्त्रम्, 'अनि
ज्जूहित्त' त्ति-अपोह्य अदत्त्वा हस्ताद्यावृतमुखस्य हि भाबत्तीसाए विमाणावाससयसाहस्साणं चउरासीए सामाणि
षमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति , अन्या तु असाहस्सीणं तायत्तीसाए तायत्तीसमाणं, चउएहं लोगपा- सावद्येति । भ० ३ श०१ उ०। लाणं अट्ठएहं अग्गमहिसीणं सपरिवाराणं तिएहं परिसाणं
शक्रमेवाधिकृत्य भवसिद्धिमावसत्तएहं अणीआणं सत्तएहं अणीपाहिवईणं चउएहं चउ- सके णं भंते ! देविदे देवराया किं भवसिद्धिए अभवरासीणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूणं सोहम्म- |
सिद्धिए सम्मादिट्ठीए मिच्छादिट्ठीए एवं जहा पढमुद्देसए कप्पवासीणं वेमाणिप्राण देवाणं देवीण य आहेवच्चं पोरे
सणंकुमारे० जाव णो अचरिमे । (सू० ५६८४) वञ्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारे
'सक्केणं' मित्यादि 'पढमुहेसए ' ति-तृतीयशतके माणे पालेमाणे महया हयमट्टमीयवाइअतंतीतलतालतुडि- |
प्रथमोद्देशके । भ०१६ श०२ उ०। (शकः पूर्वभवे कार्तिकथेयघणमुइंगपडुपडहवाइयरवणं दिव्वाइ भोगभोगाई भुंज- ष्ठिरासीदिति तत्कथानकं 'कत्तिय' शब्द तृतीयभागे २१८ माणे विहरइ ॥ १४ ॥ कल्प०१ अधि०१क्षण । पृष्ठे उक्तम् ।)
शक्रः पुरुषस्य शिरश्छित्त्वा पूर्णयितुं च शक्नोति तथैव (शक्रस्य विकुर्वणा पूर्वभवश्च व्याख्यातः 'विउठवणा' | शब्दे षष्ठे भागे ।) ( शक्रस्य सुधर्मासभामृद्धिं च
पुनः कर्तुमिति दर्शयति-- अस्मिनेव भागे ' सुहम्मा' शब्दे वक्ष्यते ।) (शक्रस्य
पभूणं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसं पापारियानिकधिमानं , 'कप्प' शब्दे तृतीयभागे ५८६ पृष्ठे णिणा असिणा छिदित्ता कमंडलुम्मि पक्खिवित्तए ?, हंता उक्तम् ।) (शक्रस्य वीरस्वामिन प्रति अवग्रहविषयप्रश्नः।
मिन प्रात अवग्रहविषयप्रश्नः पभू से कहमिदाणिं पकरेइ ?, गोयमा ! छिदिय छिदिय 'उग्गह' शब्दे द्वितीयभागे ६६८ पृष्ठे गतः।)
च णं वा पक्खिवेजा, भिंदिय भिदिय च णं वा पशक्रस्य सम्यग्वादित्वं मिथ्यावादित्वं वा--
क्खिवेजा, कुट्टिय कुट्टिय च णं वा पक्खिवेजा, चुमिय सके पं भंते ! देविंदे देवराया किं सम्माबादी मिच्छा- चुम्मिय च णं वा पक्खिवेजा। तओ. पच्छा खिप्पामेव वादी ?, गोयमा! सम्मावादी, णो मिच्छावादी । सके पडिसंघाएज्जा णो चेव णं तस्स पुरिसस्स किंचि वि आभंते ! देविंदे देवराया किं सच्चं भासं भासइ , मोसं बाहं वा वाबाहं वा उप्पाएजा छविच्छेदं पुण करेंति ए भासं भासइ , सच्चामोसं भासं भासइ , असचा मोसं सुहुमं च णं पक्खिविजा । ( सू० ५३२ ) भासं भासद?, गोयमा! सच्चं पि भासं भासइ, जाव
'सपाणिण त्ति-स्वकपाणिना ‘से कहमियाणि पकरेह' असच्चा मोसं पि भासं भासइ । सक्के ण भंते ! देविंदे ति--यदि शक्रः शिरसः कमण्डल्वां प्रक्षेपण प्रभुः तत् देवराया कि सावजं भासं भासइ, प्रणवजं भासं भास- प्रक्षपणं कथं तदानीं करोति ?, उच्यते--' छिदिय छिइ?, गोयमा ! सावजं पि भासं भासइ , प्रणवज पि
दिय चण'ति-छित्त्वा छित्त्वा तुरप्रादिना कृष्माण्डादिकमिव भासं भासइ । से केणद्वेग भंते ! एवं बुच्चइ-सावजं पि
श्लदणखण्डीकृत्यत्यर्थः, वाशब्दो विकल्पार्थः । प्रतिपत्कमण्ड.
ल्वाम् भिदिय'त्ति--विदार्योर्ध्वपाटनेन शाटकादिकमिय,कु. • जाव अणवजं पि भासं भासइ ?, गोयमा ! जाहे ण
ट्टिय'त्ति--कुदृयित्वा उदृखलादौ तिलादिकमिव चुभिासक्के देविंदे देवराया सुहुमकार्य अणिजूहित्ता णं भासं य' त्ति--चूराणयित्वा शिलायां शिलापुत्रकादिना गन्धद्रभासह , ताहे णं सक्के देविदे देवराया सावजं भासं व्यादिकमिव, 'ततो पच्छ' त्ति--कमण्डलुप्रक्षेपणानन्तभासह, जाहेण सक्के देविंदे देवराया सुहमकायं निज
रमित्यर्थः। 'पडिसंघाएज' त्ति-मीलयदित्यर्थः । 'सु
हुमं च णं पक्खियज' त्ति-कमण्डल्यामिति प्रकृतम् । हित्ता णं भासं भासइ, ताहे णं सक्के देविंदे देवराया अण
भ०१४ श०८ उ०। (शक्रस्योत्पातपर्वतवर्णनम् ' उपायपवजं भासं भासइ, से तेणद्वेणंजाब भासइ । (सू०५६८+)
व्वय' शब्दे द्वितीयभागे ८३७ पृष्ठ गतम् । ) ( कस्मिसके ण 'मित्यादि , सम्यग् वदितुं शील--स्वभायो य- श्चित्कार्ये शक्रस्यशानसमीपे गमनम् , तयार्थिवाद च .स्य स सम्यग्यादी प्रायणासौ सम्यगेव वदतीति । स- सनत्कुमारेण न्यायः क्रियत इति ' पाउदभाव ' शब्द म्यग्वादशीलत्वेऽपि प्रमादारिना किमसौ चतुर्विधां भाषां पञ्चमभाग ८१८ पृष्ठे । ' विवाय ' शब्दे पप्ठभाग भाषते न वा ? इति प्रश्नयनाह-'सक्के ण' मित्यादि , च गतम्।) (शक्रस्य अहिल्यागमनं गौतमशापन सहस्रसत्या अपि भाषा कथंचिद् भाष्यमाणा सावद्या संभव- भगावाप्तिश्च 'महादेव' शब्दे पष्ठभागे १६३ पृष्ठ उक्ना । )(णतीति पुनः पृच्छति-'सकण' मित्यादि , सावज्ज' ति- मिपवजा' शब्दे चतुर्थभागे १८१२ पृष्ठे नभिशकयोः सहावयेन गहितकर्मणति सावद्या तां' जाहेणं' ति-य- संवादी दर्शितः।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org