________________
संवेग अभिधानराजेन्द्रः।
संवेयणी ते त्रयोऽपि शिवं प्रापु-मन्त्री राक्षा प्रवासितः । संवेगकरणथ-संवेगकरणार्थ--पुं० । संवेगहेतुषु भायेषु , स. सुजातस्य गुणान्मन्त्री, श्रुत्वा सर्वत्रगानिमान् ॥ ३०॥
१४७ समः। यथा नेत्रे तथा शीलं, यथा नासा तथाऽर्वजम् ।
संवेगपर--संवेगपर-पुं०। संविग्ने चारित्रिणि,पञ्चा० १६ विवा यथा रूपं तथा चित्तं, यथा शील तथा गुणाः ॥ ३१॥ ततश्च सोऽपि निर्विरणो, दध्यो पापं मया कृतम् । संवेगपरायण-संवेगपरायण-त्रि० । संवेगः संसारभयं मोगतो राजगृहे साधु-संनिधौ व्रतमात्तवान् ॥ ३२ ॥ क्षाभिलाषो वा परमयनं गमन येषु तानि संवेगपरायणानि । अभद्रहुश्रुतो भ्राम्यन् , पारत्तगपुरं ययौ ।
संगतात्पर्य केषु , पो० ८ विव०।। तत्रेशोऽभयसनोऽभू-न्मन्त्री वारसकः पुनः ॥ ३३ ॥
संगभावियमइ-संवेगभावितमति-पुं०। मोक्षाभिलाषत्वातद्गृहे धर्मघोषोऽगा-मन् भिक्षामुपाहरत् ।
सितमतिके, पञ्चा० १० विव० । जी। परमानं सखण्डाज्यं, बिन्दोः पाते न सोऽग्रहीत् ॥३४॥ चारतको गवाक्षस्थो, दध्यौ नैच्छदिदं कथम् ।
संवेगरसायणय-संवेगरसायनद-त्रि० । संवेगः संसारनिर्वेदो तावद्विन्दी लगन्ति स्म, मक्षिकास्ताश्च स्वादितुम् ॥३५॥ मोक्षानुरागोवा स एव रसायनममृतमजरामरनरत्वहेतुत्वात् गृहालिका समायासी-स्कृकलासश्च तां पुनः।
संवेगरसायनम् , तद्ददाति प्रयच्छतीति संवेगरसायनदः । ततस्तदर्थ मार्जारि-जिंघस तां पुनः शुनी ॥ ३६॥ संवेगोत्पादके, पञ्चा०२ विव० । एकः स्थाय्यपरो यायी, एकद्रव्यार्थिनास्तयोः ।
संवेगविसेसजोग-संवेगविशेषयोग-पुं०। भवभयातिशयसंबभूवास्फलनं पश्चा-त्कलिस्तत्स्वामिनोऽभवत् ॥३७॥
बन्धे, पञ्चा०१६ विव०। ततो बलं मेलयित्वा, चक्रे ताभ्यां महारणः। वारत्तकस्ततो दध्यो, स नैच्छत्कारणादतः ॥ ३८॥
संवेगवुद्धिजणग-संवेगवृद्धिजनक-त्रि० । मोक्षाभिलाषातिशइति ध्यायन सोऽपि जाति-मस्मरत् प्रतिबुद्धवान् ।
यकारिणि, पञ्चा०६ विव०। उपधि देवताऽयच्छ-द्वारत्तकमुनिस्ततः ॥ ३६॥ संवेगसमावण-संवेगसमापन्न-त्रि० । मोक्षसुखाभिलाषमेवासुसुमारपुरेऽयासी-द्विहरन् आमामनिश्रया।
नुगते, पं० व० ४ द्वार। धुन्धुमारो नृपस्तत्र, तस्याङ्गारवती सुता ॥ ४० ॥
संवेगसारगुरु-संवेगसारगुरु-पुं० । प्रशस्तभावप्रधाने, पं० व० सा परिवाजिकाधर्म-विचारे जितवत्यथ ।
५द्वार। सापल्यऽम क्षिपामीति,वैरात्मावाजिकाऽधमा ॥४॥ लिखित्वा चित्रफलके-ऽवन्त्यां प्रद्योतभतेः।
| संवेगसुद्धजोग-संवेगशुद्धयोग-पुं० । संवेगेन शुद्धव्यापारे , पेक्षयिष्ट स पप्रच्छ, साऽख्यद्वन्धोऽथ तत्कृते ॥ ४२॥ पं०व०३द्वार। प्रैषीद दूतं ततो धुन्धु-मारस्तमिदमुक्तवान् ।
संवेज-संवेद्य-त्रि० । संवेदनाहे, योगिनामेतदन्येषां श्रुतिगोविद्यावद्विनयेनैव, लम्यन्ते कन्यका अपि ॥४३॥ श्राख्यत् प्रतिगतो दूत-स्तत्तदुक्काधिकं प्रभोः ।
चर उपमाभावातो व्यक्तमभिधातुं न शक्यते । हा०३२अष्ट। कुपितः सोऽथ सर्वोघे-जागत्याऽयेष्टयत्पुरम् ॥४४॥ संवेध-संवेध-पुं०। संयोगे,व्य० १ उ० । (बन्धोदयसत्ताप्रवृत्ति धुन्धुमारोऽल्पसेनागो, बिभ्यन्नैमित्तिकं जगी।
स्थानानां परस्परं प्ररूपणा कम्म' शब्दे तृतीयभागे २६५ पृष्ठे स ऊचे वीचय वक्ष्यामि, तद द्रष्टमथ सोऽगमत् ॥४५॥ 'पच्छित्त' शब्दे पश्चमभागे १५६ पृष्ठ पिस्तरत उक्ता।) कीडन्त्येकत्र डिम्भानि, भीषयामास वीक्ष्य सः ।
संवेयण-संवेदन-ना वस्तुस्वरूपपरामर्श,पो०१२विव०पुरोऽ. तत्र चास्त नागगृहे, वारत्तकमहाऋषिः ॥४६॥
वस्थित घटादौ विषय तद्भावेतराभावाध्यवसायरूपे विज्ञाने, प्रतिमास्थस्तत्र तानि, रुदति प्रययुर्भयात् ।
अंन०२ अधि०। णाणं ति वा संवेदणं ति वा अहिगमं ति वा वारत्तकोऽवदत्तानि. मा भैषुरिति संभ्रमात् ॥ ४७॥
वेयण त्ति वा भावो त्ति वा एगट्टा । श्रा०चू०१०। नं० । नैमित्तिकस्तदाकार्य, नृपस्याख्यन्न ते भयम् ।
प्राचा। अवस्कन्दमथो दत्त्वा, धृत्वा प्रद्योतभूपतिम् ॥ ४ ॥ धुन्धुमारोऽन्तराऽऽनीय, पुरद्वाराण्यबन्धयत् ।
संवेयणी-संवे(दग)जनी-स्त्री० । संवेगयति संवेगं करोतीति अथ प्रद्योतमूचे ते, किमातिथ्य विधीयताम् ॥ ४६॥ संवद्यते या संवेज्यते वा संवेग ग्राह्यते श्रोता अनयति संधेसोऽवदद्रोचत यत्ते, धुन्धुमारो ददौ ततः ।
गनी संवेदनी संवजनी वति । कथाभेदे, स्था० ४ ठा०२ उ० । महाभूत्याऽङ्गारवती, तया सार्द्धमथास्ति सः॥ ५० ॥ संवेयणीकहा चउविहा परमता,तं जहा-इहलोगसंवेयणी राजपाटीमथान्येद्यु-स्तत्र कुर्वन्नवन्तिराट् ।
परलोगसंवेयणी आयसरीरसंवेयणी परसरीरसंवेयणी दृष्ट्वा बलाल्पतामूचे, गृहीतोऽहं कथं प्रिये ! ॥५१॥ सा साधुवाक्यमाचल्यो, तन्मूलं स गतोऽवदत् ।
(सू०-२८२४) नैमित्तिकमुने! बन्दे, सस्माराथोपयुज्य सः॥ ५२ ॥ इहलोको मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहडिम्भाभयगिरं दत्ता, संवेगं परमं गताः।।
लोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुव कदलीस्तम्भसुजातो धर्मघोषश्च, तथा चन्द्रयशा अपि॥ ५३॥" समानमित्यादिरूपा,पवं परलोकसंवेदनी-देवाविभवस्वभावश्रा० क०४०।
कथनरूपा, देवा अपाऱ्यांविषादभयवियोगादिदुःखैरभिभूताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org