________________
संसारसंचिणकाल
संसारग भासग' शब्दे पञ्चमभागे उक्ताः । ) ( 'जीव' शब्दे चतुर्थमा १४२५ पृष्ठ च दर्शिताः ।
च - " एयं पुण ते जीवे, पडुश्च सुत्तं न तब्भवं चेव । जइ होज्ज तब्भवं तो, अनन्तकालो ण संभव ॥ १ ॥ " कस्मात् ? इति चेद् उच्यते ये वर्तमानका नारकास्ते संसारसागर-संसारसागर-पुं० संसर संसारस्तिर्यगर स्वायुष्ककालस्यान्ते उद्धर्त्तन्ते, असंङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्त्तिका शून्यकालापेक्षया मिश्रका - सस्यानन्त गुणत्वाभावप्रसङ्गादिति ग्रह ब" किं कार
Jain Education International
9
।
,
"
माइट्ठा, रइया जे इमम्मि समयम्मि । ते ठिइकालस्संते जम्दा सच्चे खपिति ॥ १ ॥ इति 'सम्बन्धो अकाले सिनारकामुत्पादवार कालस्योत्कर्षतोऽपि द्वादशमुद्र प्रमाणत्वात् 'मीसकाले 'सि-मिश्राच्या विवक्षितनारकजीवनिलेपना कालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणेो भवति प्रसवनस्पत्यादिगमनागमनानामनन्तत्वात् स च नारकनिर्लेपनाकालो वनस्पतिकायस्थिनेरनन्तभागे वर्त्तत इति । उक्तं च-" थोवोअसुनकालो, सो उक्कोसेण बारसमुडुत्तो । तत्तो य असंतगुणो, मीसो निम्लेवणाकालो ॥१॥ आगमणगमकालो, तसाइतरुमीखियो अतगुणो ग्रह निज्ञेवणकालो अर्थतभागे वा ॥२॥ इति 'सुनकाले अतगुणे सि वैषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात् एतदेवं वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः समय इति । उक्तं थ–“सुनो व अतगुणो सो पुरा पार्थ वस्था गयां । एयं चैव य नारय-- भवंतरं देलियं जेहूं ॥ १ ॥ इति । 'तिरिक्खजोगियाणं सव्वत्थोवे असुन्नकाले ' त्ति-स चान्तर्मुहूर्त्तमात्रः अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसम्मूदिमानामेवावसेयः तेषामेवान्तर्मुहूर्त्तमानस्य विरहकाल स्योक्तत्वात् यदाह - "भिन्नमुडु तो विगलि दिए समुदिमे वि स एव ।" एकेन्द्रियाणां त्वर्थनोपपातविरद्दाभावनाशून्यकालाभाव एव ब्रा - “ एगो असंखभागो, बट्टर उब्धट्टणोबवायम्मि । एगनिगोए नियं, एवं सेसेसु वि स एव ॥ १ ॥” पृथिव्यादिषु पुनः 'अणुसमयमसंखेजसि वचनाद्विरद्दाभाव इति 'मिस्स काले अंतगुण' ति-नारकवत् शून्यकालस्तु तिरश्चां नास्त्येव यतो पार्तमानिकसाधारण वनस्पतीनां तत उदत्तानां स्थानमम्यन्नास्ति मणुरसदेवाएं जहा नेरइयाएं ति अशून्यकालस्यापि द्वादशमुहूर्त्त प्रमाणत्वात् अत्र गाथा
च
"
93
"
:
,
"
3
"
"
एवं नरामराण चि तिरिया नपरि नरिथ सुधा जं निम्णयास तेसि भायणमनं तच्च नत्थि ॥ १ ॥ " भ० १ ० २ उ० ।
