________________
(२७१) सचेयण
अभिधानराजेन्द्रः। वनस्पतेरेव सचेतनत्वसाधने हेत्वन्तराण्यप्याह
सत्थासत्थहयाओ, निजीवसजीवरूवाओ ।। २७५६ ॥ छिक्कपरोइया छिक-मेत्तसंकोयो कुलिंगो व्व ।
पृथिव्याद्यनिलान्तानि चत्वारि भूतानि जीवनिर्तितास्तप्रासयसंचाराओ, वियत्त वल्लीवियाणाई ॥१७५४॥ दाधारभूतास्तनव इति प्रतिज्ञा, श्रभ्रादिविकारादन्यत्वे ससम्मादयो य साव-प्पवोहसंकोयणाइभोऽभिमया । ति मूर्तजातित्वात् , गवादिशरीरवत् । अभ्रादिविकारस्तु बउलादो य सद्दा-इविसयकालोवलंभाप्रो ।१७५०
विनसापरिणतपुद्गलसंघातरूपत्वेनाचेतनत्वाद् वर्जितः।ता
श्व पृथिव्यादितनवः शस्त्रोपहता निर्जीवाः, अशस्त्रोपहतास्तु सचेतनाः स्पृष्टप्ररोदिकादयो वनस्पतयः, स्पृष्टमात्रसं
सजीवा वर्णगन्धरसादिलक्षणतः समवसेया इति । विशे०। कोचात् , कुलिङ्ग:-कीटादिस्तद्वत् । तथा, सचेतना चल्ल्यादयः , स्वरक्षार्थ वृत्ति-वृक्ष-वरण्डकाद्याश्रयं प्रति
सचेलय-सेचलक-पुं०। चेलान्विते, उत्त०२०। संचरणात् । तथा-शम्यादयश्चतनत्वेनाभिमताः, स्वाप- सचेलिया-सचेलिका-स्त्री०। सवस्त्रायां निर्ग्रन्थ्याम , स्था० प्रबोध-संकोचादिमरवात् , देवदत्तवत् । तथा , सचेत- ५ ठा०२ उ० । ना वकुलाऽशोककुरुबकविरहकचम्पकतिलकादयः , श
सच्च-सत्य-न० । सन्तः प्राणिनः पदार्थाः मुनयो वा तेभ्यो ब्दादिविषयकालोपलम्भात्-शब्दरूपगन्धरसस्पर्शविषया
हितं सत्यम् । पा० । आव० । स्था० । प्रथ० । सम्तो-मुनयः णां काले प्रस्तावे उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः, यज्ञदत्तवदिति । एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्मा
पदार्था वा जीवादयस्तेषु यथासंख्य मुक्तिप्रापकत्वेन यथाव
स्थितवस्तुस्वरूपचिन्तनेन साधु-सत्यम् , यथा अस्ति जीवः एडीबीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति । अथ सामान्येन तरूणां पृथ्वीविशेषाणां च विद्रु
सदसद्पो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविमादीनां सचेतनत्वसाधनायाऽऽह
कल्पनचिन्तनपरम् । प्रव० २२७ द्वार । पं० सं०। श्रा०चू।
'त्योऽचैत्ये" ॥८।२।१३॥ इति त्यस्य चः। प्रा० । यथावमंसंकुरो ब्व सामा-णजाइरूवंकुरोवलंभाओ ।
स्थितवस्तुस्वरूपकथने, त्रिविधं सत्यम्-मनोवाक्सत्यम् , तरुगणविदुमलवणो-वलादो सासयावत्था ।१७५६।
मनःकायसत्यम् , वाकायसत्यं चेति । ध०३ अधिक। तरुगणः , तथा विद्रुमलवणोपलादयश्च स्वाश्रयाव
चतुर्विधं सत्यम्स्थाः-स्वजन्मस्थानगताः सन्तश्चेतना । छिन्नानामप्यमीषां पुनस्तत्स्थान
'चउबिहे सच्चे पमत्ते, तं जहा-णामसच्चे ठावणासच्चे एव समानजातीयाङ्करोस्थानात् , अर्शो मांसारवत् । श्राह-ननु पृथिव्या
दवसच्चे भावसच्चे । (सू० ३०८) दिभूतानामिह संचेतनत्वं साधयितुमारब्धम् ,ततः पृथिव्या नामस्थापनासत्ये सुशाने द्रव्यसत्यमनुपयुक्तस्य सत्यमपिएवादी तत् साधयितुं युक्तम् ,तस्या एवादावुपन्यासात ,त- भावसत्यं तु यत् स्वपरानुपरोधेनोपयुक्तस्यति । स्था० ४ त्किमिति 'जम्मजराजीवण-' इत्यादिना तरूणामेवादी ठा०२ उ०। तत् साधितम् , पश्चात्तु विमलवणोपलादीनामिति ? चउबिहे सच्चे पएणत्ते, तं जहा-काउज्जुयया भासुसत्यम् , किन्तु पृथ्वीविकारतया पृथ्वीभूत एव तरू
ज्जुयया भावुज्जुयया अविसंवायणाजोगे । (मू०२५४x) णामन्तर्भावो लोकप्रसिद्धः, सुव्यक्तचैतम्यलिङ्गाश्च यथा त
( स्था० ४ ठा० १ उ० । ) सद्भ्यो हितं सत्यम्-अनलीकम , रवा न तथा लवणोपलजलादय इति तेषामेवादौ चैतन्यं
तच्चतुर्विधम् , यतोऽवाचि-"अविसंवादनयोगः, कायमनोसाधितमिति ।
वाजिह्मता चैव । सत्यं चतुर्विधं त-च जिनवरमतेऽअथोदकस्य सचेतनत्वं साधयितुमाह
स्ति नान्यत्र ॥१॥” इति । स्था०५ ठा०१ उ० । भूमिक्खयसाभाविय, संभवो ददुरो ब्व जलमुत्तं ।
दशविधं सत्यम्अहवा मच्छो व सभा-व वोमसंभूयपायाओ ॥१७५७।। दसविहे सच्चे पएणत्ते, तं जहा-'जणवय सम्मये ठेवण भौममम्भः सचेतनमुक्तम् , क्षतभूमिसजातीयस्वाभाविक- नामें रूवे पडुच्च सच्चे य । ववहार भाव जोगे, दसमे प्रोस्य तस्य संभवात् ,दर्दुरवत् अथवा-सचेतनमन्तरिक्षमम्भः,
वम्मसच्चे” य ॥१॥( स्था०) दसविहे सच्चामोसे पएणत्ते , अभ्रादिविकारस्वभावसंभूतपातात् ,मत्स्यवदिति । तेजोऽनिलावधिकृत्याऽऽह
तं जहा-उत्पन्नमीसते १, विगतमीसते २, उप्पएणविअपरप्पेरितिया,नियमियदिग्गमणोऽणिलो गो व्व । गतमीसते ३, जीवमीसए ४, अजीवमीसए ५, जीवाअनलो आहाराअो,विद्धिविगारोवलम्भाओ ॥१७५८॥ जीवमीसए ६, अणंतमीसए ७, परित्तमीसए ८, अद्धासात्मका वायुः, अपरप्रेरिततिर्यगनियमितदिग्गमनात् , मीसए है, अद्भुद्धामीसए १० । (सू० ०४१४) गोवत् । तथा-सात्मकं तेजः, आहारोपादानात् , तद्वृद्धौ 'दसविहे ' त्यादि , सन्तः-प्राणिनः पदार्था मुनयो वा विकारविशोपलम्भाञ्च, नरवत् । गाथावधानुलोम्याश्च व्य. तेभ्यो हितं सत्यं दशविधं तत्प्रज्ञप्तम् , तद्यथा-' जणवत्ययनापन्यास इति ।
य' गाहा , 'जणवय' ति-सत्यशब्दः प्रत्येकमभिसम्बतवं पृथिव्यादीनां प्रत्येक सचेतनत्वं प्रसाध्येदानीं म्धनीयः , ततश्च-जनपदेषु-देशेषु यद्यदर्थवाचकतया रू_ सर्वेषां सामान्येन तत् साधयन्नाह
ढं दशान्तरऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमतणवोष्णन्भाइविगा-रमुत जाइत्तोऽणिलंताई। वितथमिति जनपदसत्यम् , यथा कोकणादिषु पयः पिच्चं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org