SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ मंहिच सकामगिजरा संहिच्च- संहृत्य-श्रव्य०। सह सम्भूयेत्यर्थे, शा० १ श्रु० सकहा- सक्थि - न० । अनि, स० ३५ सम० । तीर्थकराणां ३ अ० । संहिय-संहित- त्रि० अविरले प्रश्न० ४ आध० द्वार। तं० । संहृत त्रि० संक्षिप्तमध्ये जं० २ ० ० मनुजलोक निवृत्तानां सीनिअनीति | स०३५ सम ( विशेषस्तु जिल्सकहा ' शब्दे चतुर्थभागे १५०६ पृष्ठे गतः । ) संहिया संहिता स्त्री० 9 - " प्रस्तावित पदोच्चारणे, प्रा० म० १ श्र० । दशा० । कल्प० । अनु० । उत्त० । ('वक्वाण' शब्दे षष्ठभागे ७७६ पृष्ठे संहिता विस्तरतो व्याख्याता । ) व्याख्यायाः प्रथमे लक्षणे, “ संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं; व्याख्याया लक्षणाणि षट् ॥ १ ॥ " तत्र संहिता " नो कल्पते " ( सू० १x ) इति निर्ब्रन्थानां निर्ग्रन्थीनां वा श्रं घा तालप्रलम्बमभिन्नं प्रतिग्रहीतुमिति । बृ० १३० १ प्रक० । सकंकटावडेंसग-सकङ्कटावतंसक पुं० सः संसे-शेखर शिरखाणभूतैयः स तथा काभ्यां युक्ते भ० ७ श० ६ उ० । जी० । सकंप - सकम्प - त्रि० । अदृढे, द्वा० ६ द्वा० । सककस्म सकार्कश्य त्रि० मा ग०१ अधि०। सकजमूढ --स्वकार्यमूढ - त्रि० । स्वस्वार्थमौढ्यगते, नं० । सक (ड) टलेव-सकटलेप-पुं० । द्विचक्रनाम्नि लेपभेदे, बृ०१३० १०] । ( व्याख्वाले शब्दे षष्ठमागे ६६३ पृष्ठ गताः ) सकणुय - सकरणुक - त्रि० । कणुकेन त्वगाद्यवयवेन यद्वर्त्तते तसथा । सत्वचि, श्राचा० २ श्रु० १ चू० १ ० ८ ३० । सकष्ण - सकर्ण - त्रि० । श्रवणशक्तिसहिते, श्राव० १ ० । सकम्म-सकर्मन् - न० । वाले, सूत्र० १० ८० आत्मीये कर्म्मणि, ब्राह्मणस्य यजनादिकं पविधं कर्म स्वकर्म । उत्त० १४ श्र० । सम्म सीलस्स पुरो । हियस्स " उत्त० १४ श्र० । स्वव्यारे, व्य० ३ उ० । आत्मना बजे ज्ञानावरणीयादिकर्माणि सूत्र० १० १२० । सकम्मफलभोगण - स्वकर्मफलभोजन न० स्वोपासकर्मकलभोगे, दश० ४ ० । सकम्मवीरिय- स्वकर्मवीर्य--न -- न० । स्वकर्मणां बालानां वीयम् । बालवीर्ये, सूत्र० १ ० ११ श्र० । सकल-- शकल - न० | खराडे, जं० २ वक्ष० । सकलचन्द्रगणि-सकलचन्द्रगणिन् - पुं० । जिनचन्द्रगणिशि 66 समयसुन्दरगुरी, प्रतिष्ठाकल्यादिकानामनेकेषां प्रस्थानामयं कर्त्ताविक्रम १६६० सवत्सरे विद्यमान आसीजै० त् । इ० । ( २५८ ) अभिधानराजेन्द्रः । , Jain Education International कपबशेख सकवाड - सकपाट त्रि० । कपाटसहिते, व्य० ४ उ० । नि०चू०| सकसाय सकपाय चि खचित्पृथिव्याद्ययगुरडते, आ चा० २ ० १ अ० ७ उ० । सकथा - स्त्री० । याज्ञिकसमयप्रसिद्धे उपकरण विशेषे नि० १ श्रु० १ वर्ग । भ० । सकाइय- सकायिक- पुं० । काययोगयुक्ते, प्रज्ञा० ३ पद । सकाम - सकाम त्रि० । समनोरथे, पञ्चा० १८ विव० । स्वकाम पुं० स्वकीयायामिच्छायाम् ०३ उ० ॥ सकामकिञ्च - सकामकृत्य - न० | स्वेच्छाचारितायाम्, सूत्र २ श्रु० ६ ० । " सकामणि जरा-सकामनिर्जरा-श्री० निर्जरादे सेन० ४ उन्ना० । तथा—सरकपरिब्राजकतामयादिमध्यादीनां तपश्चरणायानां सकामनिर्जनजरा वा इति केचन वदन्ति तेषामकामनिर्जरैवेति सासरं प्रसाद्यमिति प्रश्न ये चरकपरिवाजका दिमिथ्यादृष्टोऽस्माकं कर्मक्षयो भवत्थिति घिया तपश्चरणाद्यज्ञानक कुन्ति तेषां तत्त्वार्थभाष्यवृत्तिसमयसारसूत्रवृत्ति योगशास्त्रस्यादिग्रन्थानुसारेण सकानिर्जरा भवतीति सम्भाव्यते यता योगशास्त्रचतु र्थप्रकाशवृत्तौ सकामनिर्जराया हेतुवाद्याभ्यन्तरमेवेन द्विविधं तपः प्रोक्तं, तत्र पद्मकारं वाद्यं तपः, वा [च] बाह्यपेक्षयात्परप्रत्यक्षत्वात्कुती 9 कार्यत्वाच्चेति तथा लोकप्रतीत्वात स्वा भिप्रायत्वाद्वाह्यत्यमिति वित्तमराव देशी तदनुसारेण विधवाह्यतपसः कृतीविकासेव्यमुक्तं परं सम्यग्रष्टिसकामनिर्जरापेक्षा तेषां स्तोका भवति यदुकं भगवत्यष्टमदमादेशक्रे' देसाराह भी लोकर्मी मोक्षमा 3 4 " स्याराधयतीत्यर्थः सम्यगाचरहितात्यारा ति, तया च मोक्षप्राप्तिर्न भवति, स्तोककर्माशिनिर्जरणात् भवत्यपि च भाषविशेषास्कलवीयविद्य दुम्" आपरो अ सेयं यरो बुद्धो य अव अनो या समभावभाविया लंदन संदेहो " ॥ १ ॥ इति यदि तेषामकामनाति तर्हि जी भंते! असंजय अधिरय अपदिपव्यापार इतो र च्वा देवे खिया गांधमा ! अत्येति देवे सिना अत्येति नो सिना से जाप इतो देवे सिश्रा ? गायमा ! जे इमे जीवा श्रकामतरहाए अकामदार अकामवासे अकामसीवायवसमसग श्रन्हाणगसेयजल मलकपरिदा अप्यतरं या भुरजतरं या कार्ल अप्पा परिकिलेस्संति, परिकिलेसिकालमासे कालं किच्चा अरण्यरेसु वाणमंतरेसु. देवता उपयसारो भवन्ति श्रीभगवतीप्रथमशनक प्रथमाइशीपपातिकबादी अकामनिर्जरा व्यन्तरेपा , , For Private & Personal Use Only " , " 9 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy