SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ममत संप्रति संसक्तसूत्र यति: तच्च प्राग्वत् परिभावनीम् । अधुना संसक्तप्ररूपणामाह-' संसक्तः अलिन्द इव नट इव बहुरूपी नटरूपी एडक इव ज्ञातव्य इति शेषः । एतदेव विख्यासुराद गोमताऽलिंदो व बहुरूपी नही , " एलगो देव । तो सो दुविहो, अकिलिडो व इयरो वा ।। २६८ ।। गोभक्तयुक्तोऽलिन्दो गोभक्कालिन्दः स इव । किमुक्कं भवतियथा अलि गोसानि अव मित्यादि । सर्वमंत्र मिलितं भवतीति संसक्त उच्यते । यः मिलितः पार्थस्य भवति - विनषु मिलितः संविग्नसदृशः स संत इति । यथा वा मोरङ्गभूमी प्रविधानुसारतः तस करोति एवं बहुरूपनट इव सोऽपि पार्श्वस्थादिमिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूममिति । यदिवा यथा एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिफाफुराडे निमन्तः सन् य इत्यादि । एवं पाश्ये स्थादिर्द्विधा तद्यथा-अडिए, इतरश्व-संवितः । तत्रासंक्लिटमाह पासथे हाच्छंदे, कुसील ओसम्पमेव संसते । पियधम्मापयधम्म (चे) किलो मधे एसो २६६। पार्श्वगंध मितिः पार्श्वस्थः यथाग्छन् या कु शीले कुशीलः, अवसन्ने अवसन्नः संसक्त संसक्तः, तथा प्रियधर्म्मसु मिलितः प्रियधर्म्मा: एप संसक्लोऽसंक्लिष्टां , ज्ञातव्यः । ( २५० ) अभिधानरराजेन्द्रः । रानभाव | संक्रिएमाह "सं पंचासवप्पसत्तो, जो खलु तिहि गावहि परिबद्धां । इन्थिगिहिसंक लिङ्की, संयता किलिडीसी ॥ २७० ॥ यः पञ्चादिप्रवृत तथा मिगरखैः-ऋद्धिरससानलक्षणैः प्रतियद्धः, तथा स्त्रीपुत्र प्रतिवृद्धः स संक्लिष्टः संसको ज्ञातव्यः । श्रस्य वा संक्लिप्रस्य प्रायश्चित्तविधिर्देशतः पार्श्वस्थस्येव वेदितव्यः । व्य० १३० । संसिद्धो "संसर्गवशात् स्थापितादिभांजी संक्लिएः संक्लिष्टाचारः । व्य० ३ उ० । (संसक्तस्य - हारो न देयो न वा ग्राह्य इति दाण' शब्द चतुर्थभाग २४६३ पृष्ठे उक्तम् । ) संसज्जुनि सकनिक्रीयापद्वितीयपूर्वादुद्धृते सम्मूच्छिम जीव संसक्किम भाज्याभोज्यप्रदनियुक्ति, संस उसहावीरचरिमे, सुरासुरनमंसिए पण मिऊणं । संखेव महत्वं भवामि निति ॥ १ ॥ + या पुण्यीओ, अणीयस्स इमं सुत्रमुरं । संइम समुच्मि जीव जाणि ॥ २ ॥ संस० नि० । संसत्ततव-संमक्कतपस् - पुं० । श्राहारादिपूजासु नित्यं परियाणओ संसारे अपरिन्नाए भवइ । ( सू०-१४३ ) ( अस्य सूत्रस्य व्याख्या 'लीगसार शब्द पष्ठभागे Jain Education International 9 संसथ -- 3 - अथ संसकृतपसमाद्दआहारोपहिया-सु जस्स भावो उनि सन्तो । भाववहतो कुण, तवोवहाणं तदडाए । ४८७ ॥ आदारोपधिपूजासु यस्य भागः- परिणामो नित्यः सदा प्रतिबद्धः स एवं रसगौरवादिना भावेनोपहतः करोति तप- उपधानमनशनादिकं तदर्थमाहाराद्यर्थे यः स संसकृतपा इति । वृ० १३०२ प्रक० । ध० । संसत्ततवोकम्म-संसकृतपः कर्मन्न० आहारोपधिशय्यादिदिभावनधर स्था० ४ ० ४ ० संसदण - संशब्दन न० । उत्कीर्त्तने, श्राव० ४ श्र० । संसयम संसक पुं० संसर्पन्तीति संसर्पकाः । हादिवहिनकुलादिषु श्राचा० १ ० १ ० २ उ० । संसर्पणशीलेषु श्रहिनकुलादिषु वृ० १ ० १ प्रक० । पिपीलिकाकांष्ट्रादिषु श्राचा० १ ०१ श्र०८ उ० । नि० ० । संसपिदेशगमन ० ० १२ गाथा । संसय-संशय- पुं० । एकतरविशेषनिश्चयचिकीर्षोः किमिदमिति विमर्शरूपे, (विशे० । स्था०|) अनवधारितार्थज्ञाने, चं० प्र०१ पाहु० । दोलायमानमानसात्मके, उत्त० १ ० । नि० ० ० म० । अनिरितार्थमुभयवशायलवितया प्रवृत्ते ज्ञाने, ज्ञा० १ ० १ ० औ० रा० । नं० । किमित्यनवधारणार्थे प्रत्यय, सूत्र० १ ० १२ अ० । संशयं लक्षयन्तिसाधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्श ज्ञानं संशयः ॥ ११ ॥ उह्निरूयमानस्यात्पुरुषाने कांशीरयोः साधकबाधकप्रमाणानुपलम्भादनधारितनानां शावलम्विधि प्रतिषेधयोरसमर्थ संवेदनं संशय इत्यर्थः, समिति-समतत्सर्वतियुत्पत्तेः ॥ ६१ उदाहरन्ति यथाऽयं स्थाणुर्वा पुरुषो वा ॥ १२ ॥ 1 व्यक्तम् । श्रयं च प्रत्यक्षविषय संशयः । परोक्षविषये तु यथा क्वाऽपि विपिनप्रदेशे शृङ्गमात्रदर्शनात् किं गौरये स्याद् गवयां वा ? इत्यादि ॥ १२ ॥ रत्ना० १ परि० । ० संशय विचारप्रवृपम् संशय द्विधार्थ संशयः, अनर्थसंशयश्च । तत्रार्थसंशया यथा, यदि वृष्ट्यादिसामग्री ततः संभवति सस्यनिष्पत्तिः, अनर्थसंशया यथाविप्रमिदं या भक्षयति स म्रियत । तत्रानर्थसंशयान्न कस्य चित्सचेतसः प्रवृत्तिरनर्थतः संशयस्यापि विभ्यत्वात्, अर्थसंशयस्तु प्रायाऽपि प्रवृत्पङ्गमनशङ्काया अभावात् फलस्य च दर्शनायुपस्यासजनित संशयोऽनर्थसंशय इति भवति प्रज्ञावतां प्रवृत्तिरिति न किंचिदनुपपन्नम् । आ०म० १ अ० । रत्ना० । आचा० । समयं परिमाण संसार परिभाव, अपरि For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy