________________
মামযিল্লা
अभिधानराजेन्द्रः। ६. कधितोऽस्ति, तत्कथं सङ्गच्छते, यतः-संग्रहण्यादी | या अमर्थदण्डप्रकृतिलक्षणया वर्तत इति सक्रिया । श्रमद'वरगपरिव्याय बंभलोगो जा' इति वचनात्पञ्चमदेवलोके एडप्रवर्तिकायां भाषायाम् , आचा०२ भु०१ ० ४ ० तेषामुत्पादस्य भणितत्वादिति विरोधापत्तः, हारिभद्रया- १ उ०। मपि"अगुकंपऽकामनिजर-बालत दाणविणयविम्भंगे । सकिलेस-संकेश--पुं०। विशुद्धिप्रतिपक्षे कालुष्ये , घो० १४ संजोगविप्पओगे, वसणूसवइडिसक्कारे ॥१॥” इत्यत्रा
विव० । श्राचा। कामनिर्जराबालतपसार्भेवयमणनं व्यर्थमेघ , एकेनाकामनिजरालक्षणेन चरितार्थत्वात् । तथा · चाहिं ठाणेहिं सकुंत-शकुन्त-पुं० । पक्षिणि, अनु० । जीवा देवाउयत्ताए कम्मं पकरेंति, तं जहा- सरागसंजमेणं
सरागसजमण | सकुंतपोय-शकुन्तपोत-पुं० । पक्षिशायके, स्था० २४० १ सेजमासंजमेण २ बालतबोकम्मेण अकामनिजराए
१ उ०। ४' एतवृत्तिलेशा-सकषायसंयमेन-सकषायचारित्रे वीतरागसंयमिनामायुषो बन्धाभावात् १. संयमासंयमस्य
| सकुहर-सकुहर-त्रि० । गुञ्जबंशतन्त्रीसम्प्रयुक्त, रा. द्विस्वभावत्वादेशसंयमः ३ बाला-मिथ्याशस्तेषां तपः- | सकेय--सकेत-पुं० । कितमिवासे इस्यस्य धातोः किस्यते उकर्म-तपःक्रिया बालतपःकर्म तेन ३, अकामेन-नि- | व्यतेऽस्मिन्निति धनि केतो-गृहमुच्यते, सह तेन वर्तत इति जरां प्रत्यनभिलाषेण निर्जराऽकामनिर्जरणातुर्बुभुक्षा- सहस्य सभावे सकेताः। गृहस्थेषु,प्रव०५ द्वार। दिसहनं यत्साऽकामनिर्जरा तथा इति, स्थानाङ्गसूत्रचतुर्थ
सकेयपच्चक्खाण-सकेतप्रत्याख्यान-न० । केतनं केतश्चिस्थामके तथा 'कामनिर्जरारूपा-त्पुण्याजन्तोः प्रजायते । स्थावरत्वं त्रसत्वं वा, तिर्यक्त्वं वा कथंचन ' ॥ १०८ ॥
हमष्ठग्रन्थिगृहादिकं स एव केतकः,सह केतकेन सकेतकम्। इत्यत्र पुण्यादिति पुरयं न पुण्यप्रतिबर्ष किन्तु लाघ
तश्च प्रत्याख्यानं चेति । ग्रन्थ्यादिसहिते प्रत्याख्यानभेदे,
पतश्च स्वार्थिकप्रत्ययोपादानात्साकेतमित्युच्यते । स्था०१० वरूप, तस्मात्स्थावरत्यादिकं प्राप्यते । तामलितापसादीनां तु शास्त्रेष्विन्द्रत्वादिप्राप्तिः कथिताऽस्ति, सा च सका
ठा० ३ उ० । स०। प्रव० । मनिउर्जरया भवति । यदुक्तं तत्वार्थभाष्यनवमाध्ययनवृत्तौ सकोरिंटमलदाम-सकोरिपटमान्यदामन-त्रि सह कोरिण्टअमरेषु तावदिन्द्रसामानिकादिस्थानानि प्रामोतीति । प्रधानैः कारिण्टकाभिधानकुसुमगुच्छर्माल्यवामभिः पुष्पमामनु या सकामा यमिना'-मिस्यत्र यदि यमिनी-यती- | लाभियत्तत्तथा ।भ०७श०६उसकोरिण्टकानि-कोरि नामेव सकामनिर्जरा प्रोच्यते श्रावकाणामविरतसम्य- | पुष्पगुच्छयुक्तानि माल्यदामानि यत्र तत्तथा । कोरियठकमागयादीनां च का गतिरिति चेदुच्यते यमिनामिति ख्यदामयुलेषु, भ० ११ श०१० उ० । सामान्यतयोक्तेः श्रावकादीनामपि तारतम्येन द्वादशदेव
सकोव-सकोप-त्रि० । कुपिते, सूत्र० १७०५०२०। लोकादिदायका सकामा भवतीति ज्ञायते, श्राद्धादीनामित्यत्रादिशब्दादालतपखिनामपि कमिति चत, ऋणु, बालम- सक-शक-धा० । मर्षणे, "शकादीनां द्विषम् " २३०॥ 'समर्थ सन्मार्गप्रदान सकलकर्मक्षये वा, बालं च तत्तपश्च अनेनान्त्यस्य द्विस्वम् । सका। शक्रोति । प्रा० ४ पाद । बालतपः, तथाग्निप्रवेशभूगुगिरिप्रपतनादि कायक्रेशरूपं ,
शक्य-पि० । सो योग्ये, 40 ० ३७० । कायलेशश्च 'कायकिलसो संलीणयाये' त्यागमवचनादाशतपः, तब सकामनिर्जराहेतुरिति ॥ १०५ ॥ सेन शक-त्रि० ।" शक-मुक-ए-रुग्ण-मृदुरय को या" ४ उल्ला०।
॥८।२।२॥ इति संयुक्तस्य को या । प्रा० । शक्तिमति,नि० सकाममरण-सकाममरण-२० । पण्डितमरणे, उत्त०५०
चू०१४ उ.1 (विशेषार्थः 'मरण' शब्दे षष्ठे भागे उत।)
शक्र-पुं० । शकोतीति शमः । स्था० १०ठा०३ उ० । सीधर्म
कल्पेन्द्र, विश। उत्तअनु। सूत्र०। चं०प्र० । स्था। सकाय-सकाय-पुं० । सह कायो यस्य येन वा सकायः। प्र-1
कल्प० । उपागमा०म० स०। (शकस्य सौधर्मकल्प स्थाशा० १५ पद । पृथिव्यादिषधिकायविशिष्टे , स्था० २ नंतर शक्रः कथं कीरशाध्यवसायश्च तिति, इत्युक्त 'ठाण' ०४ उण
शले चतुर्थभागे १७०८ पृष्ठे।) स्वकाय--पुं० । स्वस्य कायः खकायः । प्रात्मनो देहे,मनु० ।
शकषर्णनमाहसकिञ्च-सकृत्य-न० । स्वाचारे कायोत्सर्गकरणादी, 40
तेणं कालेणं तेणं समएणं सके देविंदे देवराया वज२२ द्वारा
पाणी पुरंदरे सयकऊ सहस्सरखे मघवं पागसासणे दा
हिणलोगाहिवई एरावणवाहणे सुरिंदे बत्तीसविमाणसयसकिरिय-सक्रिय-त्रि० कायिक्याविक्रियायुक्त, भौग०।। 'भन्थि दुसकिरिया अबंधगं किंचिषिगणुढाण' मिति वच
सहस्साहिबई भरयंबरवत्थधरे भालइभमालमउडे नवहेमनात्। मा० म०१०। साक्चानुष्ठाने, सूत्र०३४०४ चातापपपपललाषालाहजमाणगछ माहावृप मह
चारुचित्तचंचलकुंडलीवलिहिजमाणगले महिलिए महअ०। प्रशस्तमनोविनयभेदे, स्था०८ ठा० ३। सह किया| जुइए महापले महायसे महाणुभावे महासुक्षेमासुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org