SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ (२४४) संवेयणी अभिधानराजेन्द्रः। संसहा किंपुनस्तिर्यगादय इति, श्रात्मशरीरसंवेगनी-यदेतदस्मदीयं दीयपिण्डैः सह सम्मीलिते, पृ. २ उ० । संसृट नाम शरीरमतवशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमि- भोकामन गृहीतं कृरादी हस्तः क्षिप्ता न तावन्मुख ति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवे- क्षिपति तच्च लपालपकरणस्वभावमिति । स्था०३ टा०३ उ०। गनी । अथवा-परशरीरं-मृतकशरीरमिति । स्था०४ "असंस? संसट्टचय बोद्धव्यं । " दश । ठा०२ उ०। संसद्वेण हत्थण, दबिए भायणेण वा । मता संवेजनी स्वान्य-देहेहप्रेत्यगोचरा । दिजमाणं पडिच्छेजा, जं तत्थेसणियं भवे ॥ ३६॥ यया संबेज्यते श्रोता, विपाकविरसत्वतः ॥ १३ ॥ मतेति-यया कथया विषाकविरसत्वतो विपाकवैर- | संसएन हस्तेन-अन्नादिलिप्तेन तथा दा भाजनन या दीयस्यात् प्रदर्शितात् श्रोता संबेज्यते-संवगं ग्राह्यत; सा| मानं प्रतीच्छत् गृह्णीयान्कि सामान्यन ? नल्याह-यत्तषणीय संवजनी स्वान्यदेहेहप्रेत्यगोचरा-स्वशरीरपरशरीरेहलोक-| भवति,तदन्यदापरहितमित्यर्थः, इह च वृद्धसंप्रदायः “संस? परलोकविषया चतुर्विधा मता! द्वा०६ द्वा० । हत्थ संसटु मत्ते साबसस दम्बे,संसट्ट हन्थे संसंटू मत्ते गिर वससे दवे, एवं अट्ट भंगा एत्थ पढमभङ्गो सबुत्तमो अन्नेसु संबल्लमाण--संवेष्टयत-त्रि० । “समोल्लः" ॥८।४।२२२ ।। वि जत्थ साबसेस दव्य तत्थ घिष्पदण इयरेसु पच्छाकम्मअनन सम्पूर्वस्य द्विरुक्तो लकारः । सङ्कोचयति, प्रा०४ पाद ।। दोसाउ” ति सूत्रार्थः । दश० ५ अ० १ उ०। संवल्लिन-संवेष्टित-त्रि० । संवर्तिते, भ० १६ श०६ उ०। संसहकप्पेण चरिज भिक्खू , मुकुलिते, " संवेल्लिअं मउलिअं” पाइ० ना०१८१ गाथा । सं| तजायसंसट्ट जई जइजा ॥६॥ वृत, दे० ना०८ वर्ग १२ गाथा। संसृएकल्पन-हस्तमात्रकादिसंसृष्टविधिना चरत् भि- . संसइय-संशायत-त्रि० । कथमिदं स्यादित्येवं संशयशीले , चुरित्युपदेशः, अन्यथा पुरःकर्मादिदापात् । संसृष्टमव श्रा० म०१ अ०। दर्श० । संशयविषये, सूत्र०२ श्रु० २ विशिष्ट-तजातसंसृट इत्याम गारसादिसमानजाअ०। तीयसंसृष्ट हस्तमात्रकादी यनियंतत-यत्नं कुर्यात् , श्रसंशयिक-त्रि०ा संशयेन निवृत्त मिथ्यात्वे,यद्वशाद्भगवदहदु. तजातसंसृ संसर्जनादिदापादित्यननाएभङ्गसूचनम् । तद्य था-"संसटे हत्थे संसट्टे मत्ते सावसंसे दब" इत्यादि, अत्र पदिएयपि जीवाजीवादितत्त्वेषु संशय उपजायते,यथा-न जा प्रथमभङ्गः श्रेयान् , शवास्तु चिन्त्या इति सूत्रार्थः । दश०२ ने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यमुतान्यथेति। कर्म० ४ कर्म० । संदिग्धे, “सदिद्ध संसइअं" पाइ० ना० चू० । प्रा० चू० । प्रव० । रा० । पूर्वपरिचिते उद्भ्रामक,बृ०१ उ०३ प्रक० संम्लपिते, प्रव०५ द्वार । गोरससंश्लिष्ट भाजन १८५ गाथा। प्रक्षिप्तत्वन गोरसरसेन परिणामित उदके, वृ० १ उ०२ संसग्ग--संसर्ग-पुं० । सम्यक् सर्गो योगः संसर्गः सम्यक् | प्रक० । (लेव' शब्द पष्ठभाग संसृष्टादकन लेपकरण संबन्ध, विशे। सूत्र० । सांगत्ये, सूत्र.१ थु० २ उ०। दर्शितम् ।) श्राव० । उत्त०। प्रश्न ।" गवाशनानां स गिरः शृणोति, संसदकप्पिय-संसष्टकल्पिक-पं० । संसृऐन खरगिटतनत्यर्थी वयं च राजन् ! मुनिपुङ्गयानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्ट, हस्तभाजनादिना दीयमान कल्पिक कल्पयत् कल्पनीयमुचिसंसर्गजा दोपगुणा भवन्ति ॥२॥" आ००३ अ० (संसर्ग तमभिग्रहविशेषाद्भलादि यस्य सः । तथाविधाभिग्रहविंशविशेषे दर्दुरकथा 'दद्दर' शब्द चतुर्थभाग २४५१ पृष्ठ पधारके साधी, स्था० ५ ठा० १ उ० । सूत्र० । औ०। उक्ना । ) (पार्श्वस्थादिसंसर्गः 'किकम्म' शब्द ५१७ पृष्ट ३ | भागे निषिद्धः । संसर्गाद् गुणाऽगुणव्यवस्थाऽपि तत्रैव ।) संसट्टचग्य-संसृष्टचरक-पुं० । संसएन खरगटतन इत्यादिना दीयमानं संसृष्टमुच्यतः तच्चरति यः स तथा । संसृष्टकसंसग्गि-संसर्गि--पुं० । प्राकृतत्वात्संसर्गः । उत्त.१ अ०१ ल्पिक, प्रो। संगती, उत्त० १ अ०। संसक्ती,वृ०४ उ० प्रा० चूछ । कुशीलादिसंसर्गिनिषिद्धाः । व्य०७ उ०। पं०५०। मथुनसम्पर्क मंमट्ठा-संसृष्टा-स्त्री० । भिक्षाभंद, नि० चू. १६ उ०। स्त्रीपुसंसर्गविशपरूपत्वात्संसर्गजत्वात् संसगिरित्युच्य-1 तम्मी या संसट्ठा, हत्थमत्तए इमा पढमभिक्खा।।७४७।। त । प्रश्न०४ आश्र द्वार। ' तम्मि ' त्ति प्राकृतत्वात् तासु भिक्षासु मध्य संसंसञ्जिय--संसर्जित--त्रि०। सामस्त्येन प्रगुणिने जीवन स्वप्र- सृष्टा हस्तमात्रकाभ्यां भवति । कोऽर्थः संसएन दशपु सम्बन्धिनि चारित्रमाहनीयादिकर्मणि, पञ्चा० ४ तक्रतीमनादिना खरण्टितन हस्तेन संष्टनयं च मात्रविव०। करण कगटिकादिना गृह्णतः साधाः संमृष्टा नाम भिक्षा भवति । इयं च द्वितीयाऽपि मूलगाधारक्रमापेक्षया प्रथमा। सम-संसृष्ट-त्रि० । खरण्टित,स्था०५ ठा० १ उ० । खरगट अत्र च संसृपामसपसावशानरबशेषद्व्यरष्टा भङ्गाम्नेषु तन हस्ताांदना दीयमाने, सूत्र. २ थु० २० । अन्य- चाटमो भङ्गः-संसृष्टो हस्तः संसृष्टं मात्रं सावश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy