________________
(२३६) संबच्छर अभिधानराजेन्द्रः।
संबहमेह तौ च प्रत्येक प्रयोदशचन्द्रमासात्मकौ, ततः प्रथमयुगे प. श्वाशन्मुहूर्तस्य द्वापष्टिभागा इति । तदेवं संवत्सरवक्तव्यश्च चन्द्रसंवत्सरा द्वौ च चन्द्रमासौ, द्वितीये युगे दश च- ता समपञ्चमुक्ता । सू०प्र०१२ पाहुचं० प्र०ाज्यो । जं०। न्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः, एवं प्रतियुगं मासद्विक
(संवत्सरेषु चन्द्रसूर्यावृत्तय 'प्राउट्टि' शब्दे द्वितीयभागे ३० वृद्धपा षष्ठयुगपर्यन्ते परिपूर्णा एकत्रिशचन्द्रसंवत्सरा
पृष्ठे उक्नाः ।) वर्षासु चातुर्मासिके ज्येष्ठावग्रहे, वश०२०। भवन्ति, 'ता कया ण' मित्यादि, 'ता' इति पूर्ववत् , कदा
"संघत्सरं पावि परं पमाणं, घीअं च वासं न तहिं वसिजा" णमिति बाक्यालकारे प्रादिस्य ऋतुचन्द्रनक्षत्रसंवत्सराः
दश०२ चू। समादिकाः समपर्यवसिता प्राण्याता इति वदेत् १, भगवानाह- ता सट्ठी' त्यादि, पटिरेते एकयुगान्तर्वर्तिनः, सवच्छरदान-सवत्सरदान-न० ।
संवच्छरदान-संवत्सरदान-न० । तीर्थकरस्य प्रवज्यासआदिस्यमासा एकषष्टिरेते ऋतुमासाः द्वाषष्टिरते चन्द्र
| मये संवत्सरपर्यन्तदाने, आचा। मासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा संवच्छरपडिलेहग-संवत्सरप्रतिलेखक-पुं० । जन्मदिनादारद्वादशकृत्वः कृता; द्वादशभिर्गुणिता इत्यर्थः, तदनन्तरं सं- | भ्य संवत्सरमहोत्सवपूर्वकं जन्मदिनमहोत्सवे , यत्र दिने वत्सरानयनाय द्वादशभिर्भक्का तत एवमेते षष्टिरादित्यसं- वर्ष वर्षे प्रति संख्याशापनार्थ ग्रन्थिबन्धः क्रियते , शा०१ वत्सरा एकषष्टिरेते ऋतुसंवत्सरा द्वाषष्टिरेते चन्द्रसंवत्स-| श्रु०८१० । रा०। राः सप्तपष्टिरते नक्षत्रसंवत्सरास्तदा द्वादशयुगातिक्रमे इ
संवच्छरपरियाय-संवत्सरपर्याय-पुं०। संवत्सरमेकं यावत् त्यर्थः, एते श्रादित्य ऋतुचन्द्रनक्षत्रसंघत्सराः समादिकाः ,
पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्यायाः। वर्षेकप्रत्र समपर्यवसिता आख्याता इति वदेत् । एतदुक्तं भवति
जितेषु स०५३ सम। विवक्षितयुगस्यादावते चत्वारोऽपि समा:--समारब्धप्रारम्भाः सन्तस्तत प्रारभ्य द्वादशयुगपर्यन्ते समपर्यवसाना |
संवच्छरवासर-संवत्सरवासर-पुं० । सांवत्सरिकदिने, संब. भवन्ति, अर्वाक चतुर्णामन्यतमस्यावश्यंभावेन कतिपयमा. सरवासरे पूगीफलसहितनाणकप्रभावना लान्ति न वा ? सानामधिकतया युगपत् सर्वेषां समपर्यवसानत्वासम्भवात्,
इति, प्रश्नः?, अत्रोत्तरम्-पूगीफलादिसहितं तथा रहितां वा 'ता कया ण ' मित्यादि प्रश्नसूत्रं सुगमम् , भगवानाङ्-'ता
प्रभावना लान्ति, पश्चाद् यस्मिन् ग्रामे या रीतिस्तदनुसत्ताबम' मित्यादि, सप्तपश्चाशन्मासाः सप्त अहोरात्रा |
सारेण प्रवर्तितव्यमिति ॥ १५२ ॥ सेन० ४ उल्ला० । एकादशमुहूर्ता एकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागा संवच्छरादि-संवत्सरादि-पुं० । संवत्सराणामादिः संवएतावत्प्रमाणा एते एकयुगान्तर्वर्तिनोऽभिवद्धितमासाः ष- त्सरादिः । संवत्सराणामादितिथौ,सू०प्र०१ पाहु०। . प्टिरते सूर्यमासाः एकषष्टिरेते ऋतुमासा द्वाषष्टिरेते चन्द्र
