________________
संवच्छर अभिधानराजेन्द्रः।
संवच्छर दधिकं शतम्, एकस्य च द्वापतिभागस्य एकोनचत्वारिंशत्स-। टिभागस्य एकोनविंशतिः सप्तषष्टिभागाः । ७५८ । १२७ । तषष्टिभागाः८०४ । १३५ । ३६ । ततो भूय एतेभ्य एकोन- १६ । ततः सप्तभिः शतैश्चतुश्चत्वारिंशदधिकैमुहर्तानामेकविंशत्या मुहूर्तरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषण- स्य च मुहर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वापभागैरकस्य च द्वापटिभागस्य प्रयस्त्रिंशता सप्तपष्टिभागैः टिभागस्य पदमष्टया सप्तपष्टिभागैरश्लेषादीन्यापर्यन्तानि पुष्यः शुद्धः , स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चा- नक्षत्राणि शुद्धानि , स्थिताः पश्चात् पञ्चदश महा एकशीत्यधिकानि मुहूर्तसत्कानांच द्वाषधिभागानां द्विनवतिरेक स्य च मुहूर्तस्य चत्वारिंशद् द्वाषष्टिभागाः एकस्य च द्वापस्य च द्वाषधिभागस्य षट् सप्तपष्टिभागाः ७८५६२। ६ । हिभागस्य विंशतिः सप्तष्टिभागाः । १५ । ४० । २०1, तततो भूयोऽप्यतेभ्यः सप्तभिर्मुहर्सशतैश्चतुश्चत्वारिंशदधिकै- तागतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वाष- अस्य एकोनत्रिशन्मुहूर्ता एकस्य च मुहूर्नस्य एकविंशटिभागस्य पदपथ्या सप्तपष्टिभागैरश्लेषादीनि प्रापर्यन्ता. तिद्वापष्टिभागा एकस्य च द्वावष्ट्रिभागस्य सप्तचत्वारिंशनि शुद्धानि, स्थिताः पश्चान्मुहूर्ता द्वाचत्वारिंशत् एकस्य च सप्तपष्टिभागाः शेषा इति, पञ्चमाभिवतिसंवत्सरपर्यवमुहर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त स- सानं च द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये , ततो यदेसटिभागाः ४२ । ५। ७ । तत आगतं तृतीयाभिवर्द्धितसं- व प्राक द्वापष्टितमपौर्णमासीपरिसमाप्तिसमय चन्द्रनक्षत्रशमेव-सरपर्यवसानसमये सूर्येण सह संयुक्तस्य पुनर्वसोद्वी योगपरिमाण सूर्यनक्षत्रयोगपरिमाणं चालं तदेवान्यूनातिरिमुहविकस्य च मुहूर्नस्य षट् पञ्चाशद् द्वापष्टिभागा एकस्य क्लमत्रापि द्रव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यच द्वापष्टिभागस्य षष्टिश्चूर्णिका भागाः शषाःतथा चतुर्थचा. प्रज्ञप्तिटीकायामेकादशं प्राभृतं समाप्तम् । न्द्रसंवत्सरपर्यवसानमकोनपञ्चाशत्तमपौर्णमासीपरिसमाप्ती,
तदेवमलमेकादशं प्राभृतम् , सम्प्रति द्वादशमुच्यते-तस्य ततः स एव ध्रुवराशिः ६६ । ५॥ १॥ एकोनपञ्चाशता गुण्यते,
चायमाधिकारः , यथा 'कति संवत्सरा भवन्ति ' तद्विजातानि मुहूर्तानां द्वात्रिंशच्छतानि चतुरिंशदधिकानि
षय प्रश्नसूत्रमाहमुहूर्तसत्कानां च द्वापष्टिभागानां द्वे शते पञ्चचत्वारिंशदधिके, एकस्य च द्वापष्टिभागस्य एकोनपञ्चाशत् सप्तपष्टि- ता कति ण संवच्छरा आहिताति वदेजा ?, तत्थ खलु भागाः ३२३४ । २४५ । ४६ । तत एतस्मात् , प्रागुक्तं सक- इमे पंच संबच्छरा पण्णता, तं जहा-णक्वते चंदे उलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते, ततः स्थि
आदिच्चे अभिवाहिते, ता एतेसि णं पंचएहं संवच्छतानि सप्त शतानि सप्तसप्तत्यधिकानि मुहर्तानां मुहर्तसस्कानां च द्वाषष्टिभागानां सप्तत्यधिकं शतम् , एकस्य च द्वा
राणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिषष्टिभागस्य द्विपञ्चाशत् सप्तषष्टिभागाः ७७७ । १७०।
मुहत्तेणं ती०२ अहोरत्तेणं मिजमाणे केवतिए राइंदियग्गेणं ५२ । ततः सप्तभिः शतैः चतुःसप्तत्यधिकैर्मुहूर्तानामेकस्य आहितेति वदेज्जा ?, ता सत्तावीस राइंदियाई एक्कवीस च मुर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभाग- च सत्तविभागाराइंदिअस्स राइंदिअग्गेण आहितेति वदेजा स्य षट्पष्टया सप्तपष्टिभागैर्भूयोऽभिजिदादीनि पूर्वापाढापर्य
ता से ण केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता · तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात्पश्च मुहूर्ता एकस्य च मुहूर्तस्य एकविंशति षष्टिभांगा एकस्य च द्वापष्ट्रि
अट्ठसए एकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे भागस्य त्रिपञ्चाशत्सप्तपष्टिभागाः५।२१ । ५३ । तत श्रा- मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेजा, ता एएसि गं गत चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य
अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य
केवतिए राइंदियग्गणं आहिताति वदेजा ?, ता तिरिण चत्वारिंशद् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्द
सत्तावीसे राइंदियसते एक्कावन्नं च सत्तट्ठिभांग राइदियस्स श सप्तपष्टिभागाः शेषाः , तदानीं च सूर्येण सह युक्तस्य पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहर्ता एकविंशतिषष्टिभा
राइंदियग्गेणं आहितेति वदेज्जा , ता से णं केवतिए गा मुहर्तस्य एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य मुहुत्तग्गेणं आहितेति वदेजा ?, ता णव मुहुत्तसहस्सा सत्काः सप्तचत्वारिंशच्चूर्णिका भागाः शेषाः , तथाहि- अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तट्ठिभास एव ध्रवराशिः एकोनपश्चाशता गुण्यते , गुणयित्वा च मे महत्तस्स महत्तग्गेण आहितात वदज्जा । ततः प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते , स्थितानि सप्त मुहर्तशतानि सप्तसप्तयधिकानि
(सू० ७२४) मुहूर्तसत्कानां च द्वापष्टिभागानां सप्तत्यधिकं शतमेकस्य 'ता कइ संवच्छारा' इत्यादि, ता इति पूर्ववत्, कति संवत्सरा च द्वापष्टिभागस्य द्विपञ्चाशत्सप्तपष्टिभागाः ७७७ । १७०। भगवन् ! त्वया श्राख्याता इति बदत?, भगवानाद्द-'त५२ । , तत एतेभ्य एकोनविंशत्या मुद्द्तरकस्य च मुह- त्रेत्यादि, तत्र-संवत्सरविचारविपये खल्विम पञ्च संतस्य त्रिचत्वारिंशता द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य वत्सराः प्रज्ञप्ताः, तद्यथा-' नक्षत्त ' त्यादि, पदैकदेशे त्रयस्त्रिंशता सप्तपष्टिभागैः पुष्यः शुद्धः , स्थितानि पश्चा- पदसमुदायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंमुहर्तानां सप्त शतानि अष्टापञ्चाशदधिकानि मुहर्त सत्का- वन्सर अादित्यसंवत्सरोऽभिवर्द्धितसंवत्सरः । एतपांच पनां च द्वापष्टिभागानां सप्तविंशत्यधिकं शतम् ,एकस्य च द्वाप ञ्चानामपि संवत्सगाणां स्वरूप प्रांगोपवर्णितम् , ' ता पए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org