________________
(२४)
संस
इदमेवा
जावर काले वसहि उवेति जति ताव ते ण चिती ।
अभिधानराजेन्द्रः ।
पियमहमद, तो गंतुमवस्सए पट्टो || १६८ ॥ यायता कालेन पतिमुपैति तावता कालेन यदि ते प्राणिनां न दिशन्ति न विपश्यन्ति तद्वसति नीयते तदनु
मद्रयं यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्कं मयति-यमुष्णः कुरो वर्ष या संसकं ततः प्रतिश्रयं न मीयंत | मायावत्प्रतिश्रयं नीयते तावत्प्राणजातीया उष्णे इथे वा मरिष्यन्तीति कृत्वा । अथानुष्णमयं वा तत उपाअये गत्वाऽपचत- परिद्वापयेत परतुन या या परिद्वापनीयम् अथ दूरे तिस्त ऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ।
1
परादीसती दूरे को यति अंतरीभूते । उपमाया, यतिको शादीसु विकिरणं ॥ १६६ ॥ अथ शून्यगृहादीनि न सन्ति तता दूरे एकान्तं गत्वा यत्र कोयस्थितोस्या अन्तरितभूती या सागारिको न पश्यति
कुको भूखा प्रसृश्य छायायां वृत्तेः कासके प्रक्षिपति, निवृतेपि विकिरति परिष्ठापयतीत्यर्थः । पत्रमा सरका या परिठापनं कर्त्तव्यम् ।
सागारिऍ उठिए, अपमते य मासियं लहुगं । वोच्छेदुड्डाहादी, सागारियसेसए काया ।। २०० ॥ अथ सागारिके च पश्यति उष्णे या प्रदेशे भूत्वा स्थितो या ऊर्द्ध भूमेरमा वा परिष्ठापयति ततश्चतुर्ष्वपि लघुमासिकम् । सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा
भक्तपानेन व्याकुर्यात् शेष त्रिये परितः पृथिव्यादिकाया विराध्य
:: 1
श्रोणसत्तविही, सत्तू तद्दिकतादि जातिष्ठि । वसुं वसुं गहणं, चतुरादिदियादि एत्थ || २०१ ॥ इत्यमोदय संसकस्य विधि ससानां विधिरुच्यते यत्र सक्तवः संसक्ताः लभ्यन्ते तत्र नैव गृह्यन्ते । अथ संस्तरति ततस्तदिवसकृतान् सहुकान एहन्तीति दिशब्दा यस्तो द्वितीयतृतीयदिनकृतानपि सन् गृहन्ति चतुर्थतास्तु सं
येकत्र गृह्यन्ते तेषामयं प्रत्युपेक्षणाविधिः । रजस्त्राणम-/ धः प्रस्तीर्य तस्योपरि पात्रकम्बले कृत्वा तत्र सक्तवः प्रकीर्यन्त तत ऊर्ध्वमुख पात्रकबन्धं कृत्वा एकस्मिन्पार्श्वे नीत्या यास्तत्र कणिका लग्नास्ता उद्धृत्य कर प्रक्षिष्यन्तं । एवं प्रत्यभूतप्रत्युक्षन्ते ततः।
Jain Education International
नव पहातो दिट्ठे, दिट्ठे असा उ होंति व चव । एवं नवगा तिमी, तेरा परं संथर उभे ।। २०२ ।। नव वाराः प्रत्युपेक्षणाः कृत्वा यदि प्राणजातीयानास्ततो भाव्यास्ते सक्तवः श्रथ दृष्टास्ततो भूयोऽप्यन्या नव वाराः प्रत्युपेक्षणा भवन्ति । तथापि यदि दृष्टास्ततः पुनराप नव वाराः प्रत्युपक्षन्ते । ततो ययेवं त्रिभिनवकैः शुद्धास्ततां भुञ्जनाम् । अथ न शुद्धास्तदा तान् ततः परं परिष्टापयेत् । अधासंस्तरान् शुद्धीभवन्ति ।
संसत्त
प्राणजातीयानां च परिठापन विधिरयम्आगरमादी असती, कप्परमादीसु सत्तुए उरणी । मिमले कडा य, काऊण दवं तु तत्थेव ॥ २०३॥ या करणिकाः प्रत्युपशमान रास्ता करादिषु प रिष्ठापनीयाः, इद्द घरद्वादिसमीपे प्रभूता यत्र तुषा भवग्लिस झाकर उच्यते तस्याभावे कर्ण्यादिषु श्लोकाम सन् मक्षिप्य तत्रोरधिका: स्थापयित्वा महिनावा प्रदेश स्थाप्यन्ते, यदि व द्रवभाजनं नास्ति ततो ये सक्तयः शुद्धा अलेपकृताश्च ते पिएडं कृत्वा भाजनस्यैकपार्श्वे स्थापयित्वा तत्रैव च प्रयं कृत्वा गृहीत्वा भुत ।
यत्र च काखिकं संसज्जते तत्रायं विधिःभायामसंससियोदगं बा
गिरति वा व्वितचाउलोदं । गिरथभास विहितार्थ
मतेव सोर्हेतुवरिं छुभंति ॥ १०४ ॥ आयामं संसृष्टपात्रकमुष्णोदकं वा त्रिवृतं वा प्राशुकी
या उष्णोदकं साहति । एतेषामभावेसंदेय का स्वभाजनेषु प्रत्युपेक्ष्य मात्र वा शोध यित्वा यद्यसंसकं तदा गृहोपरि प्रक्षिपन्ति ।
द्वितीयपदमाह
बियपद पेक्खणं तु, गेलाद्धारा श्रोगमादीसुं । सुक्खाये, दुभदव्येसु वी जयगा ॥२०५॥ द्वितीयपदे ग्लानाध्यायमादिषु कारणेष्वपेक्षणं-पिण्डस्याप्रत्युपेतमपि कुर्यात् नत्वादिकं द्विती guestster प्रहणे मन्तव्यम् । दुर्लभ वा द्रव्यं पश्चात् लेभ्यते ततः पूर्वमिति नास्ति तद्भाजनं यत्र पृथी जो शुक प्रणयोरेषा यतना कर्तव्या । एष संग्रहगाथा - समासार्थः । साम्यतंगनामेव विवृणोतिअचाउरसंमूढो, बेलातिक्रमति सीयले होइ सदगतिभेद अपेक्खमाणो वि ॥ २०६ ॥ कवितारत्वेन ग्लानत्वेन संमूढः संमाह समुद्रातमुपगतस्ततो यावरत्युपक्षति तायला अतिकामति । शीतलं यातायता का शुभागृहा नोबा, गृहीत वा पिएंड प्रत्युपेक्षणामकुर्वाणाऽपि शुध्यति तत्प्रायश्चितभाग न भवति । श्रमाणं पलितो वे लतिक मे चलितुमिच्छति भयं वा । एवं पहा, ओमो सति कालंवला वा ॥ २०७ ॥ अध्यन या सामाि प्रभूतभिक्षाचराकी यायच प्रयुतालाभिति सर्वः सार्थवतुमिच्छति, पृष्ठाभां गच्छतां भयं तत एवंपिकरप्रातरखापि पियादित्यर्थः । अयमेव प्रत्युपमानाला - शः कालः स्फिति । सूर्य वास्तभिते श्रथ स्थानं वा भिक्षाचराकीर्ण ततोऽप्रत्युपेक्षितमपि गृह्णीयात् ।
"
1.
कुञ्ज उपभोगं, पाणे दट्टू तं परिहरेआ ।
For Private & Personal Use Only
www.jainelibrary.org