________________
( २३० ) अभिधान राजेन्द्रः ।
बच्छर
मेकविंशत्युतरं शतं चतुर्विंशत्युत्तरभागानाम्, एतावद भिवर्द्धितमासपरिमाणम्, तथा चोक्तम्
" श्राइथो खलु मासो, तीसं श्रद्धं च सावणो तीसं । चंदो एगुणतीस, बिसट्ठिभागा य बत्तीसं ॥ १ ॥ नक्खत्तो खलु मासो, सत्तावीसं भवे अहोरत्ता । साय एकवीसा, सत्तट्ठिकपण छेपण ॥ २ ॥ अभिवडिओ य मासो, एक्कतीसं भवे अहोरता । भागसयमगषीसं, बउवीससएण छेपणं ॥ ३॥” सम्प्रतिपतैरेव पारूपं युगं प संवत्सरात्मकं मासानधित्व प्रमीयते । तत्र युगं प्रादित स्वरूपं यदि सूर्यमासैर्विभज्यते ततः षष्टिः सूर्यमासा युगं भवति तथाहि मासे साहोरात्रा युगे बाहोरात्रासामष्टादश शतानि त्रिंशदधिकानि भवन्ति । कथमेतदवसी यते इति चेत् उच्यते- इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्जितसंवत्सरी, एकैकस्मिश्च चन्द्रसंवत्सरेऽहोरात्राणां श्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति द्वादश च द्वाप ष्टिभागा अहोरात्रस्य ३५४ है तत एतत् त्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वाषष्ट्यधिकानि २०६२
"
शिष्य द्वाष्टिभागा अहोराषस्य में अभिपतिसंय सरे व पकेकस्मिन् अहोरात्राणां त्रीणि शतानि शीत्यधिकानि चत्वारिंशद्वापडिया अहोरात्रस्य ( तत एतद् द्वाभ्यां गुण्यने जातानि सप्तषष्ट्यधिकानि सप्तशतान्यहोरात्राणां पट्टिशतिश्च द्विषप्रभागा अहोरात्रस्य त देयं चन्द्रसंवत्सरचयाभिवर्द्धित संवत्सरद्वयाहोरात्रमीलने त्रिशदधिकान्यहोरात्राणामष्टादश शतानि सूर्यमासस्य च पूर्वोक्तरीत्या सार्द्धशिदोराचमानतेति तेन मांगे कृते स्पष्टमेव पटेलोभः । तथाहि श्रष्टादशशत्यास्त्रिंशदधिकाया अधकरणाय द्वाभ्यां गुणने षष्यधिका पदत्रिंशच्छती त्रिंशतश्चार्धीकरणाय द्वाभ्यां गुणने पष्टिः, एक एकपतेन पूर्वोरा भागे वे लभ्यंत पष्टिः तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थितम् । सावनस्य तु मासा एकषष्टः, त्रिंशद्दिनमानत्वाद् तस्य त्रिंशदधिकाया श्रष्टादशशत्यास्त्रिंशता भागे एकपटेर्लाभात् । चन्द्रमासा द्विपकोनविंशत्या अहोराचैरेको भागैरधिकमांसा, मदिनानां तैर्मागे च द्वामात् कथम् ?, त्रिंशदधिकाया श्रष्टादशशत्या द्विषष्टिभागकरणार्थ गुणकारे एकं लक्षं त्रयोदश सहस्राणि षष्ट्यधिकमेकं शतम् ११३१६६, चन्द्रमासस्यापि भागकरणाय द्विपट्या प कति गुणाति शिधिकाया अष्टादशशत्या भावः, तया भक्ते पूर्वोक्तराशी द्वापर्भा वात् चन्द्रमासा द्वापष्टिरिति । नक्षत्रमासाः सप्तषष्टिः, कथमिति चेत्, नक्षत्रमासस्तावत् सप्तविंशत्या श्राहारा
कविंशत्या च सप्तष्टमार्थः) तत्र सविंशतिरोरात्राः सप्तपटिभागकरणार्थ सप्तपट्या गुण्यन्तं जातान्यश दश शतानि नवोत्तराणि १८०६, तत उपरितना एकविंशतिः सप्तषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि २०३०, युगस्यापि सम्बन्धिनका प्रादशशतप्रमाणा अहोरात्राः सप्तुपच्या गुण्यन्त, जात ए
Jain Education International
संपर
कोलः द्वाविंशतिः सहस्राणि पद शतानि दशोत्तराणि १२२६१० तेषामष्टादश मासकसषष्टिभागरूपैर्भागो हियते लब्धाः सप्तषष्टिर्भागाः ६७ । तथा यदि युगमभिपतिमासैः परिभज्यते तद अभिवर्द्धितमासा युगे भवन्ति सप्तपञ्चाशत् सप्त रात्रिन्दिवानि एकादश मुइस एकस्य च मुहूर्त्तस्य द्वाषष्टिभागास्त्रयोविंशतिः, तथाहि मितिमा सपरिमाणमेकशिरहोरामा कविशा
"
शतं चतुर्विशत्यधिकशत भागानामहोरात्रस्य तत एकत्रिंशदहोरात्राश्चतुर्विंशत्युत्तरशत भागकरणार्थे चतुर्विंशत्युत्तरेस शतेन गुरुयन्ते जातान्यष्टानि चतुश्चत्वारिंशद धिकानि २०४४ तत उपरितनमेकविंशत्युत्तरं शतं भागा तत्र प्रक्षिप्यते, जातान्ये कोनचत्वारिंशच्छताति पञ्चषश्यधिकानि३२६५, यानि युगे आहोराचाणामाद शतानि - दधिकानि १०३० साबितुर्दशत्युत्तरेण तेन जाते शक्तिः सहस्राणि शतानि वयधिकानि २६२० तत तेषामेकोनचत्वारिपपश्यधिकैरभिवर्द्धितमाससत्पतुर्विंशत्युतरशतभागरूपेर्भागो हियते लब्धाः सप्तपञ्चाशन्मासाः ' शेषाणि तिष्ठतिन तानि पशोत्तरात २२५ तेषामहाराश्रानयनाय चतुर्विंशत्यधिकेन शतेन भागो न्हियते लब्धानि सप्त रात्रिन्दिवानि शेषास्तिष्ठन्ति चतुर्विंशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिर्भागैरेकस्य च भागस्य चतुर्मिशभा भवति तथाहिएकस्मिन्नहोरात्रे त्रिंशम्मुहूर्त्ता अहोरात्रे च चतुर्विंशत्युसरं शतं भागानां कल्पितमास्ते, ततस्तस्य चतुर्विंशत्युत्तरशतस्य त्रिंशता भागे हृते लब्धाश्चत्वारो भागाः एकस्य व भागस्य सत्काश्चत्वारस्त्रिंशद्भागास्तत्र ञ्चचत्वारिंशद्भागैरेकस्य च भागस्य सत्कैब्धतुर्दशभिरिंखशद्भागैरेको सन्धाः परिको भागः, एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः । किमुक् भवति ? - षट्चत्वारिंश त्रिशद्भागा एकस्य भागस्य सरकाः शेषास्तिष्ठन्ति ते च किल मुहूर्त्तस्य चतुर्विंशत्युत्तरशतभागरूपास्ततः पचत्वारिंशतश्चतुर्विंशत्युत्तरशतस्य प पिते धार्त्तस्य द्वाभागात्रयोविंशतिः । उक्तं चैतदन्यत्रापि -
प
"तत्थ पडिमियमाणे पंच मारोदि* सम्बगशिपाई । मासेहि विभजंता, जइ मासा होति ते वोच्छं ॥१॥"
' तत्थे सि तत्र पंचहि मारोहिं ' तिपञ्चभिर्माने-मानसंवत्सरेः प्रावासरेरादित्यचन्द्रादिभिरित्यर्थः पूर्वगति: प्राकृतिसंख्यातस्वरूप प्रतिय माने प्रतिमाने मासूर्यादिमाः शेष सुगमम् । "आणखी मासा उस होत गट्ठी । चंद्रेण उ बावट्ठी. सत्तट्ठी होति नक्खते ॥ १ ॥ सतावरणं मासा, समय राईदिया हूँ श्रभिवंडे । इक्कारस य मुद्दत्ता, विभागाय तेवीसं ॥ २ ॥ " सू० प्र० १० पाहु० । यथा' संवत्सराणामादिर्वक्लव्य इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहते राणामादी आहिलेति वदेजा है, तथ
For Private & Personal Use Only
"
6
www.jainelibrary.org