SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ਸੰਸਾਰ आण वा वि पेई, सुज्झर अतिसंभमा सो उ।। २०८ || पचनन्तरोकार प्रत्यु न भवति तत उपयोग कुर्यात् । कृते बापयोगे यदि प्राणिनः पश्यति ततस्तान् दृष्ट्रा भक्तपानं परिहरेत्। अथवा-यातुरं प्रेक्ष्य उपयोगमपि कुर्याद्वा न वा । अनुपयुआनोऽपीति संभ्रमादसौ साधुः शुद्ध्यति । यद्वाऽधस्तादुक्तस्तत्रोक्तः शुष्कौदनः पृथक् गृह्यते तश्राप्येतेष्वेव रानाध्यायशेषु कारणेषु द्वितीयपदं मन्तव्यम् (२४) अभिधान राजेन्द्रः । तथा चाऽऽह- वसुं पेप्पर अत-तगस्स वितियं दवं तु सोहेति । ते उ अक्खगहणं, तं पि य उ‍हतरो पेहे ॥ २०६ ॥ अतरन्तगस्य ग्लानस्य योग्यं विष्वगेकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके गृह्यते द्रवं शोधयति । ततो यत्र शुष्की दनं पृथक गृह्यते ततः तृतीयमात्रकं नास्तीति कृत्वा शुकद्रवं तत्रैव प्रतिग्रहे गृह्णीयात् । ग्लानस्यापि यदोदनं द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृहाति तदप्यु महीतव्यम्, इतरतु शीतलं प्रत्युपेक्षितं यद्यसंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः । श्रद्धा श्रमे वा तहेव वेलातिवातियं गातुं । दुल्लभदवे व मा सिं, धोवणपियरोग होर्हिति ॥२१०॥ अध्वनियामा बेलामा अतिपातमपि अतिक्रम ज्ञात्वा तथैव शुष्कं विष्वग् न गृह्णीयात् । दुर्लभं वा तत्र ग्रामे द्रयं पानकं ततो मा'सिं' एषां साधूनां भाजनधावनपानेन भविष्यत इति कृत्वा पूर्वमात्रके द्रवं ग्रहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथक गृयंत, श्रत एकत्रैव गृह्णीयात् । उमोदनविषयं द्वितीयपदम् । अथ पानकविषयमाह उसने (देखे) मेलम्मदाय कक्खडे खिप्पं । इयराणि य अद्धा, कारणगहिते य जगणाए । २११ यथाकार आका जनितेपि संदेशे तथा तत्र गताः सन्तः संसक्रमपि पानकं गृह्णन्ति, गृहीत्वा ग्ला त्वे अध्वनि कर्कशे वा श्रयमे क्षिप्रं न परित्यजेयुरपि । तथाहि-ग्लानत्वे यावत्संसक्तं परिष्ठापयन्ति तावत् ग्लानस्य वेलातिक्रमो भवति, अध्वनि सार्थात्परिभ्रस्यन्ति, श्रवमौदर्ये निकालः स्फिटति ततो न परित्यजेदुः इतरा णि च सागारिकस्य पश्यतः परिष्ठापनं संसृत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यप्यध्वनि वर्त्तमानः कुर्यात् एपकारणे यतनया गृहीतस्य संसक्तस्य विवेचन विधिरवगन्तव्य इति संग्रहगाथासमासार्थः । 1 अथैनामेव विवृतिआगमणसं गिरहयं न य चिए खिप्पं । श्रम गिला वेला - विहम्मि सत्थो वहकमह ॥ २१२ ॥ 7 यथा श्राकुड़िया संसदेथे गमनं तथा तत्र गतः संस मपि गृहीयात् न च विविध्यात् परिष्ठापयेत् कुत इत्याह- अथ मे भिक्षाकालः स्फिटति ग्लान्ये वा ग्लानस्य बेला अति प्रियनि साथ निकामनि ततः परित्यजेत्। ६३ Jain Education International संसत्त अविवादिहि संससे, संकप्पादी पदा तु जह सुज्झे । सचाउल संसत्त सती तहा महणं ।। २१३|| अशिवादिभिः कारणैर्यथा संसक्ने देशे संकल्पादीनि पदानि कुर्वाणोऽपि शुद्धयति, तथा तत्र गतो यद्यसंसक्तं पानकं लभते ततः पातलो या संक्रं तथैव गृडीपात् तेषां पुनगृहीतानामयं विधिःश्रवग्गहियं चीरं, गाल हेउं घणं तु गेरहंति । तह विय असुज्झमाणे असती श्रद्धा जया ४/२१४ | औपग्रहिकं धनं निष्यि परं तेषां संसपानकानां गालनातोर्गृह्णन्ति । तथापि गाल्यमानं यदि न शुद्धयति न या दुधापनादिकमपि लभ्यते ततो या प्रथमोदेशध्वनि गच्छतां तु 'वारफलय रक्खे ' इत्यादिना पानकयतना भणिता. सा कर्त्तव्या । अथ दधिविषयं विधिमाह , संत गोरसायं य गाल व होइ परिभोगो । कोडिदुगलिंगमादी, तहि जयणा यो य संसत्तं ॥ २१५ ॥ यदि कापि संसनो गोरसो लभ्यते ततस्तस्य न गालनं न या परिभोगः कर्त्तव्यः किंतु कडलिंगमा को निविशांधिया च अविशोधिकोट्या भक्तपानग्रहणे यतितव्यं यावदाधाकर्मापि गृह्यते, अन्यलिङ्गमपि कृत्वा भपानमुत्पाद्यते न पुनः संसको गोरसो ग्रहीतव्यः । अथ 'इयर' इत्यादि पश्चार्ज प्यावडेसागारिय सव्वत्तो, णत्थि य छाया विहम्मि दूरे वा । बेला सरथो व चले, विसीययमये इजा ॥ २१६ ॥ ध्वनि गच्छतां सर्वतोऽपि सागारिकं छाया च तत्र नास्ति, अस्ति वा परं दूरे । तत्र च गच्छतां वेलाऽतिक्रामति, साथ या वसति तत्र उप भूभाग परिष्ठापयेत् । यत्र घोषित सामारिक वा शङ्कादयो दोषाः अपि पा स्थानं तत्र निषदनप्रमार्जने अपि न कुर्यात् । पृ० ५ उ० (संसनियुक्त्युक्रानि संसक्तद्रव्याणि 'भुजाभुज' शब्देऽस्माभिदर्शन) करसंविगुणानां कदाचित् पायांसंबन्धात् गौरवश्यञ्जनाच संक्रम् १० ५ श्र० । गुणैश्व दोषैश्च संसजंत मिश्रीभवतीति संसनः । प्रव० २ द्वार । संसक्त इव संसक्तः । पार्श्वस्थादिकं तपस्विनं वा श्रासाद्य संनिहितदोषगुणे, व्य० १३० । संसक्तलक्षणम् ↑ संसतोय आणि सो पुरा गोभत्तलंदए चेत्र । उच्च मच्चि, जं किंची हुब्भई सव्वं ॥ १ ॥ एमेव यमृजुर, दोसा व गुणा व जतिया केद । ते तमिव सन्निहिया, संसत्तो भन्नई तम्हा ||२॥ रायविगमाई, बहवाऽवि नदी जहा उ बहुरूवो । हवा मेलमी जो हलिरागाहहुन्न ||३|| एमेव जारिणं, सुद्धमसुद्धे वाऽवि संमिलइ | तारिओ मिश्र होही, संतो भाई तम्हा ॥ ४ ॥ आव० ३ अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy