SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ संवय संवय - संवर्त्तक- पुं० । संवर्तनमपवर्णनं संवर्त्तः स एव संबर्त्तकः । उपक्रमे, स्था० । ( २३७ ) अभिधानराजेन्द्रः । दोrt श्रायसंवge पराणते, तं जहा- मणुस्साखं चैव, पंचेदियति रिक्ख जोखियाणं चेत्र । स्था० ३ ठा० २ उ० । ( सू० ८५ X ) जं० ॥ नं० । 1 संवट्टयवाय - संवर्त्तकवात-पुं० । संवर्तनस्वभावे, भ० १ ० १ उ० । वायुकायभेदे, भ० १ ० ४ उ० । रा० । श्रा० म० । संबद्ध - संवर्त्तित - त्रि० । “र्तस्याधूर्तादौ ८ | २|३०| अने मात्र संस्य इकारादेशः संवहियं पिएडीभूते, प्रा०मि० चू० । संकोचित, स्था० २ ठा० ४ उ० । संवट्टियावराह - संवर्त्तितापराध- पुं० । संवर्तिताः पिण्डीभूता अपराधा यत्र तत् संवर्त्तितापराधम् । बह्नपराधे, संचयितमासे, व्य० १ ३० । संवृते, दे० ना० ८ वर्ग १२ गाथा । संवडिय संवर्धित भोजनादिना वर्जित अनाथपुत्रके, स्था० १० ठा ३ उ० । संचय - संवर्धन- ० 'स्पा' ॥ २३० ॥ इति धूर्तादिपर्युदासान टः । पिण्डीभवने, प्रा० २ पाद । संवर-संवर- पुं०|क-ग-व-ज-त-द-प-य-वां प्रायो लुक् ॥ ८११७७ इति स्वरात्परत्वाभावान्न लुक । प्रा० । संवरणं संवरः । आच्छादने विशे० संवियते कर्म कारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः । श्राश्रवनिरोधे, स्था० १ ठा० । प्रश्नव्याकरणेषु श्रहिंसादिशब्देषु, प्रश्न ०१ श्र०द्वार सम्म० । संवरस्योत्तरप्रकृतयः । द्रव्या० । स्था० । अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह एगे संचरेत्र) संवियते कर्म कारादि येन परिसामेन संवरः श्रयनिरोध इत्यर्थः सच समितिगुप्तिधम्र्मानुप्रेक्षा परीषहचारित्ररूपः पञ्चभिराद्वादशद्वाविंशति-पञ्च भेदः, आह" समिई ५ गुत्ती ३ धम्मो १० पेह १२ परीसहा चरितं च ५। सतावनं भैया, पतिगभेया संवरणे ॥६॥” ति अथवाऽयं द्विधा द्रव्यतो, भा वतश्व । इयतो जलमध्यगतनायादेरनवरतमविशजानां छिद्राणां तथाविधद्रव्ये स्थागनं संवरः भावतस्तु जीवयामात्कजलानामिन्द्रियादिािंसमित्यादिना निरोधनं संवर इति । स च द्विविधोऽपि संवरः सामान्यादेक इति । स्था० १ ठाणे संथा० । सूत्र० । पं० भा० श्राव० । स० । प्राणातिपातविरमणादौ श्र० । नं० । श्राचा० । सूत्र० । श्रशुभकर्मागमनिरोधे, श्राव० ४ श्र० । श्राअवद्वारप्रविशत् कर्म निरोधे, जीत फर्मानुपादाने ०५ सम० | सम्म० । श्रौ० । श्रा० । जीवतडागे कर्मजलस्य निरोधने, स्था१ ५ ठा० २ उ० | चारित्रे, दश०५ श्र० २ उ० । इन्द्रियप्रायनिग्रहादि स्था० ० ० इन इन्द्रिय सङ्गोपने।। स्था० १० ठा० ३ उ० श्रा० म० संवरसिसिंदरस्यत्यक्षानुमानागमप्रसिद्धता न्यायानु " ६० Jain Education International संघर चैतन्यपरिणतः स्वात्मनि स्वसंवेदनाध्यक्ष सित्वाद् अन्यत्र तु तरभभवकार्यानुमेयत्वादागमस्य व तत्प्रतिपादकस्य प्रदर्शितत्वात् । सम्म० ३ काण्ड । कर्म्म० । पच संपद्वाराणि पंच संवरदारा पत्ता, तं जहा सम्मत विरती अपमाश्री अकसातितमजोगि०-४१+) तथा संवरणं जीवतडागे कर्मजलस्य निरोधने सेवरस्तस्य द्वाराणि उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वा योगित्वलचणाः प्रथमाध्ययनषद् षाच्या इति । स्था०५ ठा० २ उ० । पत्रविध: + पंचविहे संवरे पाते तं जहा सोइंदियसंवरे जाव फार्सिदियसंचरे (सू०-४२७) स्था० डा०२ ४० । पदविधः संप छवि संवरे पत्ते, तं जहा -- सोइंदियसंवरे ०जाव फासिंदियसंवरे णो इंदियसंचरे । ( सू० -- ४८७+) स्था० ६ ठा० ३ उ० । अष्टविधः संवरः - वि संवरे पण, तं जहा सो इंदियसंवरे० जाव फासिंदियसंवरे मणसंवरे वयसंवरे कायसंवरे । ( सू० ५६८) स्था० ८ ठा० ३ उ० । दसविहे संवरे पष्पत्ते, तं जहा सो इंदियसंवरे ० जात्र फासिदिपरे मशवकाप उपगरथसंवरे सम्म संबरे (०-७०६) स्था० १० ठा० १३० । प्रतिघाते, सूत्र० १ ० १ ० ३ उ० । संवरद्वारे प्रतिपक्षद्वारमाह " “वाणारसी कुटुग-पासे गोपालिभइसे य । नंदिसिरी पउमसिरी, रायगिहे सेणिए वीरे ॥ १ ॥ " " पुरे राजगृहे श्रीमद्वर्द्धमानप्रभोः पुरः । एका नाट्यविधि देवी, दर्शयित्वा ययौ ततः ॥ १ ॥ पतिः कैा, वास्तूचे काशिपतने। भद्रसेनाभिधो जीर्षुः श्रेष्ठी नन्दा च तत्प्रिया ॥ २ ॥ नन्दश्रीस्तत्सुता कन्या, तत्र चैत्ये च कोष्टके । श्रीपार्श्वः समवासार्थी नन्दश्रीः प्रावजत्ततः ॥ ३ ॥ दत्ता गोपालिकायाः सा, शिष्या तीव्रं तपो व्यधात् । पश्चाश्च वकुशा जाता, हस्तपादादिधावनात् ॥ ४ ॥ वार्यमाणा पृथकस्था तु तदनालोच्य सा मृतां । जुड़े हिमवदात्री श्रीदेवी पचहदेऽभवत् ॥ ४ ॥ सैपा नाट्यं व्यथादस्याः, फलमल्पम संवरात् ॥ श्राक०४०| स्तानिकाशोधकेषु व्य० २ उ० | अनेकशास्त्रशु द्विखुरे श्रटव्यपशौ प्रश्न० २ श्र० द्वार प्रज्ञा० । शा० । जं० । अभिनन्दनजिनस्य पितरि प्रव० १६ For Private & Personal Use Only " " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy