________________
संसत्त
संसत्त
अभिधानराजेन्द्रः। तुर्गुरु संसक्तदेशस्य पन्थानं गच्छतः पहलघु , तं देशं तम्हा खलु दद्वव्यो, सुक्खग्गहणं अगेएहणे लहुगा । प्राप्तस्य षड्गुरु , तथैव द्वीन्द्रियादः संघट्टनादिकमाप
आणादिणो य दोसा,विराहणा जा भणियपुम्बि।१६२। नस्य स्वस्थानप्रायश्चित्तम् , तद्यथा-वीन्द्रिय संघट्टयति। चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, द्वी
यत एते दोषास्तस्मात् खलु-नियमात् पात्रकपतितः
पिण्डा द्रष्टव्यः । संसक्ने च देशे शुष्कस्य कूरस्य पृथक न्द्रियाणां संघटनादिषु पदेषु चतुर्गुरुकादरब्धं षड्गुरुके तिष्ठति । चतुरिन्द्रियाणां संघट्टनादिषु षडलघुकादिकं छ
मात्रके ग्रहण कार्यम् । अथ पृथकन गृह्णाति ततश्चतुर्लघु
श्राक्षादयश्च दोषाः, विराधना च द्विधा संयमात्मविषया दान्तमिति ।
पूर्वमनन्तरमेव भणिता। (अ) सिवादिएहिं तु तहिं पविट्ठा,
इदमेव भावयतिसंसज्जिमाई परिवजयंति ।
संसञ्जिमम्मि देसे, मत्तगसक्खपडिलेहणा उवरि । भूइट्ठसंसजिमदव्वलंभे,
एवं ताव अणुएहे, उरहे कुसणं च उवरिं तु ॥१६३।। गेएहंतुवाएण इमेण जुत्ता ॥१८८ ॥
संसजिमे देश यः शुष्कपौद्गलिकोऽनुष्णो लभ्यते स अशिवादिभिः कारणैस्तत्र संसक्नदेशे प्रविष्टास्ततः संस- मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि क्षिजिमानि सदधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति । अथ भू
प्यते, एवं तावदनुष्ण विधिरुक्तः । यः पुनरुष्णः कूरः कुसणं यिष्ठानि-प्रभूततराणि संसज्जिमद्रव्याणि लभ्यन्ते ततोऽ- वा तन्नियमादसंसक्तमिति कृत्वा प्रतिग्रहस्यैवोपरि गृह्यते । मुनोपायेन युक्ताः प्रयत्नपरा गृह्णन्ति ।
गुरुमादीण व जोग्गं, एगम्मितरम्म पेहिउं उवरि । गमणागमणे गहणे, पत्ते पडिए य होति पडिलेहा।
दोसु वि संसत्तेसुं, दुल्लहपुव्वेतरं पुच्छा ॥१६४।। अगहियदिदुविवजण, अह गिएहइ जं तमाभजे ॥१८६।। गुरुग्लानादीनां च योग्यमेकस्मिन् मात्रके गृह्यते , इतभक्तार्थ दायकमध्ये गमनं कुर्वन् कीटिकामण्डूकीप्रभृतिजन्तु- रस्मिन्-द्वितीये मात्रके संसक्तं प्रत्युपेक्ष्य प्रतिग्रहोपरि प्रसंसक्लायां भूमौ मा विराधनां कुर्यादिति सम्यग् निरीक्षणीयः, क्षिप्यते, एवं तावद्यत्रैकं भक्तं पानकं वा संसक्तं तत्र विएवमागमने भिक्षाया हस्तेन ग्रहणमबविलोकनीयम् । प्राप्त धिरुक्तः । यत्र तु द्वे श्रपि भनपानके संसक्ने तत्र यच दायके तदीयहस्तगतः पिण्डः प्रत्युपेक्षणीयः । पात्रे च द्भक्तं पानकं वा दुर्लभ तत्पूर्व गृह्णन्ति , इतरत्-सुलभं पपतितः प्रत्युपक्षितव्यः । ततो गृहीते त्रसादिकं प्राणजातं श्चाद् गृहन्ति । पश्यति ततस्तस्मिन् दृष्टे वर्जयति न गृह्णातीत्यर्थः । अथ एसा विही तु दिद्वे, आउट्टियगेण्हणे तु जं जत्थ । गृह्णाति ततो येन द्वीन्द्रियादिना संसक्तं गृहाति तन्निष्पन्न
