________________
(२३१) संवच्छर अभिधानराजेन्द्रः।
संवच्छर खलु इमे पंच संवच्छरे पएणत्ता, तंजहा-चंदे,चन्दे, अभि. | णक्खत्तेणं जोएति , ता पुणध्वसुणा, पुणव्वसुस्स दो चडिते, चंदे, अभिवतिते । ता एतेसि णं पंचएहं संवच्छराणं । | मुहुत्ता छप्पमं बावट्ठिभागा मुहुत्तस्स बावविभाग पढमस्स चंदस्स संबच्छरस्स के आदी माहितति वदेजा, च सत्तद्विधा छेत्ता सट्ठी चुरिणया भागा सेसा । ता ता जेणं पंचमस्स अभिवड्डितसंवच्छरस्स पजवसाणं से णं एएसि ण पंचएहं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स पढमस्स चंदस्स संवच्छरस्स आदी प्रणतरपुरक्खडे समए, के आदी आहितेति वदेजा, ताजेणं तच्चस्स अभिवतीसे णं किं पञ्जवसिते आहितेति वदेजा ?, ता जेणं दो-| ड्डितसंवच्छरस्स पञ्जवसाणे से णं चउत्थस्स चंदसंवच्छचस्स आदी चंदसवंच्छरस्स से णं पढवस्स चंदसंवच्छर रस्स आदी प्रणतरपुरक्खडे समये, ता से णं किं पजपअवसाणे अणंतरपच्छाकडे समये । तं समयं च णं चंदे वसिते आहितेति वदेजा, ताजेणं चरिमस्स अभिकेणं णक्खत्तेणं जोएति?, ता उत्तराहिं प्रासादाहिं,उत्तराणं वडियसंवच्छरस्स आदी से ण चउत्थस्स चंदसंवच्छरस्स प्रासादाणं छदुवीस मुहुत्ता छदुवीसं च बावविभागा मुहु- पञ्जवसाणे अणंतरपच्छाकडे समये , तं समयं च णं चंदे तस्स बावविभागं च सत्तद्विधा छित्ता चउप्पमं चुरिण- केणं नक्खत्तेणं जोएति?,ता उत्तराहिं आसाढाहि, उत्तराणं या भागा सेसा, तं समयं सूरे केणं णक्खत्तेणं जो-| भासाहाणं चत्तालीसं मुहुत्ता चत्तालीसं चबा(ब)सद्विभागा एति ?, ता पुणब्बसुणा, पुणब्वसुस्स सोलस मुहुत्ता मुहुत्तस्स बावविभागं च सत्तद्विधा छेत्ता चउसट्ठी चुअट्ठ य बावट्ठिभागा मुहुत्तस्स बावट्ठिभाग च सत्तट्ठिहा लिया भागा सेसा । तं समयं च णं सूरे केणं णक्खत्तेणं छेत्ता वीसं चुएिणया भागा सेसा । ता एएसि णं पंच- जोएति ? , ता पुणब्वसुणा, पुणव्वसुस्स अउणतीसं एहं संवच्छराणं दोच्चस्स णं.चंदसंघच्छरस्स के आदी मुहुत्ता एक्कवीसं बावट्ठिभागा मुहुत्तस्स बावविभागं आहितेति वदेज्जा १, ताजे णं पढमस्स चंदसंव- च सत्तद्विधा छेत्ता सीतालीसं चुलिया भागा सेसा, ता च्छरस्स पञ्जवसाणे से गं दोच्चस्स ण चंदसंवच्छरस्स एतेसि णं पंचएहं संवच्छराणं पञ्चमस्स अभिवट्टि आदी प्रणतरपुरक्खडे समये , ता से णं किं पञ्जवसिते | तसंवच्छरस्स के आदी आहिताति वदेजा ?,ता जे णंचआहितेति वदेजा, ताजे णं तच्चस्स अभिवड्डियसं- उत्थस्स चंदसंवच्छरस्स पज्जबसाणे से णं पंचमस्स अवच्छरस्स आदी से णं दोच्चस्स संवच्छरस्स पञ्जवसाणे भिवतिसंवच्छरस्स आदी अणंतरपुरक्खडे समये । ता-- अणंतरपच्छाकडे समये । तं समयं च ण चंदे केणं ण- से णं किं पञ्जवसिते माहितेति वदेजा १, ता जे णं पढक्खत्तणं जोएति ? , ता पुब्बाहि आसाढाहिं , पुब्वाणं मस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्डित-- प्रासादाणं सत्त मुहुत्ता तेवमं च बावडिभागा मुहुत्तस्स संवच्छरस्स पञ्जवसाणे अणंतरपच्छाकडे समये । तं सबावविभागं च सत्तद्विधा छेत्ता इगतालीसं चुमिया मयं च णं चंदे केणं णक्खत्तणं जोएति !, ता उत्तराहिं भागा सेसा, तं समयं च ण सूरे केणं णक्खत्तण जो- आसाढाहिं, उत्तराणं चरमसमये , तं समयं च णं सूरे एति ? , ता पुणध्वसुणा, पुणव्यसुस्स ण ब्रायालीस केण णक्वत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स णं ए-- मुहत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च कवीस मुहत्ता तेतालीसं च बावट्ठिभागे मुहुत्तस्स बावट्ठिसत्तद्विधा छेत्ता सत्त चुमिया भागा सेसा। ता एतेसि भागं सत्तट्ठिधा छेत्ता तेत्तीस चुएिणया भागा सेसा। ण पंचएहं संबच्छराणं तच्चस्स अभिवतिसंवच्छरस्स
। (सू० ७१)॥ एकारसम पाहुडं समत्तं ॥ के आदी आहिताति वदेजा, ता जेणं दोच्चस्स चंदसं- 'ता कहं त' इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेवच्छरस्स पजबसाण से णं तच्चस्स अभिवहितसंव- ण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत् ?, च्छरस्स आदी प्रणतरपुरक्खडे समए । ता से णं किं भगवानाह-'तत्थ खलु' इत्यादि, तत्र-संक्रसरविचारपज्जवसिते आहितेति वदेजा, ता जे णं चउत्थस्स
विषये खल्विमे पश्च संवत्सराः प्राप्ताः , तद्यथा-चन्द्रश्च
न्द्रोऽभिवर्धितः चन्द्रोऽभिवर्धितः , एतेषां च स्वरूप प्राचंदसंबच्छरस्स आदी से णं तच्चस्स अभिवतिसंवच्छ- गेवापदर्शितम् । भूयः प्रश्नयति-'ता एएसिगा' मित्यादि, रस्स पञ्जवसाणे अणंतरपच्छाकडे समए । तं समयं ता इति पूर्ववत् , एतेषां पञ्चानां संवत्सराणां मध्ये प्रथचणं चंद केणं नक्खत्तेणं जोएति', ता उत्तराहिं मस्य चान्द्रस्य संवत्सरस्य क आदिराण्यात इति वदेत् ?, आसाढाहिं उत्तराणं आसाढाणं तेरस मुहत्ता तेरस य
भगवानाह-'ता ज ण ' मित्यादि, यत् पाश्चत्ययुगवर्तिनः
पञ्चमस्याभिवर्द्धितसंवत्सरस्थ पर्यवसानं-पर्यवसानसमयः बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता
तस्मादनन्तरं पुरस्कृती-भावी यः समयः स प्रथमस्य चसत्तावीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं, न्द्रसंवत्सरस्यादिः , तैवं प्रथमसंवत्सरस्यादितिः । स
समता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org