________________
संसारण अभिधानराजेन्द्रः।
संहारवाय संसाहण-संसाधन-न० ! गच्छतोऽनुवजने, दश ०१ भरणति । नि०चू०१५ उ० । 'संसेतिम तिला उरह, पाउ० । वदन्तं प्रति तत्साधनं साध्विस्येवं प्रशंसाकरणे,
णिपण सिणा जति, सीतोदगेण धोति तं संसेतिमं भरणशा० १ श्रु०१४ म० । ध० । अनुगमने, दे० ना० ८ वर्ग |
ति' नि० चू० १७ उ०। १६ गाथा।
संसेइय-संस-धा० । अधः पतने , “ संसहस-डिम्भौ " संसिच्चमाण-संसिच्यमान-त्रि० । मापूर्यमाणे , गर्भादग- ॥८।४। १६७ ॥ संसेरेतायादेशी वा, इति आदेशाभायेर्भान्तरमुपयाति संसारचक्रवालेऽरघघटीयन्त्रस्यायेन प
संसहानंसते । अधः पततीत्यर्थः। प्रा०४ पाद। र्यटति , प्राचा०१ श्रु० ३ म०२ उ० ।
| संसेय-संसेक-पुं० । जलसेके, स्था० ३ ठा० ३ उ० । संसिद्ध-संसिद्ध-त्रि० । सम्यग् निष्पादिते , सूत्र०२ श्रु०
संस्वेद-पुं० । शरीरप्रस्वदे, स्था० ७ ठा०३ उ० । भाचा । ३० मिश्चिततबलादिलिपसंसियेषो०७विवः। संसयय-संस्वदज-पुं०। संस्थेदाजाताः संस्येवजाः । यकमसर्वैः प्रत्यक्षानुमानागमप्रमाणैः प्रतिष्ठिते, विशे। स्कुणरुम्यादिषु, सूत्र०१०७ उ० । दश० । प्राचा० । "सानि
करीषादियिम्ध घूत्पद्यमानेषु पुणपिपीलिकाकृम्यादिषु, २०७०॥ अनेनात्रादेराकारस्य वैकल्पिकोऽदादेशः । संसिद्धि
सूत्र०२०७०। स्था। भो । संसिद्धिजे, प्रा०१पाद ।
संसोहण-संशोधन-न० । गात्रस्य सम्यक् शोधने, प्राचा०१ संसिय--संश्रित-त्रि० । प्रतिबद्ध रूपकाविद्रव्ये , अनु० । भु०म०४ उ०। माभिते , प्रश्न० ३ भाभा द्वार।
संसोहिय-संशोधित-त्रि० । सम्यक शोधिते, " संसोहियं संसिलेस-संश्लेष-पुं० । परस्परं सम्बन्धे, स्था० १० ठा० ३ | पाहमुवाहरंति" सम्यक् शोधितं पूर्वोत्तराविरुद्ध प्रश्नमुउ० । भाषा
दाहरन्ति । सूत्र० १ २०१४ म०। संसिलेसिया--संश्लेषिकी-स्त्री० । कर्मश्लेषजनम्याम् ,माचा०२
संहणमाण-संहन्यमान-त्रिका उत्सार्यमाणे, नि० चू०२० उ०। श्रु०२ चू० ६ ०।
संहणियफारिया-संहत्यकारिता-खी०। सम्भूय मिलितार्थसंसीइ-संशीति-स्त्री० । संदेहे, प्राचा० १ भु० ५ ०१
क्रियाकारितायाम् , शा० ११ द्वा। उ० चित्तभ्रान्तौ , सूत्र०१७० १२ म०।
संहत-संहत-त्रि० । पिण्डतामापन, उत्त० ११० । मिलिते, संसुद्ध-संशुद्ध-त्रि० । सम्-समस्त एवं संरक्षम् । मा०पू०
भ०१ श०६ उ० । मा०म० । अविरले, ओघ०। ५१०। सम्-सामस्त्येन शुजं संशुखम् । कपच्छेरतापकोरि
संहर-संहर-पुं० । संघाते, “ उप्पंको आप्पीलो , उक्कगे शुद्धत्वादेकान्ताकलके संशुद्ध, ध०३ अधिः। नियोंथे ।
पहयरो गणो पयरो । भोहो नियहो संघो , संघामो संउपा०२०। सामसत्येन शुद्ध, भ०११०० हा
हरो मिभरो ॥१८॥ संबोहो निउरंबो, भग निदाओ सभाषा सत्राकषायादिभिः पये सषपमिदोष.०।। मूहमामा" || पार०ना०१८ गाथा। प्रशबलचरण, स्था।
संहरण-संहरण-न । भारमयने, स्था० ४ ठा० ३ उ० । एगे संसुद्धे महाभूए पत्ते । (सू० ३७)
क्षेपणायाम् , पिं०। एकः संराख:-प्रशथलचरणः भकपायत्वात् यथाभूतः
सहरणचरियणिय-संहरणचरितनिबद्ध-नसहरणं चरमतारिखकः 'पते' ति-पात्रमिव पात्रमतिशयषत् सामादि
भरतशेत्रावर्षिणीतीर्थकरजन्माभिपकचरमबालभाषचरमगुणरत्नानां प्राप्तो षा गुणप्रकर्षमिति गम्यते । स्था०१ ठा।
पौधनबरमकामभागबरमनिष्क्रमगाचरमतपश्चरणचरमक्षा
मोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणनियो नाट्यविधासंसुद्धणाणदंसणधर-संशुद्धज्ञानदर्शनधर-पुं० । केवलज्ञान
मेरा। दर्शनधारिणि, भ० २५ श० ६ उ० ।
संहरिय-सहत-१० । वामपा सचित्तेषु कृत्या रत्तने, पिं०। संसेइम-संसेकिम-न० । संसेकेन निवृत्तमिति संलेकिमम् ,
('एसणा' शये तृतीयभाग ५६ पटेभस्य बलथ्यता गता।) मरणिकाविपत्रशाकमुस्कास्य येन शीतलजलेन संसिच्यते।
काविपत्रशाकमुरकास्य यम शातलजलम सासच्यत। पेनस्तपापा कणाधी साधोरशनादिकं वार्यात तत्र शि तस्मिन् , स्था० ३ठा० ३३० । करप० । भरणिका- ज्यादिषा परि स्यात् तदन्यत्र सचिसे अधिसे या दिसंविधावनोदके , ग० २ अधि० । तिलधायनोदके, हिरवातेन याति तत्संहनम् । जीता भाचा० । उत्त०। प्राचा० २७० १. १०७ उ० । पिटोदके , दश ५ म० १० । तिलाति संसेतिम ति णायव्यं ।
सहरिस-संघर्ष-पुं० । स्पर्शायाम् , स्था० ३ ठा० ३ उ० । नि० चू०१५ ३० । संसेतिम वा णाम पिटर पाणी मा०पू०। नावेत्ता पिडियट्ठिया तिला तेण मोहलिजति तत्थ संहार--संहार-पुं० । पूर्वपर्यायात् प्रख्याध्य पर्यायान्तरेणभामा तिला ते संसेतिमा भमंति । मादिग्गहणेणं पि स्थापने, नं0। व्यापाराभियर्सने, सूत्र. १४०८० मझ किषि पतेणं कमेणं संसिज्जति तं पि संसेतिमं । संहारवाय-सहारवात-पुं० । प्रलयपाते, भने १ अधि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org