________________
संच्छर
या भागो हियते, लब्धाः पञ्चमुहूर्त्तास्ते प्रागुक्तेषु । अयोदशसु मुहूर्त्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादृश, शेषापञ्चाशद्वाभागा मुहस्य पिचपद पञ्चाशत्सप्तषष्टिभागा मुहूर्तस्य ते त्रैराशिकेन द्वाषष्टिभागा एवं क्रियन्ते यदि सप्तषष्ट्रया द्वाषष्टिभागा लभ्यन्ते ततः षट्पञ्चाशता सप्तषष्टिभागैः कियन्तो द्वाषष्टिभागा लभ्यन्ते -राशित्रयस्थापना ६७ । ६२ । ५६ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि चतुस्त्रिंशच्छतानि द्वासप्तत्यधिकानि ३४७२, तेषामादिराशिना सप्तषष्ट्या भागो हियते, सम्धा एकपञ्चाशद्वाषष्टिमायाः ते च प्राक्रेषु पञ्चाशति द्वाषष्टिभागेष्वन्तः प्रक्षिप्यन्ते जातमेकोतरं शतं १०१, ततस्तन्मध्ये भिवर्धितसंवत्सरसत्काः उपरितना अष्टादश द्वाषदिमागाः प्रतिप्यन्ते जातमेकोनविंशत्यधिकं शतं द्वापष्टि भागानाम् ११६, शेषास्तिष्ठन्ति पञ्चपञ्चाशत् द्वाषष्टिभागस्य सप्तषष्टिभागाः । । द्वाष्टया द्वाषष्टिभागैरेको मुद्द
•
"
सम्ध, समावादश मुर्गेषु मध्ये प्रतिप्यते जाता एकोनविंशतिर्मुहूर्त्ताः १६, शेषाः सप्तपञ्चाशत् द्वाषष्टिभागा अवतिष्ठन्ते इति ता से एमित्यादिपरिमाविषय प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, रात्रिन्दिवपरिमाएस्य त्रिंशता गुढ्ने तदुपरि शेष मुहूर्तप्रक्षेपे च यथोक्तमुद्र - परिमाणसमागमात् या केवइ वे' इत्यादि ता इति पूर्ववत् कियता रात्रिदिवपरिमाणे तदेव नोयुगं युप्राप्तमाख्यातमिति वदेत् ? कियत्सु रात्रिन्दिवेषु प्रक्षितेषु तदेव मोयुगं परिपूर्ण युगं भवतीति भावः । भगवानाह - 'ता अतीसमित्यादि महाविशद् रात्रिन्दियानि इश • मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्करो द्वाषष्टिभागा एकं च द्वापष्ठभाग सप्तषष्टिधा छित्वा तस्य सत्का द्वादश चूर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तमाख्यातमिति यदेत् एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तत् नोथुगं परिपूर्ण युगं भवति इति भाषः सम्प्रति तदेव नोगे परिमाणात्मकं यावता मुहूर्त्तपरिमाणेन प्रक्षिप्त प रिपूर्ण युगं भवति तद्विषयं प्रश्नसूत्रमाह-'ता से ण' मित्यादि सुगमं भगवानाह - 'ता इक्कारसे' त्यादि, इदं चाष्टात्रिंशतो रात्रिन्दिवानां त्रिंशता गुणनेन शेषमुहूतीदिप्रक्षेपे च ययां भवति भावार्थश्वायम् एतावति परिमाणे प्र पिप्लेमा मोयुगमुपरिपरिपरिमा गं भवतीति । सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहूर्तपरिमाणंच प्रतिपिपाश्र्ववनसूत्रापाहता तेइत्यादि सुगमम् अधुना समस्येव मुहगतापभागपरिज्ञानार्थ] प्रश्नसुषमाता से य' मित्यादि सुगमम् भगवानाह - 'ता चोत्तीस ' मित्यादि, रामधिकृत्य सुगमम् भाषार्थस्त्वयम् चतुष्पश्चा शन्मुहूर्त्त सहस्राणां नवशताधिकानां द्वापष्ट्या गुणनं क्रियते ततो यथांशा द्वाषष्टिभाग संख्या भवतीति ।
9
Jain Education International
( २३५ ) अभिधान राजेन्द्रः ।
"
सम्पति दासी चन्द्रन्द्रादि) संवत्सरः सूर्य (यदि संवत्सरण सह समादिः समपर्यवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति
ता कता गं एते आदिचचंदसंबरा समादीया समय
संच्छर
अवसिया आहितेति वदेजा १, ता सट्ठि एए आदिवमासा बावट्ठि एतेए चन्दमासा, एस से श्रद्धा छ खुत्तकडा दुबालसभयिता तीसं एते आदिश्वसंवच्छरा एक्कतीसं एते चंद संच्छरा, तता गं एते आदिच्चसंबच्छरा समादीया समपञ्जवसिया श्राहिताति वदेजा। ता कता गं एते आदिचउदसक्खता संवच्छ समादीया समपनवसिया आहितेति वदेआ १, ता सट्ठि एते आदिवा मासा एगई एते उडुमासा बाबा एते चंदमासा सच एते नक्खता मासा, एस यं श्रद्धा दुपालन खुकडा दुबालस भविता स एते आदिचा संपच्छरा एम एते उसंबध बाब एते चंदा संवछरा स ते नक्खसंवरा, तताणं एते श्रादिच उडुचंद गक्खत्ता संवच्छरा समादीया समपजवनिया आहितेति वदेजा। ता फ ता यं एते अभिवमादिषउदराक्खता संबच्छरा समादी या समपअवसिता माहितेति वदेजा ?, ता सचाव मासा सत्तय अहोरता एकारस य मुहुत्ता तेवीसं बाब ट्ठिभागा मुहुत्तस्स एते अभिवद्धिता मासा सट्ठि एते प्रादिमासा एग एते उडुमासा बावट्ठि एते चंदमासा सस एते नक्खत्तमासा, एस गं श्रद्धा छप्पष्मसतखुतकडा दुबालस भविता सचसता चोचाला एते अभिवद्वित्ता संवच्छरा, सत्तसता असीता एते सं आदिचा संबच्छरा सतसता तेगउता एते यं उबरा अनुसता बहुतरा एते गं चंदा संवछरा, एकसचरी अनुसया एए गं नक्सा संतता यं एते अभिवङ्गितच्या दिखउडुचंदनवसता संबद्धरा समादीया समपञ्जवसिया माहिति वदेजा, ता यताए गं चंदे संच्छरे तिरिय चउप्पले राईदियसते दुबालस य बावद्विभागे राईदियस्स श्रहितेति वदेजा, ता अहातचे थं चंदे संबद्ध तिथि पउप्पए राईदिसते पंच व मुहचे पश्याच बावट्टिभागे मुमुत्तस्स आहितेति वदेजा । ( सू०७४ )
'ता कया ण' मित्यादि, सुगमं, भगवानाह 'ता सट्ठि' मि. त्यादि, ता इति पूर्ववत्, पते-- एकयुगवर्तिनः षष्टिः सूर्यमालाः पतेच एकयुगान्तर्वर्तिन एव द्वान्द्रमासाः एतावती श्रद्धा पद्कृत्वः कियत - षभिर्गुण्यते ततो द्वादशभिर्भश्यते द्वादशभिश्च भागे - हृते त्रिंशदेते सूर्य संवत्सरा भवन्ति एकत्रिंशदते चन्द्रसंवत्सराः, तदा पतायति कालेतिक्रान्तं पंत आदित्यचन्द्र संवत्सराः समादयः समप्रारम्भाः समपर्यवसिताः समपर्यवसाना श्राख्याता इति वदेत् समप र्यवसान । किमुक्कं भवति ?- एते चन्द्रसूर्यसंवत्सराः विवक्षि तस्यादौ समाः -- समप्रारम्भप्रारब्धाः सन्तस्तत श्रारभ्य पिसाने समयमाना भवन्ति तथाहि--एक स्मिन् युगे प्रयश्चन्द्रसंवत्सरा ही चाि
For Private & Personal Use Only
www.jainelibrary.org