अणॉभोगगहे विगिंचणे, खिप्पमवि चिंतियं जत्थ१६५ प्रायश्चित्तमापद्यते।
एष विधिदृष्टे गृह्यमाणे भणितः । अथाकुट्टिकया संसअथ पुनरेवं न प्रत्युपेक्षते तत इमे दोषाः
क्रं गृह्णन्ति ततो यद्यत्र द्वीन्द्रियपरितापनादिकं करोति पाणाइसंजमम्मि, आता मयमच्छिकंटकविसं वा ।। तत्तत्र प्राप्नोति । यथाऽनाभोगेन संसक्रं गृहीतं ततः क्षिमुइंगमच्छिविच्छुग, गोवालियमाइया उभए ॥१०॥ प्रमेव विवेचनम् । अथ क्षिप्रं न विनक्ति ततो यावत्पसंयमे त्रसम्राणपनकादयो विराध्यन्ते । आत्मविराधनायां
रिष्ठापयति तावत् यत्र यद्विनाशमश्नुते तन्निप्पन्नं घृतं मक्षिकासंमिथं भुङ्क्ते वल्गुलीव्याधिस्ततश्च क्रमेन मर
प्रायश्चित्तम्। णं भवेत् ,कण्टको वा विषं वासमागच्छेत् ।उभयविराधनायां
कः पुनः क्षिप्रकाल इत्याहमुइङ्गा-पियीलिका मक्षिकावृश्चिकगोपालिकादयों वा भ- सत्त पदा गम्मते, जावति कालेण तं भवे खिप्पं । वन्ति । गोपालिका अहिलोहिकाख्यो जीवविशेषः । एते हि कीरति वा तालाओ अयमविलंबिता सत्तं ॥१६॥ मक्षिका जीया भक्तेन सह भुक्ताः संयमीपघातमात्मनश्च
यावता कालेन सप्त पदानि गम्यन्त तत् क्षिप्रं मन्तव्यम् । मेधाद्युपघातं कुर्वन्ति।
यावता वा कालनाहृतमविलम्बितं सप्त तालाः क्रियन्त पवयणघातं च सिया, तं वियर्ड पिसियमट्टजातं वा। तावान् कालविशषः क्षिप्रम् । आदाणकिलेमऽजसे, दिलुतो सेट्टिकप्पट्ठो । १६१॥
तम्हा विविंचितव्वं, आसप्मे वसहिग्जयणाए । प्रवचनोपघाति वा स्यात्तद्विकटं पिशितं वा तत् स्याद्-भ- सागारिय उपहविए, पमन्जणा सत्तुगदवे य ॥१७॥ वेत् , अर्थजात वा सुवर्णसंकलिकामुद्रिकादिकं कश्चिद- तस्मात्तजन्तुसंसक्रमनन्तराकक्षिणकालमध्य एव विवेचनुकम्पया प्रत्यनीकतया ताबद्दद्यात् ,ततः पतितं पिण्डे प्रत्यु- नीयम् यदि च वसतिरासन्ना ततस्तत्र गत्वा परित्यक्तव्यम् , पक्षत तचाप्रत्युपच्य गृहीतं मन्दधर्मणः कस्याप्युत्मवाजतु- अथ दुरे वसतिस्तदा शन्यगृहादिपु यतनया परिष्ठापयति । कामस्यादानमाजीविकाकारणं भवति, तदादायोत्प्रव्रजतीत्य- अथ सागारिक पश्यति उपणे वा भृभाग स्थिती चा र्थः । अर्थजात च गृहीते साधूनां रक्षणादिके महान् परि- ऊर्जु स्थितः परिष्टापति तता वक्ष्यमाणं प्रायश्चित्तम् । क्लेशोऽयशो वा भवत् । तथा चात्र सिद्धिविराज्यपदापयि- यत्र च परिष्टाप्यते तत्र प्रर्माजना कर्तव्या । एवमादप्रकल्पस्थकोपलक्षितस्य काष्ठश्रष्टिना दृष्टान्तः । स चाव- नस्य विधिः । सक्तुद्रवस्य तत्रैवमेवाल्पसागारिक प्रमश्यकटीकाताऽवगन्तव्यः ।
ज्य छयायां परिष्टापन विधयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org