________________
) २३८ ) अभिधान राजेन्द्रः |
मंचर
द्वार । आय० । स० । भारते वर्षे भविष्यति तीर्थकरे "अट्ठारसां सपालिजीयो संघ एवीस संवरो दीवायणजीवो संवरो, ” ती० २० कल्प। स० - ञ्चदश्यां गौणानुज्ञायाम्, नं० | प्रब० । संवरजोग-संवरजोग - पुं० नूतनकर्मनिरोधः
योगो व्यापारः, संवरेण योगः सम्बन्धो नूतनकर्म निरोधव्यापारे, ध० ३ अधि० । उच्चारणा संवरजोगे " पा० ।
66
संवास
अष्टादशे संवसमाणी-संवसन्ती-स्त्री० । पुरुषेण सह संग्रासं कुर्वत्पा
म्, स्था०५ ठा० २४० ।
संवहण - संवहन- न० | क्षेत्रादिभ्यस्तृणकाष्ठान्प्रावेगृहादावानयने, उपा० १० । वृद्धस्य प्राम्यभाषायां संबोधनप्रयोज्य शब्दे, 'वृद्धं संवदति यो वरज्जा' आचा० १ ० २ ० ६ उ० । दश० ।
संवहणिय-सांवहनिक- त्रि० । संवहणं क्षेत्रप्रदिभ्यस्तृणकाधान्यादेादायानयनम् प्रयोजनइनिकम्मारवहनगन्ज्याम् उपा० १ ० ।
"
३ उ० । श्रा संवाया – देशी - नकुले, श्येने च । दे० ना०८ वर्ग ४७ । प्रच्छदपटे,
० १
संवरस्तपो
वा संवरयोगः ।
एसा महव्वय
संवरण- संवरण न० । संचरणे, विशे० आ० संरक्ष - । । । :
--
"
Jain Education International
पं० ० ३ द्वार। सङ्गापने, स्था० १० ठा० च्छादने, बृ० २ उ० । निवारणे, बृ० ४ उ० बृ० १ उ० २ प्रक० | पर्यालोचने, शा० १ कपाटे, वृ० १ उ० ३ प्रक० । संवरणकरण- संवरणकरण १० प्रत्याख्यानप्रये, ४० २ अधि० ।
संवरण-संरणी स्त्री संपरकारिणि विद्या शा० १ श्रु० १६ श्र० ।
संबल-संरबहुल प्र० प्राणातिपाताचाभवद्वारनि
।
탕
रोधप्रचुरे, प्रश्न० ३ संव० द्वार । संवरभावणा-संवरभावना स्त्री० । संवरतस्वपर्यालोचने
प्रव० ६७ द्वार । ( संवरभावना 'भावणा' शब्दे पञ्चमभागे १५०८ पृष्ठे गता । ) संघरसंबुद्ध-संवरतत्र० प्राणातिपातादिपञ्चमदामको
।
--
पते, सूत्र० १ ० १ ० ४ उ० ।
संवरसमाहिपहल - संवरसमाबिहुल गुं । संवर इन्द्रि संवरसमाहिबहल-संवरसमाधिबहुलयविषये समाधित्नाकुलत्वं बहुलं प्रभूतं यस्य स तथा विध इति समासः । संवरसमाधिप्रचुरे, दश० २ ० । संवरसुय-संवरसुत - पुं० । श्रभिनन्दनजिन, “तिन्नेव सय सहस्सा अभिगंदरावरस्स सीखाएं। सम्बविरिवस्सा सिद्धत्तं संवरसुयस्स ॥ " ति० । संवरिय-संकृत स्थितेि ५० संपरिय श्राव० । " [लपवा]"तीर्षातिरेकान्तस्थूरीभवन्तौ निषिद्धी वलयैः कटकैर्बाह भुजी यस्याः सा तथा । भ० ६ ० ३३ उ० । संवरियदार - संवृतद्वार - त्रि० । संवृतानि स्थगितानि आधमद्वाराणि प्राणातिपातादीनि येन सः श्रच्छादितेन्द्र यद्वारे, बृ० ३ उ० । श्राव० ।
।
,
संवलि - संवलि - पुं० | वृक्षविशेषे, स्था० ५ डा० २ उ० । संयवहारिपचक्ख सांव्यवहारिकप्रत्यक्ष न०सिंव्यवहारो बा "धारहित निवृत्ती प्रयोजनमस्पति साध्यवहारिकम् तश्च प्रत्यक्षं वेति बाह्यन्द्रियादिसामग्री सापेक्षत्वादपारमार्थिकेऽस्मदादिप्रत्यक्ष, रत्ना० ३ परि० ।
संवसरा मंचन न० श्रीभिः सार्द्धं परियांगे सू० १ ध्रु० ४ ० १ ३० | सहबातें, पं० भा० १कल्प | पं० चू० ।
·
गाथा ।
संवाय संवाद - ५० संवाद, रामादिविरहे यथावद् वद
ने, विशे० । धर्मकथाया व्याख्याने, सूत्र० १ ० १४ अ० । संवादिति चेतु संपात्ययस्याष्यकारात्यविशेषोऽस्माद दुष्टकारणात्ययात् सम्म
१ काण्ड । स्था० ।
संवास - संवःस - पुं० | सान्निध्ये, सूत्र० १ ० ४ ० १ ३० ॥ सम्भजनायाम्, आ० चू०४० । मैथुनार्थे संबसने, स्था० ४ ठा० ४ उ० । औ० । चिरं संवासे, स्था० ४ ठा० १ उ० । स्त्रीभिः सहैकत्र निवासे, सूत्र० १ ० ४ ० २ उ० । श्राचा० । संवासभेदानाह—
चविहे संवासे पमते, तं जहा - देवे खाममेगे देंबीए सर्दि संवास गछे, देवे गाममे बीएस संवागच्छेत्री साममेगे देवीए सहि संवासं गच्छेजा, छवी साममेगे पीए सद्धि] संवास गच्छेजा। छत्री (सू० २४८ + ) स्था० ४ ठा० १ उ० ।
संवासो दिव्यासुरराक्षसमानुषाणाम्
"
उवि संवासे पत्ते, तं जहा दिव्वे आसुरे रक्खसे माणुसे १। चउव्विहे संवासे पपत्ते, तं जहा- देवे नाममेगे देवीए सर्दि संवासं गच्छ देवे नाममेगे असुरी सद्धि संपास गछह, असुरे नाममेगे देवीए सर्दिवास ग च्छर, असुरे नाममेगे अमुरीए सद्धिं संवासं गच्छ २, चविहे संवासे पाने, तं जहा देवे साममे देवीए स दिवा गच्छ देवे नाममेगे रक्खसीए सर्दि संपा संवासं
"
.
गच्छर, रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे रक्खसीए सद्धिं संवास गच्छति । ४-३ । संवासेले तं जहा देवे नाममेगे देवीए सर्दि संवासं गच्छह, देवे नाममेगे मणुस्सीहिं सद्धिं संवासं गच्छ मस्से णाममेगे देवीहिं सद्धिं संवासं गच्छति, मणुस्से णाममेगे मसीह सदि संवासं गच्छति । ४-४ । चउपि संवासे पत्ते, तं जहा असुरे नाममेगे असुरीहिं सद्धि संचासं
For Private & Personal Use Only
www.jainelibrary.org