________________
(२३२) मंबच्छर अभिधानराजेन्द्रः।
संबच्छर प्रति पर्यवसानसमयं पृच्छति-'ता से णं' इत्यादि , ता पर्यायः शुद्धः, स्थितानि पश्चात् सप्तमुहर्तशतानि पञ्चषइति पूर्ववत् , स प्रथमश्चान्द्रसंवत्सरः किं पर्यवसितः- एपधिकानि मुहानामेकमुहर्तगताश्च द्वाषधिभागाः पश्चनकिं पर्यवसान पाण्यात इति वदेत् ,भगवानाह-'ताजे पतिः एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्ठिभागा: ण ' मित्यादि , यो द्वितीयस्य चान्द्रसंवत्सरस्यादिः-पा- । ७६५ । १५ । २५ । तत एतेभ्य एकोनविंशत्या मुहूदिसमयस्तस्मादनन्तरो यः पुरस्कृतः-प्रतीतसमयः स प्र- तैरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वापष्टिभाथमचान्द्रसंघत्सरस्य पर्यवसानं-पर्यवसानसमयः, 'तं समय गैरेकस्य च द्वापष्टिभागस्य त्रयस्त्रिशता सप्तपष्टिभागैः पुण्यः चण' मित्यादि, तस्मिश्चान्द्रसंवत्सरपर्यवसानभूते समये शुद्धः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि षट्चत्वारिचन्द्रः केन नक्षत्रेण सह योगं युनक्ति-करोति ? , भगवा- शदधिकानि एकस्य च मुहर्सस्य एकपश्चाशत् द्वाटभागा नाह-'ता उत्तराहि' इत्यादि , बह द्वादशभिः पौर्णमासी- एकस्य च द्वापष्टिभागस्यैकोनषष्टिः सप्तषष्टिभागाः ७४६ । भिश्चान्द्रः संवत्सरो भवति, ततो यदेव प्राक् द्वादश्यां पौ- ५१ ॥ ५६ । ततो भूयोऽप्येतस्मात् सप्तभिर्मुहर्तशतैश्चतुश्चत्वार्णमास्यां चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं रिंशदधिकैरेकस्य च महतस्य चतुर्विशत्या द्वापएिभागैरेकचोक्तं तदेवान्यूनातिरिक्रमत्रापि द्रष्टव्यम् ,तथैव गणितभा- स्य च द्वाषष्टिभागस्य षट्पटया सप्तषष्टिभागैरश्लेषादीबना कर्तव्या , एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि निश्रा पर्यन्तानि शुद्धानि, स्थितौ पश्चाद् द्वौ मुहायकस्य भावनीयानि यावत्प्राभृतपरिसमाप्तिः, नवरं गणितभावना च मुहूर्तस्य पइविंशतिभषष्टिभागा एकस्य च द्वापष्टिभाक्रियते-तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विशतितमपौर्ण- गस्य षष्टिः सप्तषष्टिभागाः २ । २६ । ६० । आगतं द्वितीमासीपरिसमाप्तौ , तत्र ध्रुवराशिः षट्पष्टिमुहर्ता ए- यचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य द्वाचत्वाकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य च रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाष्टिभाद्वापष्टिभागस्य एकः सप्तपष्टिभागः ६६-५-१ इत्येवं गा एकस्य च द्वापष्टिभागस्य सप्त सप्तपष्टिभागाः शषाः. प्रमाणश्चतुर्विशत्या गुण्यते, जातानि पञ्चदश शतानि चतु- तथा तृतीयाभिवद्धितसंज्ञसवत्सरपरिसमाप्तिः सप्तत्रिंशता रशीत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वापष्टिभागानां पौर्णमासीभिस्ततो ध्रुवराशिः ६६ । ५। १ । सप्तत्रिंशता विशत्युत्तरं शतमेकस्य च द्वापष्टिभागस्य चतुर्विंशतिः गुण्यते, जातानि मुहूर्तानां चतुर्विशतिः शतानि द्वाचत्वासप्तपष्टिभागाः १५८४ । १२० । २४ । तत एतस्मा- रिंशदधिकानि द्वापष्टिभागानां च पश्चाशीत्यधिकं शतं सप्तदष्टभिः मुहत्तशतैरकानविंशत्यधिकैरेकस्य च मुहूर्तस्य पष्टिभागाः सप्तत्रिंशत् २४४२ । १८५ । ३७ ।तत एतभ्योऽटी चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य मुहत्तशतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य षट्पट्या सप्तपष्टिभागैरेकः परिपूर्णी नक्षत्रपर्यायः चतुर्विंशतिषष्टिभागा एकस्य च द्वापटिभागस्य पदपतिः शुद्धयति , ततः स्थितानि पश्चात्सप्त मुहूर्त शतानि पश्च- सप्तपष्टिभागा इत्यकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा पएपधिकानि मुहर्सगतानां च द्वापष्टिभागानां पश्च- शाध्यते, ततः स्थितानि पश्चादष्टौ मुहर्त शतानि चतुरुत्तनवतिरेकस्य च द्वापष्टिभागस्य पश्चविंशतिः सप्तपष्टि- राणि मुहर्तसत्कानां च द्वापष्टिभागानां पञ्चत्रिंशदधिकं शतम् भागाः ७६५ । १५ । २५ । ततो 'मूले सत्तेव चोयाला' एकस्य च द्वापष्टिभागस्य एकोनचत्वारिंशत्सप्तपष्टिभागाः । इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंशदधिकैर्मुहूर्तशतैरे- ८०४ । १३५। ३६ । तत एतेभ्यः सप्तभिमहतशतश्चतुःकस्य च मुहर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वाप- सप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य टिभागस्य पट्पष्टया सप्तपष्टिभागरभिजिदादीनि मूलप- च द्वाषष्टिभागस्य पदपटया सप्तपष्टिभागैरभिजिदादीनि पूर्वायन्तानि नक्षत्राणि शुद्धानि, ततः स्थिताः पश्चात् द्वा- पाढापर्यन्तानि नक्षत्राणि शुद्धानि , स्थिताः पश्चादेकत्रिविंशतिमुहर्ता एकस्य च मुहूर्तस्याष्टो द्वांपष्टिभागा शन्मुहर्ता एकस्य च मुहूर्नस्याटचत्वारिंशद् द्वापटिभागा एएकस्य च द्वापष्टिभागस्य पदविंशतिः सप्तपष्टिभागाः
कस्य च द्वापष्टिभागस्य चत्वारिंशसप्तपटिभागाः ३१ । ॥ २२।८।६६॥ तत आगतं द्वितीयचान्द्रसंवत्सरस्य ४८।४। तत आगतं तृतीयाभिवतिसंशसंवत्सरपर्यवपर्यवसानसमय पूर्वाषाढानक्षत्रस्य सप्त मुहर्ता एकस्य च सानसमये उत्तरापाढानक्षत्रस्य त्रयोदश महर्ता एकस्य च महतस्य त्रिपञ्चाशद् द्वापष्टिभागा एकस्य द्वापष्टि- महतस्य त्रयोदश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य भागस्य एकचत्वारिंशत् सप्तपष्टिभागाः शेषाः, तदानी सप्तविंशतिः सप्तपष्टिभागाः, शपाः, तदानी च सूर्येण च सूर्यण युक्तस्य पुनर्वसोर्टाचत्वारिंशद् मुहर्ता एकस्य सम्प्रयुक्तस्य पुनर्वसुनक्षत्रस्य द्व। मुर्ती एकस्य च मुहर्तस्य च मुहूर्तस्य पश्चत्रिंशत् द्वापष्टिभागा एकस्य च द्वाष- पदपञ्चाशद द्वापष्टिभागाः, एकं च द्वापाएभाग सप्तपष्टिधा प्टिभागस्य सप्त सप्तपष्टिभागाः शेपाः, तथाहि-स एव छित्त्वा तस्य सत्काः पटिश्चूर्णिका भागाः शेषाः, तथाहिध्रुवराशिः।६६।५।२ । चतुर्विशत्या गुणिना जातानि पञ्चद- स एव ध्रुवराशिः ६६।५।१। सप्तत्रिंशता गुपयन, जाश शतानि चतुरशीत्यधिकानि मुहानां मुहर्तगतानां च द्वा- तानि मुहर्तानां चतुर्विंशतिः शतानि द्वाचवारिशदधिकानि पएिभागानां विंशत्युत्तरं शतम् पकस्य च द्वापष्टिभागस्य च- मुहर्तसत्कानां च द्वापष्टिभागानां पश्चाशीधिकं शतम्। ए. तुर्विंशतिः सप्तपष्ठिभागाः।।१५८४॥ १२०।२४। तत एतस्माद- कस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तष्टिभागाः २४४२ । एभिः शतैरे कोनविंशत्यधिकैमुहानामकस्य च मुनस्य १८५ । ३७ । तत एतम्यः पूर्ववत् सकलनक्षत्रपर्यायपरिचतुर्विशत्या द्वापष्टिभागैरकस्य च द्वापष्टिभागस्य पटपट्या माणं द्विगुणं कृत्वा शोध्यत स्थितानि पश्चादी मुवनशता. सप्ततिभागः ।।८१६ । २४ । ६६ । एकः परिपूर्णी नक्षत्र-: नि चतुरुत्तगणि मुहत्तसकानां द्वापष्टिभागानां पञ्चत्रिश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org