संसारसमाम्म - संसारसमापन्न - न० । संसरणं संसारो नारकतिर्यङ्गरामरभवानुभवलक्षणस्तं सम्यग् - एकीभावेनापन्नः संसारसमापन्नः । संसारवर्तिनि प्रज्ञा० १ पद । स्था० । संसारंभ समापनका:- प्रथिताः संसारसमापन काः । संसारिषु, स्था० २ ठा० १ उ० । भववर्तिषु, स्था० । ४ डा० २ उ० । संसारं चतुर्गविभ्रमरूपं सम्यग् -पकीभावेनापना एवं संखारसमापनका प्राकृतत्वारस्यार्थे क प्रत्ययः । संसारिषु जीवेषु प्रज्ञा० १२ पद । ( तद्भेदाः
( २५६ ) अभिधानराजेन्द्रः ।
3
"
कामरभवानुभवलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालन्धपारत्यात् सागर संसारसागरः । ल० । श्राव० । ६० प० । श्रतिगहनत्वात् सागरकल्पे संसारे, दर्श० ४ तत्त्व ।
संसाराडची महाकडिल संसाराटवी महाकडिल १० भवार। " रायगुरुगद्दने, पञ्चा० १५ विष० ।
संसारागुप्पेहा संसारानुप्रेचा स्त्री०|संसारस्य च गति षु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षा । स्था० ३ ठा० १ उ० | ५० प० ॥ भ० । “ माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥१॥" इत्येवं संसारस्य चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षा इति । धर्मध्यानभेदे, स्था० ४ ठा० १ उ० ।
संसाराभिदि संसराभिनन्दिन्- पुं० भयाभिनन्दिनि मुमु - । क्षौ, आ० म० १ ० ।
95
संसारावस- संसारावेश-पुं० संसरणे, सूत्र "वथा प्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्य्यासा, निर्वाावेश हेतवः पः ॥ १ ॥ सूत्र० १ ० १२ श्र० । - । संसारि(न्) - संसारिन् पुं० संसरणं संसारः, संसरणं ज्ञानावरणादिकर्मयुक्ानां गमनं स एषामस्तीति संसारिणः । दश० २ ० विशे० । संसारो गतिचतुष्काविर्भावः सोऽस्ति येषां ते संसारिणः । द्रश्या० ५ अध्या० । संसा रमध्यवर्तिषु श्रमुक्तेषु द्रव्या० ६ अध्या० । संसारिकज - संसारिकार्य न० । गृहकार्ये, "जर मे हुआ पमाश्रो, इमस्स देहस्स इमाइ रयणीए । आहारमुवहिदेहं सद तिथिदेण बोसिरि" पतङ्गाधानुसारेण धान रात्रौ निद्रापगमे सांसारिककार्य कृत्वा सुप्यते तदा पुनगथोचारो विधीयते, किं वा प्राकू मार एव प्रमाणमिति प्रश्नः १ अतराजः शयनवेलायामे प्रत्याख्याने कृत्वा स्वपिति यात्री प्रमाणे भवति तदाहारप्रमुखं व्रजामि तस्माभिङ्गापगमेऽपि कश्चित्काचित्संसारकार्य करोति तदा प्रत्याख्यानभङ्गो न भवति इति ॥ ७४ ॥ सेन० ४ उल्ला० ।
,
"
For Private & Personal Use Only
9
संसारिय सांसारिक ५० परस्परसंसरखशीनेषु सू०
---
२ ० ७ ० । संसारो विद्यते येषु ते सांसारिकाः । संसारिषु, सूत्र० २ श्रु० ७ ० । संसारुतारण-संसारोत्तारण- न० । महाभीमभवभ्रमणपारगमने, पा० ।
संसारुतारथी संसारोचारणी श्री० संसारासारयति सु क्रियापकत्वेन निस्तारयतीति संसारोसारणी । तथाविधायां धर्मश्रुतौ उत्त० ३ अ० । संसाग-संसाधक-पुं०। दोलायके पृष्ठतः कुति धौ, वृ० ४ उ० ।
www.jainelibrary.org