________________
संसार अभिधानराजेन्द्रः
संसार सुरअन्नुन्नुहीरिय-साहावियवयणासमभिभूए ।
गुणिथुणणा श्रोसग्ग, जति जिया किमिह अच्छरियं ॥२७॥ नरयभवाम्म जियाण, निमेसमित्तं पि नस्थि सुहं ॥३॥ सिरिदत्तमुणिवरो वि हु, परियाय पालिऊण चिरकालं। छिदणभिदणबंधण-दुब्वहभरवहणमसुहदुक्खहि ।
अणसणविहिणा मरिउं, जाओ अमरो महासुके ॥२८॥ सययं संतत्तार्ण, तिरियाणं नाम कि सुक्खं ॥४॥
तो चविउ सापए, पुरम्मि सिरितिलयनयरसिट्ठिस्स । खंडियाखंडलवा-बचंचलं जीवियं इह नराणं ।
दयाह जसवईए, उयरे पुत्तो समुप्पन्नो ॥ २६ ॥ दुल्लहजसंजोगो महलकल्लोललोलतरो॥५॥
सो अट्ठममास जिण-धम्म जणणीइ निसुणमारणीए । ताव भरकंतसकुं-तपोयगलचंचलं च तरुणतं ।
गम्भदुई अमरसुह, निसामिउं संभरह जाई॥३०॥ इह संपयाउ संपा-संपायसमाउ सयकालं ॥६॥ तो भवविरत्तचित्तो, अभिग्गई लेइ जह मए समए । इय टाणिटुविओ-गजोगबहुरोगसोगपमुहेहिं ।
दिक्ख श्चिय गहियब्वा, नियमो पुण गेहवासस्स ॥ ३१॥ निश्चमंभिहमियाणं, मणुयाणं न सुहगंधो वि ॥७॥
कमसो जात्रो कयपउ-मनामश्रो तरुणभावमणुपत्तो। असरिसबमरिसईसा-विसायरोसाइमइलियमणेसु । चउनाणिगुरुसमीवे, गिरिहय दिक्खं गो मुक्खं ॥ ३२॥ अमरेसु वि अइफारो, दुहसंभारो वियंभे ॥८॥
श्रीदत्तचेष्टितमिति स्फुटफुल्लमल्लीता चउगइसंसारे, जियाण नूण न अस्थि इत्थ सुहं । वल्लीवितानविशदं विनिशम्य सम्यक। सयलसुहहेउदुइजल-हिसेउ जिणधम्ममुक्काणं ॥६॥
निःसंख्यदुःखनिकरप्रभवे भवेऽस्मिन्इय चिंतिय सिरिदत्तो, गिराहा दिक्खं कमेण संजाओ। नित्यं विरक्तमनसो भविनो भवन्तु ॥ ३३ ॥ गीयत्थो पडिवजा, एगलविहारबरपडिमं ॥१०॥
ध०७२ अधि० ३ लक्षः। कस्स य गामस्स बहि, पेयवणे अन्नया मिसाइ इमो ।
जइ उप्पजइ दुक्खं, दट्ठव्वो सहावयो नवरं । अणमिसनयणो वीरा-सणेण चिटुइ सुहज्माणो ॥११॥
किं किं मए न पत्तं, संसारं संसरंतेणं ॥ ६२॥ . इत्तो हरी पसंसइ, सिरिदत्तमुणी इमो सुरहिं पि। झाणाउ न चालिजा, खरपवणेहिं व अमरगिरी ॥ १२॥
संसारचकवाले, सव्वे वि य पुग्गला मए बहुसो। तं गिरमसदहतो, एगो अमरो समागो तस्थ ।
पाहारियाय परिणा-मिया य न पहंगो तत्तिं ॥६३।। काउं रक्खसरूवं, तं मुणिमुवसग्गए गाढं ॥१३॥
पातु०। चंदणन व वेढिय-सव्वंग डसह विसहरो होउं ।
णाणस्स देसणस्स य, सम्मत्तस्स य चरित्तजुत्तस्स । सुमणि तह अवि हत्थो, गलहत्था हस्थिरूपेणं ॥१४॥ जाला जडालजाला-कलावकलियं चउहिसिं जलणं;