संवच्छरिय-सांवत्सरिक-त्रि० । संवत्सरे भवस्सांवत्सरिकः । मासाः सप्तपष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा
वार्षिक विशेकायद्यकं वर्ष प्रतिदिनं क्रियते, यथा-संवत्सरषट्पञ्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भज्य
पर्यन्तं तीर्थकृतः प्रव्रज्यावसरे दीयते दानम् । आ० चू०१ ते, द्वादशभिश्च भागे हृते चतुश्चत्वारिंशदधिकसप्तशत
अ० प्रा०म० । संवत्सरस्यान्ते सांवत्सरिकम् । वर्षान्तोसंख्याः ७४४ पतेऽभिवतिसंवत्सराः, अशीत्यधिकस
द्भवे, प्रव० ३ द्वार। प्तशतसंख्याः ७८० एते आदित्यसंवत्सराः, त्रिनवत्यधिकसप्तशतसंख्याः ७६३ एते ऋतुसंवत्सराः, षडुत्तराष्ट्र
संवच्छरियपडिकमण-सांवत्सरिकप्रतिक्रमण-न० । पर्युषशतसंख्याः ८०६ पते चन्द्रसंवत्सराः, एकसप्तत्यधिकाष्टश- णापर्वान्तप्रतिक्रमणे, कल्प०१ अधि०१ क्षण। ('काउस्सतसंख्याः ८७१ नक्षत्रसंवत्सराः, तदा णमिति वाक्यालङ्का- ग्ग' 'पज्जुसणा' शब्दयोरनयोर्व्याख्या ) रे एतेऽभिवर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादि- संव-संवर्त-पुं०। नगररोधके, वृ०३ उ० । संवतॊ नाम यत्र काः समपर्यवसिता श्राख्याता इति वदेत् , अवोंक क- नगजलदर्गादिषु यहां ग्रामाणां जनः संवर्तीभृय तिष्ठति।ज्ञा० स्यापि कतिपयमासाधिकत्वेन युगपत् सर्वेषां समपर्यव
१७०१अाभयत्रस्तजनसमवाये,उत्त०३४अणचौरधाटीभयेन सानत्वासम्भवात् । सम्प्रति यथोक्नमेव चन्द्रसंवत्सरपरि
बहवो ग्रामनायकाधिष्ठिता एकत्र स्थिताः सवर्तः । वृ०३ उन माणं गणितभेदमधिकृत्य प्रकारद्वयेनाह-'ता नयट्ठाए'
जाले, श्रा०म० १ अ० । वातविकुर्वणानिवर्तन्ते ! संवइत्यादि 'ता' इति पूर्ववत् , नयार्थतया परतीथिकानामपि
तकवातमुपसंहरन्तीति भावः । रा०। सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरस्त्रीएयहोरात्रशतानि चतुष्पञ्चाशदधिकानि हापष्टिभागा अहोरात्रस्येत्या
संवदइत्ता-संवर्त्य-अव्य० । एकत्र स्थाने न्यस्येत्यर्थे, औ०। दिगख्यात इति वदत् , याथातथ्येन पुनश्चिन्त्यमानश्च
स्था । संकोच्ये, स्था०२ ठा० ४ उ०। न्द्रसंवत्सरस्त्रीणि रात्रिन्दिवशतानि चतपश्चाशदधिकानि संवट्टण-संवर्तन-न० । विनाशने, अनु । मार्गमिलनस्थाने, पञ्च च मुहूर्ता एकस्य च मुहूर्तस्य पञ्चाशत् द्वापष्टिभागा शा०१०२० । संक्षपण, आचा०१०८०६उ०। इत्यवंप्रमाण श्राख्यात इति वदेत् , तत्राहोरात्रपरिमाण- 'संवट्टण अचित्ते सुवराणे कुंडलाइकरणं' नि० चू० १ उ० । मुभयत्रापि तावदेकरूपं , ये तूपरितना द्वादश द्वापष्टिभा
संवदृणिग्गय-संवर्तनिर्गत-त्रि०। मासमायोग्यक्षेत्रान्निर्गत्य गा रात्रिन्दिवस्य ते मुहर्तकरणार्थ त्रिशता गुण्यन्ते , जातानि त्रीणि शतानि पट्यधिकानि ३६० , तेषां द्वाप-! संवत्त स्थितपु.
संवत्त स्थितेपु. बृ०३ उ० । एया भागो न्हियते, लब्धाः पञ्च मुहूर्ताः, शास्तिष्ठन्ति प-संवट्टमेह-संवर्तमघ--पुं० पुष्कलसंवर्तके मेघे, आव०१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org