________________
(२५४) संसारपडिया अभिधानराजेन्द्रः।
संसारमोयग संसारपडिवण--संसारप्रतिपन्न-पुं०। संसारं चतुर्गतिलक्षणं न्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपाप्रतिपन्न, प्राचा०१ श्रु०४ अ०२ उ० ।
त्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न
ते व्यापादनीयाः, तेषां व्यापादने सुखानुभसंसारपयणुकरण-संसारप्रतनुकरण-त्रि० । संसारं-भवं प्र
बनियोगभावतोऽपकारसम्भवात् । न च परहिततनु-अल्पं करोति इति संसारप्रतनुकरणः । पञ्चा० ६ निरताः परापकृतये संरम्भमातम्वन्ते तदेतदयुक्तम् , पविव० । संसारक्षयकारके, “संसारपयणुकरणो, विरया- रोपकारो हि स एव सुधिया विधेयो य आत्मन उपकारकः। विरयाण एस खलु जोगा।" प्रतिः ।
न च परेषां व्यापादनेनोपकृतिकरणे भवतः कमप्युपकासंसारपबग--संसारप्रवर्धक-पुं०। दीर्घसंसारिणि, पं० २०१ रमीक्षामहे, यथाहि-परेषां व्यापादने को भवतः उपकारः?, द्वार।
किं पुण्यबन्ध उत कर्मक्षयः, तत्र न तावत्पुण्यबन्धः, संसारपारकंखि(ण)-संसारपारकाडिन-त्रि०।मोक्षाभिलाषुके,
परेषामन्तरायकरणात् , ते हि परे यदि भवता न व्या
पाद्यरंस्ततस्ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, सूत्र० १ १०१ १०३ उ० ।
व्यापादिताश्च परवधे अप्रसक्का इति व्यापादनं पुण्योपार्जसंसारपारगामि(ण)--संसारपारगामिन्--त्रि० । भवतारके,ध०
नान्तरायकरणम् , न च पुण्योपार्जनान्तरायकृत् पुण्यमुपा३ अधि० । पा०।
जयति विरोधात् सर्वस्य पुण्यबन्धनसक्नेश्च। पतेन यदुक्तम्संसारभावणा--संसारभावना--स्त्री० । संसारतत्त्वपर्यालोचने,
'परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति' तदप्रव० ७१ द्वार । ('भावणा' शब्द पञ्चमभागे १५०७ पृष्ठे सिद्धं द्रष्टव्यम् , पुण्योपार्जनान्तरायकरणेन परिणामसुगतैषा भावना ।)
न्दरत्वायोगात् । अथ कर्मक्षय इति पक्षः , ननु तत्कर्म संसारमंडल-संसारमण्डल-न० । संसारिजीवचऋवाले , किं सहेतुकमुताहेतुकम्? । सहेतुकमपि किमशानहतुकमुनासंसारमण्डलशब्देन परिभापितसंह सूचिता । भ० ५
हिंसाजन्यमुताहो बधजन्यम् ?, तत्र न तावदज्ञानहेतुकम् ,
अज्ञानहतुकतायां हिंसातो निवृत्त्यसंभवात् , यो हि श०५ उ०।
यनिमित्ता दोपः स तत्प्रतिपक्षस्यैवासेवायां निवर्तत, यथा संसारमोयग--संसारमोचक--पुं० । व्यापाद्योपकृतये दुःखिं
हिमजनितं शीतमनलासेवनेन, न चाज्ञानस्य हिंसा प्रतितसत्त्वव्यापादनमुपदिशति वादिनि, श्रा० । संसारमो- पक्षभूता , किंतु सम्यग्ज्ञानम् , तत्कथमज्ञानहेतुक कर्म चकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशता- हिंसातो विनिवर्तते ? , अथाहिंसाजन्यमिति यंदत् , तदपि मकुशलमार्गप्रवृत्तत्वमावदितं द्रष्टव्यम् , यतस्त एवमाहुः- न युक्तम् , एवं सति मुनानामपि कर्मबन्धप्रसक्तः, तेषामयत् परिणामसुन्दरं तदापातकटुकमपि परषामाधेयम् , हिंसकत्वात् । अथ हिंसाजन्यम् , यद्ययं तर्हि कथं हिंसात यथा रोगोपशमनमौषधम् , परिणामसुन्दरं च दुःखि- एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत तसत्त्वानां व्यापादनमिति, तथाहि--कृमिकीटपतङ्गम
एव तस्य निवृत्तिर्भवितुमर्हति , विरोधात् , न खल्यजीशकलायकचटककुष्टिकमहादरिद्रान्धपङ्ग्वादयो दुःखित- प्रभवा रोगी मुहुरजीर्णकरणात् निवर्तते , ततः प्राजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्लवन्ते, त
गिहिंसोत्पादितकर्मनिवृत्त्यर्थमवश्यमहिंसाऽऽसवनीया, उक्तं तस्तऽवश्यं तत्पापक्षपणाय परोपकरणैकरसिकमानसेन
च-"तम्हा पाणिवहा व-जियस्स कम्मरस खवणहेऊो। व्यापादनीयाः तेषां हि व्यापदने महादुःखमती
वहविरई कायब्बा, संवररूच त्ति नियमणं ॥२॥ " अथाहेयोपजायते , तीव्रदुःखवेदनाभिभववशाच्च प्राग् बद्धं तुकं न तर्हि तदस्ति, खरविषाणंवत् , तत्कथं दपगमाय पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति । स्यादेतत्-कि- प्राणिवधाद्यमो भवतः?, अथाहेतुकमप्यस्ति यथाऽऽकाशं , मत्र प्रमाणं यत्ते व्यापादयमानाः तीव्रवेदनाऽनुभवतः ताकाशस्यव तस्यापि न कथञ्चन बिनाश इत्यफलत्वात् प्राग्वङ्गं पापकर्मोदीयोंदर्य परिक्षिपन्ति न पुनरातरौद्र- न कार्यःप्राणिवधः । यदप्युक्तम्-'ये तु प्रागुपात्तपुण्यकर्मबध्यानोपगमतः प्रभूततरं पापमावजयन्तीति ?, उच्यते-यु शतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीयाः, प्मसिद्धान्तानुगतमय नारकस्वरूपापदर्शकं वचः, तथाहि- इत्यादि , तदप्ययुक्त, यतः पुण्यपापक्षयान्मुक्तिः, ततो यथा नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेदनोत्कर्तनशू- परपां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यत्यारोपणाद्यनकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभाव क्षपणायापि भवति । अथ पापं दुःखानुभवफले ततो परस्परोदीरिततीव्रवदना रौद्रध्यानापगता अपि प्राग्वद्ध- व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुं शक्यं , पुण्यं तु मेव कर्म क्षपर्यान्त, नापूर्व पापमधिकतरमुपार्जयन्ति, ना- सातानुभवफले तत्कथं दुःखोत्पादनेन क्षपयितुं शक्यम् ?, रकायुबन्धासम्भवात् , तदसंभवश्वानन्तरं भूयः तत्रैवो- शातानुभवफलं हि कमें सातानुभवोत्पादनेनैव क्षपयितुं त्पादाभावाद्। अपि च-यत पव रौद्रध्यानोपगता अत शक्यम् , नान्यथा, तदपि न समीचीनं , यतो यत्पुण्य एव तेषां प्रभूततरप्राग्वज पापकर्मपरिक्षयः , तीवसंक्लशा- विशिष्ट वेदभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्याभावात् , न खलु तीवलशाभावे परमाधार्मिकसुरा समीक्रियत , प्रत्यासमीकृतं च प्रायः स्वल्पकालवेचं भअपि तेषां कर्म क्षपयितुं शक्ताः ततो रौद्रादिध्यानमुपज- | वति , तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यानयन्तोऽपि व्यापादका व्यापाद्यानामुपकारका एव । इत्थं पादनेन पुण्यपरिक्षयः ?, अथ व्यापादनानन्तरं विशित्रुच व्यापादनता तेपामुपकारसम्भव य तद्व्यापादनमुपेक्ष- । देवभवंदनीयः पुण्योदयः संदिग्धः कस्यचित्पापोदयस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org