जो काही उवओगं, संसाराओ विमुचिहिति ॥८॥ खरपवणेहि पडि-तु भामए अक्तूलं व ॥१५॥
आतु। करहयकंठकडारे-ण पंसुपूरेण पिहर सव्वत्तो।
निक्कसायस्स दंतस्स, सूरस्स ववसाइयो। विसमविसपसरचिंचा-य विछुए मुंचए तत्तो ॥१६॥
संसारपरिभीयस्स, पच्चक्खाणं सुहं भवे ॥२॥ अह मुणिणोऽभिप्पाय, अमरो जानियह प्रोहिनाणेण । ता चिंता साहू सा-हसिक्कमलो मणम्मि इमं ॥१७॥
पातु०। सहियउबसग्गवट्टो, तुज्झ इमो जीषसत्सकसषहो ।
संसारमावष्मपरस्स अट्ठा, सत्थावत्थाइ वयं, पायं पालेड सव्यो वि ॥ १८॥
साहारण जंच करेइ कम्म । इत्तो प्रणतगुणिया, सहिया वियणा तए परषसेण । रे जिय! इह भवगहणे,न उण गुणो को वि संजाओ ॥१६॥
कम्मस्स ते तस्स उ वेयकालो, ताधरिय धीरिमगुणं, खणं इमं वेयणं सहसु सम्म ।
न बंधवा बंधवयं उवेंति ॥४॥ उत्त०४०। जेण लहुं भवजलहि, तरिउं पाविसि सिवं जीव !॥२०॥ णत्थि चाउरते संसारे, णेवं सन्न निवेसए । खामेसु सयलजीये, तुमं पितेसिं समेसु रे जीव!।
अस्थि चाउरते संसारे, एवं सन्नं निवेसए ॥२३॥ सम्वत्थ कुणसु मित्ति, इमम्मि अमरे विसेसेण ॥२१॥
सूत्र०२ श्रु०६०। ('अस्थिवाय' शब्दे प्रथमभागे ५२१ जो य तुमं कहिय भव-कारागाराउ खिवा किर अप्पं ।
पृष्ठे व्याख्यातैषा गाथा।) (यथा यथा रागद्वेषास्तथा तथा सो एस सुरो तुह जिय, परमसुही परमबंधू य ॥२२॥
संसारवृद्धिरिति किरियावाइ' शम्ने तृतीयभागे ५५ पृष्ठे किं तु इमो उवसग्गो, जह मह हरिसा य भवहरत्तेण ।
उपपादितम् ।) (संसारे कथं न पंचम्यादिति-' संसय ' तह तभवनिबंधण-मिमस्स इय मह मणम्मि ॥ २३ ॥
शब्देऽस्मिमेव भागे अनुपदमेवोक्तम् ।) महापि किश्चिमइय सुहभाषणधणसा-रवासियं मुणिमणं मुणे वि सुरो। तिपाद्यते, द्वाभ्यां स्थानाभ्यां संपनो-युक्तो नास्यागारंगयमिच्छत्तो पयडिय-नियरूयो नमिय य थुणा ॥२४॥ गेहमस्तीत्यनगार:-साधुः, नास्त्यादिरस्येत्यनादिकं तत् जय जयद! धम्मधुरी-ण!रीण भवगहणओ मुणिसुधीर । अवदर्ग-पर्यन्तस्तमास्ति यस्य सामान्यजीवापेक्षया तवनधीरिमनिज्जियमंदर !, धरविसहरनियरघरगरुड!॥२५॥ पदग्रं तत् दीर्घा अडा कालो यस्य तद् दीर्घावं तत् । तस्स तुह चरणकमल, कमलसरं सारस व अणुसरिमो ।। मकार आगमिका, दी| वाऽध्या-मागों यस्मिस्तहीजस्स सय देविंदो, बंदि व्य पसंसह गुणोहे ॥२६॥ _ध्वं तच्चतुरन्तं-चतुर्विभागं नरकादिगतिविभागेन, इय थुणिऊण मुणिवं, सुरलोय सुरथरो गो अहवा। । दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org