________________
संसारमोपग
कर्त्तु
,
पिसम्भवात् ततो न व्यापार पुरुषमभवतः मुचितम् । यद्येवमितरत्र कथं निश्वयः इतरत्रापि संदेह एव तथाविधदुःखितोऽपि यदि मायते तईि नरकः खामसभागी भवति, अमारिता सन् कदाचनापि प्रभूतसस्वय्यापादनेन पुण्यमुपायं विशिष्टदेवाधिभचभागी भवेत् ततो दुःखितानामपि व्यापादनं न भवतो वुम् । एवं च सति सन्दिग्धानैकान्तिकोऽपि हेतु व्यापादनस्य परिया मसुन्दरत्वसम्देदात् । युक्तम् पुष्मसिद्धान्त मार कस्वरूपोपदर्शकं वचः' इत्यादि तदप्यसमाधानं सम्यगमत्सिद्धान्तापरिवानाद्, अस्मत्सिद्धान्तेो नारक स्वरूपव्यावर्णना–नारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः समोहमुपायतानां नातीय परम संशां यथाऽच केपाञ्चि म्मानयानां सम्मूढानाम्, यथा हि-मानया लकुडादिप्रहारजर्ज रीकृतशिरः प्रत्यवयवा वेदनातिशयभावतः सम्मूढचेतना कृतशिरःप्रभृत्यवयवा नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव द्रष्टव्याः ततः तथाविधतीसंशाभावान् नारकार्या नाभिनयप्रभूततरपापोपचयः। पंद्यवं सम्मोदो महोपकारी तथाहि-- सम्मोहयशान परत्रातीय संशः सीयवेदनाभावतथ प्राग्वपापकर्मपरिक्षयः स मोहश्च हिंस्रव्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिद्धमस्मत्समीहितम् । तदयुक्तम्-हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तेः, न खलु पापस्य परपीडामतिरिवाम्यनिबन्धनमीक्षामहं यदि स्थात्तर्हि मुलानामपि पापबन्धप्रसङ्गः, तेषामहिंसकत्वात् मिश्र सचेतन मनसाऽपि परं व्यापादयितुमुत्सहतेपापयेोभिः सह प्रसन्न नं० । संसारविसग्ग-संसारपुत्सर्ग- पुं० ज्ञानावरणादिकर्मवम्भदेतूनां शामप्रत्यनीकत्वादीनां त्यागे श्र० । नारकापुकादिनां मिथ्यात्यादीनां त्यागे भ० २०५० संसारवृड्डि- संसारवृद्धि - स्त्री० । संसार परिवृद्धौ, ही० ३ प्रका०| संसारवेद संसारवेदिन् पुं० । यथापस्थित संसारतत्वात
ततः कथ
"
( २५५ ) अभिधानराजेन्द्रः ।
و
Jain Education International
रि, आचा० १ श्रु० ५ ० १ ० । संसारसंचिणकाल - संसारसंस्थानकाल- पुं० । संसारस्य भ. वाद् भवान्तरसञ्चरणलक्षणस्य संस्थानं भवस्थितिक्रिया त स्य कालः - श्रवसरः संसारसंस्थानकालः । श्रमुष्य जीयस्पातीतकाले कस्यां कस्यां गताययस्थाने, म० ।
जीवस्स णं भंते! तीतद्धाए आदिट्ठस्स कहविहे संसारसंचिकाले गोयमा ! चउब्बिहे संसारसंधिकाले पम्पत्ते, तं जहा - गरइयसंसारसंचिट्ठएकाले ति - रिक्सजोषसंसारसंचिकाले मणुस्सजोणियसंसार संचिकाले देवजोगियसंसारसंचिकाले य पते । नेरइयसंसारसंचिकाले गं भंते ! कतिविहे पत्ते १, गोयमा ! तिविहे पष्पत्ते, तं जहा -सुनकाले, असुन्नकाले, मिस्सकाले । तिरिक्ख जोणियसंसारपुच्छा, मोयमा ! दु
संसारसंचिएकाल विहे तं जहा असूनकाल व मिस्सकाले य । पत्ते, य, मगुस्सा य, देवाण व जहा नेरहयासं । एयस्स भंते! नेरइपसंसारसंचिगकालस्य मुनकालस्व असुनकालस्स मीसकालस्स व कमरे कमरेहिंतो अ प्यावा बहु या तुझे वा विसेसाहिर वा ? गोयमा सम्वत्थोवे असुन्नकाले मिस्सकाले भनंतगुणे, सुभकाले अंतगुणे | तिरिक्खजोणियाणं भन्ते ! गोयमा ! सव्वथोवे असुन्नकाले, मिस्सकाले अांतगुणे, मणुस्सदेवाण व जहा नेरइयाखं । एगस्स खं भन्ते ! नेरइस संसारसंचिट्ठणकालस्स • जाव देवसंसारसंचि
+
० जाव विसेसाहिए वा १, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिएकाले नेरइयसंसारसंचिकाले असंखेजगुणे देवसंसारसंचिठ्ठयकाले असंखेज्जगुणे, तिरिक्खजोगिए अतगुणे । (सू०-२३)
"
जीवस्स ण' मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य ? इत्याह-- आदि एस्य - अमुष्यनारकादेरित्येवं विशेषतस्य तीतद्वार' ति-अनादावती काले कतिविधःउपाधिभेदातिभेद, संसारस्य भावान्तरे संचरणलक्षणस्य संस्थानम् — अवस्थितिक्रिया तस्य कालः, -अघसरः संसारस्थानकाल, अमुष्य-जीवस्थातीतकाले क स्यां कस्यां गताववस्थानमासीत्? इत्यर्थः, अत्रोत्तरम् - चतुविधः, उपाधिभेदादिति भावः । तत्र नारकभवानुगसंसारास्थानकालस्त्रिधा -- शून्यकालः, अशून्यकालो, मिश्रका - श्येति तिरयां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधो ऽप्यस्ति ग्रह च" सुनासुध मीसो, तिविहो संसारचिणाकालो तिरियाद सुनवजो सेसा होइ तिविहो वि ॥ १ ॥ 99 तत्रा शून्य कालस्तावदुच्यते, अशून्य कालस्वरूपपरिज्ञाने हि सतीतरी सुशानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्त्तन्ते तेषां मध्याद् यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते श्रासते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते । श्रह व " आइडलमायाणं, नेरइयां न जान पक्को षि उपर अन्नो वा, उववज्जर सो अन्नो उ ॥ १ ॥ " मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्वृत्ता यावदेकोऽपि शेषस्तावन्मिश्रकालः । शून्यकालस्तु यदा त वादिसामयिक नारकाः सामस्त्येनोद्वृता भवन्ति नेकोऽपि तेषां शेषाऽस्ति स शून्यकाल इति । श्राह च
उट्टे एक्कम्मि वि, ता मीसो धरह जाय एकको वि। निज्ञेविरहि सम्पदि हमारोह सुमो उ ॥ ॥ १ " इदं च मिश्रनारकसंसारावस्थान कालचिन्तासूत्रं न तमेव वासमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, श्रपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने सपत्तिमाश्रित्य यदि
66
6
"
"
पुनस्तमेव नारकभवमङ्गीकृत्वेदं सूत्रं स्यात्तदाऽशून्यकालापेक्षा मिश्रकालस्थानन्तगुणता सूपोला न स्यात् । आइ
For Private & Personal Use Only
www.jainelibrary.org