________________
संवास अभिधानसजेन्द्रः।
संत्रास गच्छइ, असुरे नाममेगे रक्खसीहिं सद्धिं संवासं गच्छइ० | होंति समणाण वसित दोसा किं-पुणेमारणिगिणिा८७ ४-५ । चउबिहे संवासे पलत्ते, तं जहा-असुरे नाममेगे उभभो दिट्ठमदिवे, दिपियारे य भवे खोमो । असुरीए सद्धिं संवासं गच्छह असुरे नागमेगे मणुस्सीए आयपरउभये दोसा,वितिए भंग न कप्पती बितियं४८८ सद्धिं संवासं गच्छइ०४-६ । चउबिहे संवासे परमत्ते; तं विहसुद्धदव्वदाणं, अद्धाणादिसु वएति एगत्थ । जहा-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छदार- एमेव ततियभंगे, अद्धाणे उवस्मयं तु लभे ॥ ४८६ ॥ क्खसे नाममेगे माणुस्सीए सद्धिं संवासं गच्छइ०॥
"चउबिहे संवास" त्यादि कण्ट्यं नवरं स्त्रिया सह संव- खड्डादिमज्झे समणी, सावयभयचिट्ठणादीसु ॥४६॥ सन-शयनं संवासः, द्यौः-स्वर्गस्तद्वासी देवोऽप्युपचाराद्
एमेव चरिमभंगे, दोसा जयणा सुदप्पमादीहिं । द्यौस्तत्र भवो दिव्यो वैमानिकसंबन्धीत्यर्थः । असुरस्यभवनपतिविशेषस्यायमासुर एवमितरौ,नवरं राक्षसो-व्यन्त
सभयम्मि मज्झेसमणी,निरवाए मरगतो एति॥४६१॥ रविशेषश्चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् दुहतो वाघातो पुण, चउत्थभंगम्मि होति नायव्यो । भवन्ति । स्था०४ ठा०४ उ० । (संवास संभोगः 'संभोग'शब्द- एमेव य परपक्खे, पुब्बे अवरम्मि य पदम्मि ॥४६२॥ ऽस्मिन्नेव भागे २०६ पृष्ठे निषिद्धः।) षण्ढकः कलीयो वातिक
दुहतो वाघायम्मी, पुस्तो समणा तु मागतो समणी । इति प्रयो न कल्पन्त संवासयितम् । वृ० ४ उ०१प्रक०।
खुडाहि भणावेंति, कज्जे देयं ति दावेति ।। ४६३ ।। स्था० । प्राधाकर्मभोक्तृभिः सहैकत्र संवसने, पिं० । (आधाकर्मभोक्तृभिः सह संवासात् शुद्धाहारभोज्यपि श्रा- बितियभंगे समणीण उवधिवाघातो। ततियभंगे सधाकर्मभोजी द्रष्टव्य इति श्राधाकम्म' शब्दे द्वितीयभागे मणाण वचसा विभंगेसिमे दोसा । संचारते गाहा । पढम२१६ पृष्ठे गतम् ।)
भंगे उभये वि संचरिते वीसत्थादि पालावादिया य दोसंचलस्य सचेलिक्या सह संवासे प्रायश्चित्तम्--
सा किं पुण बितियततिय उभयणिगिन्ने य सविसेसा दोसा।
संजतो संजती वा चिंतेति-दिटुं अदिटुं मे अंगादाणादि - जे भिक्खू सचेले सचेलियाणं मज्झे संवसइ संवसंतं वा
सागारिया दिट्ठिपयारेणं चित्तक्खोभो भवति, खुभित्रो साइजइ ॥१६४॥ जे भिक्खू सचेले अचेलियाणं मज्झे सं- अणायारपडिसवणं करेजा । दुहओ वा गाहा । पुव्बद्धं कंवसइ संवसंतं वा साइजइ।।१६शाजे भिक्खू अचेले सचेलि
ठं, परपक्खो गिहत्थिअन्नतिथिणीना तसु एवं चव चउयाणं मज्झे संवसइ संवसंतं वा साइजइ॥१६६॥ जे भिक्खू
भंगो दोसा य बत्तब्वा । एगतर उभयपक्खे वा विवित्ते व
स्थाभाव खंडगपत्तदज्झचीवरहस्थपिहणादि जयणा काथव्वा अचेले अचेलियाणं मज्झे संवसइ संवसंतं वा साइजइ।१६७ सावयभयादीसु य संजाओ मज्झे छोढुं ठाणानी चतज्जा दुसंचला संजता सचेलाश्री संजतीश्रो चउभंगसूत्रं व्या- हतो वि अवेलाण पंथे इमा गमणे विही। दुहा वा गाहा । ख्ययं । चउसु वि भंगसु चउगुरुं तवकालपरिसिद्ध । अग्गतो साहू गच्छति पिटुतो समणीभो,जति संजतीश्रो किंगाहा
चि वत्तवाश्रो खुडेहि भणावेति । जं किंचि देयं तं पिखुहिं
चेव ववावेति ।सभए पण पिट्रो अग्गतो पासतो वा संजया जे भिक्खू य सचेलो, ठाणनिसीयणतुयट्टणं वा वि।।
गच्छति न दोसो । वियच उत्थेसु भंगेसु सवपयत्तण सबेतिजइ चलाणं, सो पावति प्राणमादीणि ॥४८४॥ जतीण वत्था दायव्वा । वीसत्थादी दोसा, चतुद्देमम्मि वनिया जे तु ।
गाहाते चव निरवसेसा , सचलमज्झे अचेलस्स ।। ४८५ ॥ समणाणं जो उ गमो, अट्ठहि सुत्तेहि वस्मितो एसो। कंठा।
सो चेव निरवसेसो, वत्तव्यो होइ समणीसं ॥ ४६४ ॥ कारणे वसेज
चउरो संजतिसुत्ता चउरो गिहत्यन्नतिथिणीपसु एते अट्ट। वितियपदमणप्पज्झे, गेलएणुवसग्गरोहगट्ठाणे । संजतीण वि संजतेसु चउरो सुत्नागिहत्थन्नतित्थीपसुबडसमणाणं असतीए, समणी पन्चाविते चेव ॥ ४८६ ॥| रो एसेव विवज्जासो दोसा य वत्तव्वा । नि० चू०११ उ० । अणप्पज्झ वसन्ज । गिलाण पडियरंतो बसेज्ज । उबसम्गे
नायकमनायकं वा संवासयति- . वा जहा सो रायकुमारो संगुत्तो रोहए या एक्कवसही ल- जे भिक्खणायगंवा प्रणायगं वा उवासगं बा-अणुवाखा, अलद्धाण पडियन्ना वा । संजयाण असति संजतिब-। सहीए वसेजा। अहवा दो विचम्म श्रद्धाण पवित्रा घ- -
। सगं वा अंतो उवस्सयस्स अद्धं रातिए-कसिणं वा रायं संसज्जा । अथवा समणाण असती ते समणीहिं भाया पिया वासावेइ संवासावंतं वा साइजइ ।। १२ । जे भिक्खू तं वा पव्वाविना सो वसेज्जा।
न पडियाइक्खेइ ण पडियाइक्खंतं वा साइलइ ॥ १३ ॥ गाहा
णायगा स्वजनो अणायगो-अस्वजनः उवासगो-श्रावकः एमेव वितियभंगे, कंतारादीसु उवहिवाघातो।
इयरी अणुवासगो अद्धं रानीए दो जामा, वा विकप्पेण ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org