________________
(२५१ ) अभिधानरराजेन्द्रः ।
संसय गतां । ) नृणाम् | संशयक्षुण्ण चित्तानां कार्ये संशीतिरेव हि ॥ १ ॥ " शा० १ ० १६ श्र० ।
9
संश्रय - पुं० । श्रश्रयणे, सूत्र० १ ० १० प्र० । संसयकरणी - संशयकरणी - स्त्री०/ संदेहजनिकायां भाषायाम्, संशयकरणी या एका वागनेकार्थाभिधायितया परस्य संयमुत्पादयति यथा-सैन्धवमानीयतामित्यत्र सेन्धवश लवरवपुरुषयाजिषु वर्तमान इति । प्रा० ११ पढ् दश० संथा० । ध० भ० ।
संसरंत संसरत् त्रि० परिभ्रमति भ्रातुः । संसरण - संस्मरण - न० । सकल्पिकस्त्र्यादिदर्शनतः स्मरणरूपे असंप्राप्तकामभेदे, दश० ६ श्र० ।
संसार-संसार - पुं० । संसरणं संसारः । भावे घञ्प्रत्ययः । श्र० म० ४ श्र० । भवाद्भवान्तरगमने, विशे० । नरकादिषु पुनः पुनभ्रमणे, विशे० । दुर्गतिभ्रमणे, सूत्र० १० ५ ० २ उ० आव० | दर्श० । ( एतत्संभवः 'परलोग' शब्दे पञ्चमभागे ५४२ पृष्ठे साधितः । ) तेषु तेषु उच्चावचेषु कुलेषु पर्यटने, उत्त० ३ श्र० । चतसृषु गतिषु सर्वावस्थासु संसरणे; स्था० ४ ठा० १ ३०| चतुर्गतिकमेदेन संसृती ० १ ० ६ ० ० सू० । दश० । स० । गतिषूत्पादे श्राचा० १ ० १ ० ७ उ० ।
संसार
66
,
"
" स्यानिकायैकनिष्ठानां कार्यसिद्धिः परा- धानुपूर्व्युदयाद्भवान्तरसंक्रमणं, कालसंसारः, भावसंसारस्तु संसृतिस्वभाव श्रविकादिभावपरिणतिरूपः तत्र च प्रकृ तिस्थित्यनुभाग प्रदेशबन्धानां प्रदेशविपाकानुभवनम् ए इपादिका पश्चविधः संसारः अथवा उयादिकसंसार तथा अश्वास्तिनं प्रामाजगरं, पसन्ताद् श्रीष्मम् श्रधिकाोपशमिकमिति याथार्थः । आचा० १ श्रु० २ ० १ ३० |
"
"
संसारो द्रव्यादिभेदाश्चतुर्धा - चवि संलारे पत्ते, तं जहा- दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे । ( सू० - २६१ ) ।
Jain Education International
तब सरणम् इतत परिभ्रमर्थ संसार, तसे सारणास्त्रानुपयुक्त या वा जीवपुद्गललक्षशानां यथायोगं भ्रमयं द्रव्यसंसारः तेषामेव क्षेत्र-चतु देशात्मके यत्संसरणं स क्षेत्रसंसार, पत्र या क्षेत्रे संसारो व्यायायते तदेय क्षेत्रमभेदोपचारात् संसारो प थारसयतीगुणमित्यादि । कालस्य दिवसपक्षमासायमसंवत्सरादिलक्षणस्य संसर-चकन्यायेन पयोपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, पश्मिन् वा काले- पौरादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यतेः श्रभेदायथा यापेक्षा करणात् कालोऽपि प्रत्युपेक्षति तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमाश्रमुपसर्जनीकृतसम्बन्धिव्यं भावानां चयादीनां य
दीनां वा संसरणपरिणामो भावसंसार इति । स्था० ४ ठा० १ उ० । सूत्र० ।
लक्खणमेयं चैव उ, परस्स अखभागमेचा ते । निक्खमणे य पवेसो, एगा बीया वि एमेव ॥ ७ ॥ निक्समसकाले समयाई एत्थ श्रावलियभागो । तोमुडुतविरहो, उदहिसहस्साहिए दोसि ॥ ८ ॥ श्राचा०१ श्रु० १ अ०६ उ० | द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः देशसेवारो येषु क्षेत्रेषु इय्या संसरति, का लसंसारः पस्मिन् काल इति गारकतिझरामरगांवचतुर्थ
नरकादि:
चविहे संसारे बसते, तं जहा- रतियसंसारे ०जाव देवसंसारे (०x२६४ )
'चउव्विद्दे ' इत्यादि, व्यक्तं किन्तु संसरण संसार:मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति । स्था० ४ ठा०२ उ० । दश० । सूत्र० । श्राचा० । नं० नि० चू० । संसारश्धतूरूपो गतिचतुष्कभेदात् पञ्चमकारा एकेन्द्रद्रया दिभेदात् पद्मकार पृथिव्यप्यभूतिभिर्भेदात् इति सेभाव्यते । नि० चू० २० उ० । श्राव० । नवभिः स्थानैः संसारं वर्त्तयन्ति । स्था० ।
जीवाणं नपहिं ठाणेहिं संसारं वर्त्ति या पति वा वतिस्संति वा, तं जहा - पुढविकाइयत्ताए० जाव पंचिदियकाइयचाए (सू० ६६६ +)
'यतिसुवति' संसरखं निर्वर्तितयन्तोऽनुभूतवन्तः, एचमन्यदपि । स्था० ६ ठा० ३ उ० । ( " अधुवे असोसयम्मि, संसार (प) - यम्मि दुक्खपउराए । किं नाम होज तं कम्म, जेणाहं दुग्गइं न गच्छेजा ॥ १ ॥ इति कपिल निर्वेदः 'कविल' शब्दे तृतीयभागे ३८८ पृष्ठे उक्तः ) संसारमुच्छेत्तुमना अष्टप्रकारं कर्म छेदयेत् । श्राचा० १ श्रु० २ श्र० १ उ० । "संसारम्मि अंते, अविलाजोणीएँ एक्कए सत्ता । हविवकुहियमाण, जोगीर मदेसम्म ॥१॥ " महा० ६ ०
।
संसारं ज्ञात्वा रतिं कुर्यात् संसार इति चतुर्थ भेदं व्याचिख्यासुराद्द
दुहरू दुक्खफलं दुहाणुबंधी विवणारूवं । संसारमसारं जा गिऊ न रई तहिं कुइ ।। ६२ ।।
इह तत्र संसारे रतिं न करोतीति योज्यम्-किं कृत्वा शात्या संसारम् किंविशिष्टम् ? दुःखरूपं जन्मजरामरणरोग?, शोकादित्येन दुःखखभावम्, तथा दुःखफलं जन्मान्तरे नरकादिदुःखभावात् दुःखानुबन्धीति दुःखानुबन्धिनं पुनः पुनर्दुःखसन्तानसंधानात् तथा विडम्बनायामिव जीवानी सुरनरनैरविकतिसुभगादुर्भगादीनि विचित्राणि रूपाणि यत्र विडम्बनारूपस्तमेवंविध संसार
"
सु
साराभावादसा हा अध्यनरत पूर्ति मन् कुरुते विदधाति श्रीदत्तवत् । तद्दृष्टान्तश्चायम्"पाउस कालेसिमिय, बहुसस्कृलागसंनिवेसम्मि
सि जिम्मरतो, सिरिदत्त सिद्धिपरपुती ॥ १ ॥ तस्सऽचविणे भजा, अब मरणमयुपत्ता संसारविरसमणी, तो सो इय चितिउं लग्गो ॥ २ ॥
For Private & Personal Use Only
"
www.jainelibrary.org