________________
द्रष्टव्या।)
संसत्त अभिधानराजेन्द्रः।
संसत 'अहे झामलिंसि.य' त्ति-अथानन्तर्यार्थः, वाशब्द
अथ भाष्यकृद्धिषमपदानि विकृणोतिउत्सरापेक्षया विकल्पार्थः, 'झामे' सि-दग्धं तस्मिन् वा
पाणग्गहणेण तसा, गहिया वीएहि सम्बवणकाओ । स्थरिडले अस्थिराशी या किट्टो-लोहादिमलस्तद्राशी वा तु. पराशौ वा गोमयराशी वा कियद्वा घच्यते इत्युपसंहरति
र यगहणा होति मही, तेऊ व ण संपरहाई ।। १८२ ।। अन्यतरराशी या तथाप्रकारे-पूर्वसदृश प्रासुके स्थरि डल ग
प्राणग्रहणेन असा गृहीताः, बीजग्रहणेन तु सर्वोऽपि धनत्वा तत्प्रत्युपेक्ष्यर अक्षणा प्रसृज्य २ रजोहरणादिना अत्रापि
स्पतिकायः सूचितः, रजोग्रहणेन च मही-पृथिवीकाद्विवचनमादरण्यापनार्थमिति प्रत्युपेक्षणप्रमार्जनपदाभ्यां स
यो गृहीतः, तेजस्कायो वा परस्थो म भवतीति कृत्वा वितभङ्गका भवन्ति, तद्यथा-अप्रत्यपेक्षितमप्रमार्जितम्१, प्रत्यु- वेचनादिकं तत्र न घटते । पेक्षितं प्रमार्जितम् २ प्रत्युपक्षितमप्रमार्जितम् ३ तत्राप्रत्युप- ते पुण आणि अंते, पडेज पुद्धि व संसिया दवे । चय प्रमृजन् स्थानात् स्थानसंक्रमणेन असान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथिवीकायादीन् विराधयतीति,
आगंतुगतब्भवा वा, आगंतहिं तिमं सुत्तं ।। १८३ ॥ चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमा- ते पुनस्त्रसादय पानीयमान वा भक्के पतेयः पूर्वे बा । तत्र र्जितम्४, दुष्प्रत्युपक्षितं सुप्रमार्जितम् ५ सुप्रत्युपेक्षितं दुष्प्र- द्रव्ये भक्तपाने संश्रितास्ते च द्विविधाः, श्रागन्तुकास्तदुद्भमार्जितम् ६ सुप्रत्युपेक्षितं सुप्रमार्जितमिति स्थापना । तत्रैव वा वा । तत्रागन्तुकत्रसादिविषयमिदं प्रस्तुतसूत्र मन्तव्यम् । भूते सप्तमभायाते स्थण्डिले संयत एव सम्यगुपयुक्त एव अथ के तदुद्भवाः के वा आगन्तुका भवेयुरिल्याहशुद्धाशुजपुअभागपरिकल्पनया परिष्ठापयेत्-त्यजेदिति ।
रसया पणतो वसिया, होज प्रणागंतुगाण पुण सेसा। प्राचा०२ थु०१चू० १ ० १ उ० । ( औषधविधिधनव्यता · गोयरचरिया ' शब्दे तृतीयभागे ६६४ पृष्ठे
एमेव य आगंतुय, पणगविवजा भवे दुविहा ॥१८४॥
ये रसजाः-तक्रदधितीमनादिरसोत्पन्नाः कृम्यादयस्त्रसादभिक्षां गृह्णतः साधो पात्रे प्राणादि पतेयुः
यश्च पनकः स्यात् एते अनागन्तुकास्तदुद्भवा भवन्ति,न पुनः निग्गंथस्स य गाहाबइकुलं पिंडवायपडियाए अणुप्पवि
शेषाः पृथिवीकायादयः। एवमेव च ये पनकवा द्विविधाः दुस्स अंतो पडिग्गहंसि पाणे वा वीये वा रए वा परियाव
त्रसाः स्थावराश्च जीवास्ते सर्वेऽप्यागन्तुकाः संभवन्ति ।
सुत्तम्मि कड्डियम्मि, जयणा गहणं तु पडितों दट्ठव्यो । अन्जा । तं च संचाएइ विगिचित्तए वा विसोहित्तए वा त
लहगो अपिक्खणम्मि,प्राणादिविराहणा दुबिहा।१८५॥ तो संजतामेव मुंजेज वा पिवेज । तं च नो संचाएइ विगि
एवं सूत्रमुच्चार्य पदच्छेदं कृत्वा य एष सूत्रार्थो भणिचित्तए वा विसोहित्तए वा,तं नो अप्पणा भुंजेजा नो अ- तः एतत्सूत्रमाकर्षितमिति भण्यते । एवं सूत्रे आकर्षिते बेसिं अणुप्पदेजा, एगंते बहुफासुए थंडिले पडिलेहिता | सति नियुक्तिविस्तर उच्यते-तेन साधुना यतनया भक्लपापमञ्जित्ता परिडवेयब्वे सिया ॥ ११ ॥
नस्य ग्रहण कर्तव्यम् । का पुनर्यतनत्याह-पूर्व गृहस्थहस्तअस्य संबन्धमाह
गतः पिण्डा निरीक्षणीयो यदि शुद्धस्ततो गृह्यते , एवं य
तनया गृहीतोऽपि प्रतिग्रह पतितो द्रष्टव्यः । यदि न प्रेबंतादियाण रत्ति, णिवारितं दिवसतो वि अत्थेणं ।
क्षते ततो लघुको मासः,आशादयश्च दोषाः। विराधना च द्वि वंतमणेसियगहणं, सिया पडिपक्खो सुत्तं ॥ १८१॥ विधा-तत्र संयमे प्रसादय उष्ण वा द्रव वा पतिता विरात्रौ वान्तादिपानं पूर्वसूत्र निवारितं दिवसतोऽप्यर्थेन वा- राध्यन्ते । श्रात्मविराधना तु मक्षिकादिसन्मि) भुक्ने बरितम् । अनेषणीयग्रहणमपि साधुभिर्जितमेव अतस्तदिह- ल्गुलीव्याधिर्मरणं वा भवेत् । तस्मात् प्रथममेव प्रतिग्रहपप्रतिषिध्यते, सिया उ पडिवक्खनो सुत्त' ति-स्याद् यतनया तितः पिण्डो द्रष्टव्यः। प्रतिपक्षता वा एतत् सूत्रं भवति अप्रतिपक्षतो वा । तत्र प्रति- अहिगारो ऽसंसत्ते, संकप्पादी तु देससंसक्को । पक्षतो यथा पूर्वसूत्रे रात्रौ वान्ताऽऽपानं निवारितम् , इदं तु
संसजिमं तु तहियं, ओदणसत्तदधिदवाई ॥१८६॥ दिवा अनेषणीयं बान्तं निवार्यते । अथ प्रतिपक्षतो यथा पू
अत एव यस्मिन् देशे प्रसप्राणादिभिः संसक्तं भक्तसूत्र बान्तं न वर्तते, प्रत्यापातुमित्युक्तम् , इहाप्यनेषणीय वान्तं न वर्तते ग्रहीतुमित्युच्यते । अनेन संवन्धेनायातस्या
पानं न भवति तत्रासंसक्ने अधिकारस्तस्मिन्नेव देशे विह
रणीयमिति भावः । यस्तु संसक्नं देशे संकल्पादीनि पदानि स्य (११सू०) व्याख्या-निर्ग्रन्थस्य गृह पतिकुल पिण्डपातप्र
करोति तस्य प्रायश्चित्तम् , तच्चात्तरत्र वक्ष्यते । तत्र च तिशया तु प्रविष्टस्यान्तः प्रतिगृहे प्राणा बा बीजानि वा
संसजिम संसक्तियोग्यमोदनसक्दधिद्रवादिकं द्रव्यं मरजा वा परि समन्तादापतेयुः, तच्च प्राणादिकं यदि शक्कोति
न्तव्यम्। विधवा विशोधयितुं या ततस्तत्प्राणजातादिकं लात्वा हस्तन गृहीत्या विशाध्य २ सर्वथैवापनीय ततः संयत एव
अथ संसक्तदेशे संकल्पादिपु प्रायश्चित्तमाहप्रयनपर एव भुजीत वा पिवेता, तच्च न शक्नोति विवक्तुं
संकप्पे पहभिंदण, पंथे पते तहेब आयो । या विशाधयितुं वा तन्मात्मना भुजीत, न वा अन्यपां चत्तारि छच्च लहु गुरु, सट्ठाणं चेव आवम ॥१८७॥ दद्यात् । एकान्ते बहुप्रासुके प्रदेशे प्रत्य पचय प्रमृज्य यस्मिन् विपये भक्तादिकं प्राणिभिः संसज्यत ता संकपरिष्टापयितव्यं स्यादिति सूत्रार्थः ।
एपं-गमनानि प्रायः कति चतुर्लघु । यदा भदं कति च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org