________________
संवेग
संवेगफलम् -
संवेग भंते! जीने किं जययहाँ संवेग अणु धम्मसर्द्ध जणयह, अणुतरा धम्मसद्वार संग हयमागच्छा अणन्ताखुबन्धिको मायमायालोमे खवेद, नवं च कम्म न बंधइ, तप्पच्चयं च गं मिच्छत्तविसोहिं काऊणं दंसणाराह भवइ । दंसणविसोहीए गं विसुद्धाए अत्थेगइए तेथे भग्गहखेण सिन्झर, सोहिएवं विमुद्धाए तच्च पुण भवग्गहणं नाइकमइ ।। १ ।।
शिष्यः पृच्छति - हे भदन्त ! हे पूज्य ! संवेगेन- मोक्षाभिलाषेण कृत्वा जीवः किं जनयति- किमुत्पादयति, तदा गुकराह हे शिष्य ! संवेगेन कृत्वा जीवोऽनुत्तरां प्रधानां धर्म श्रद्धां धर्मरुचि जनयति तया प्रधानया धर्मस्य श्रद्धया सं. बेगः मोक्षाभिलाषः 'हम्' इति शीघ्रमागच्कृति शानोति त तो नरकानुबन्धिनां नरकगतिदायिनोऽनन्तानुयधिक्रोधमा मायालोभान् चतुरोऽपि कषायान् पयति नये कर्मनबध्नाति तत्प्रत्ययाम् अनन्तानुयधि मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षतिं कृत्वा दर्शनाराधको भवति, ख्यायकशुद्धसम्यक्त्वस्य श्राराधको -निरतिचारपालको भवति ततः सम्यक्त्वविशुद्ध्या अतिनिर्मला अत्येकाचा सतेनेय भवनजम्मोपादानेन सिद्ध्यति-सिद्धिं प्राप्नोति । एकः पुनः सभ्यकत्वस्य निर्मलया विशुद्धया तृतीयं पुनर्भय नातिक्रामति इत्यनेन शुद्धख्यायकसम्यक्त्ववान् भवत्रयमध्ये मोक्षं व्रजत्येव । उत्त० २६ श्र० । जिनवचनभावितान्तःकरणतायाम्, दर्श०५ तत्त्व। संवेगो-भवविरागः निर्वेदा-मोक्षाभिलाष इति । (०) संवेगा-भयम् जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहरानिर्मित परस्यदीरितं च तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्रयादि देवेष्वपि ईर्ष्याविपादपरंप्रध्यत्वादि । ध० २ अधि० ।
( २४२ ) अभिधान राजेन्द्रः ।
संवेगे कथा | संवेगद्वारमाह
पाए मिचपने, धरामिने धयसिरी सुजाए य । पियं धम्मो रक्खुरी चैव दयय ।। १३०२ ॥ चंदजसा रायगिहे वारतपुरे अभयसेवारते | सुमारधुंधुमारे, अंगारवई य पजोए ।। १३०३ । "मित्र प्रभो नृपश्चापा-पूराक्षी व धारिणी । धनमित्रः सार्थवाहो, धनश्रीस्तस्य वल्लभा ॥ १ ॥ तस्योपपातिते पुत्रेोत् । अहां सुजातमस्येति, कुलेऽमुष्मिन् महर्द्धिक ॥ २ ॥ सुजात इति तस्याथ, द्वादशेऽह्नि कृताऽभिधा । साऽत्यन्तरूपयांस्तस्य, ललितं शिक्षत जनः ॥ ३ ॥ अमात्य धर्मोऽभूत् शियस्तस्य च शिषा । सा सुजातगुणान् श्रुत्वा, बोचहासी यथाऽमुना ॥ ४ ॥ यदैत्येष तदाऽऽख्येयं येन प्रेक्षे नवं स्मरम् । तेनाध्वनाऽन्यदाऽऽयात् स, प्रियङ्गाः पथितस्तया ॥ ५ ॥
Jain Education International
"
संवेग
दृष्ट्राऽथ सा सपत्नीकं तं प्रियङ्कुरवोऽवदत् । धन्या साऽसौ प्रियो यस्या, रतेरिव मनोभवः ॥६॥ सुजातवेपमाधाय रिमा तद्विलासास्तदालापान् स्वसपत्नीषु कुर्वती ॥ ७ ॥ श्रमात्यश्व तदाऽऽयातोऽन्तःपुरं निध्वनीति सः । शनैरेत्य द्वारसंधी तो विक्षित ॥ ॥ सोऽथ दध्यौ नि मे ऽन्तः पुरं छत्रमेव तत् । सुजातं कारयामीति परं विमेति तत्पितुः ॥ ॥ मा भूततो विनाशो मे, राजमान्योऽस्ति येन सः । कूटं लेखं विधायाथ, राशो राजद्विषस्ततः ॥ १० ॥ पावाचयन् मन्त्री मित्रप्रभुनरेभ्वः । भोः सुजात ! त्वया घात्योऽर्द्धराज्यं दास्यते तव ॥ ११ ॥ कुपितोऽच नृपो लेख-हरान्यान् समादिशत्। मन्त्रिणा ते धृताः, पृथ्वीनाथोऽच दध्यिवान् ॥१२॥ लोकज्ञात हतेऽमुष्मिन् पुरक्षोभो भविष्यति ।
-
मम तस्य च भूपस्य, प्रदास्यत्ययशां जनः ॥ १३ ॥ ततः प्रत्यन्तनगरे, 'अर (क्खू )री' ति नामनि । अस्ति माण्डलिकस्तत्र निजचन्द्रध्वजाभिधः ॥ १४ ॥ सुजातः प्रहितस्तत्र, विशिषैश्वर्यसंयुतः । राजांदेश समय स्वं चन्द्रध्वतनृपान्तिके ॥ १५ ॥ राजकार्यापदेशन कमि सोऽगात्र नृपोऽदर्शि राजादेशः समर्पितः ॥ १६ ॥ घास्यस्त्यपति दयावस्तु हनिष्यते। सह प्रतिदिनं तेन, खेलति स्म महीपतिः ॥ १७ ॥ रूपशील सदाचारान् दृष्ट्रा तस्य व्यचिन्तयत् । नूनमन्तः पुरयंस दोपाधिमाहितीयसी ॥ १८ ॥ ईदृग्रूपं कथं हन्मी - त्याख्यत्तस्याखिलं रहः । सुजातः स्माह यद्वेत्सि, तत् कुरुष्वाथ सोऽवदत् ॥ १६ ॥ न त्वां हन्मि रहस्तिष्ठ, दत्ता चन्द्रयशाः स्वसा । श्रस्ति त्वग्दोषणी साऽथ, तया सार्द्धं समस्ति सः ||२०|| सुजातस्यापि संक्रान्तो, रोगस्तत्सङ्गतो मना । सा तु तेनोपदेशौघैः, प्रबोध्य श्राविका कृता ॥ २१ ॥ सा दध्यौ मम सङ्गेन, सरुग् जातोऽयमप्यतः । संविग्नाऽनशनं चक्रे, तेनैव निरयाम्यत ॥ २२ ॥ देवोऽथ सोऽशासीद्, दृष्ट्वा नत्वा वदत्यसौ । किं कुर्मः सोऽपि संचालन ॥१३॥ जिवृक्षामि तं देवमुत्करिष्यते।
बायो-याने या पुरोपरि ॥ २४ ॥ शिलांस के महली, लोको व्याकुलः । धूप योऽस्ति रुष्टः सुरोऽसुरः ॥ २५ ॥ स तु दर्शयतु स्वं मे, येन प्राऽऽसादयामि तम् । देवोऽवदत् सुजातोऽयं, श्रावकः परमार्हतः ॥ २६ ॥ निर्दोषमपि तत्सर्व रयाम्यहम् । तं प्रसाद्यानयध्वं च ततो मुञ्चामि नान्यथा ॥ २७ ॥ राजांचे कास्ति देवोऽवग्, बाह्यांयाने नृपस्ततः । तत्र गत्वा सपौरोऽपि, क्षमयित्वा तमानयत् ॥ २८ ॥ शिलां संहत्य देवोऽगात्, सुजातः पितरौ पुनः 1 आपृच्छप व्रतमादत्त, पश्चान्तौ पितरावपि ॥ २६ ॥
For Private & Personal Use Only
"
www.jainelibrary.org