________________
संलेहाशा
संखेहषा
अभिधानराजेन्द्रः। पेचावि सुहो भावो,वासिमतिलतिल्लनाएणं ॥१६१२॥ सीहाइहि अभिभूभो, पायवगमणं करेइ थिरचित्तो । एष एव बोधिलाभो वर्तते । शुभभावयलेन वासनामाम
माउम्मि पहुप्पंते, विभाणिउं नवरं गीभत्थो॥१६२०॥ ाच एष जीवस्य प्रेत्यापि-जन्मान्तरेऽपि शुभो भावो भव- सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरति वासिततिलतैलज्ञानेन,तेषां हि तैलमपि सुगन्धि भवती- चित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थः ति गाथार्थः।
उपक्रममिति गाथार्थः। संलिहिऊणऽप्पाणं, एवं पञ्चप्पणिन्तु फलगाई। संघयणाभावाभो, इभ एवं काउँ जो उ असमत्थो । गुरुमाइए असम्म, खमाविऊ भावसुद्धीए ॥१६१३॥ सो पुण थेवयरागं, कालं संलेहणं काउं ।। १६२१ ॥ संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्ययं फलकादि
सहननाभावात् कारणादेवमेतत्कर्तुं योऽसमर्थः पादप्रातिहारिकं गुर्वादींश्च सम्यक समयित्वा यथाई भाव
पगमनं, स पुनः स्तोकतर कालं जीवितानुसारेण संलेखना शुद्धथा संवेगेनेति गाथार्थः ।
क्वत्वेति गाथार्थः। (पं०व०) (इकिनीमरणव्याख्यानम्
'इंगिणिमरण' शब्दे द्वितीयभागे ५३२ पृष्ठे गतम् ।) उबबूहिऊण सेसे, पडिबद्धं तम्मि तह विसेसेण ।
भत्तपरिमाए वि हु, आपब्वजं तु विअडणं देइ । धम्मे उज्जमिअव्वं, संजोगा इह वियोगंता ॥१६१४॥
पुब्धि सीअलगो विहु, पच्छा संजायसंवेगो ॥१६२६।। उपबृह्य ‘शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान् , 'त
भक्तपरिक्षायामपि-तृतीयानशनरूपायाम् आप्रवज्यमेवस्मिन् स्वात्मनि तथा विशेषेणोपा, धमें 'उद्यमितव्यम् ।
प्रवज्याकालादेवारभ्य विकटनां ददाति, पूर्व शीतलोऽपि यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपबंधेति परलोकं प्रति पश्चात्तत्काले संजातसंधेगः-उत्पन्नसंवेग गाथार्थः।
इति गाथार्थः। अह वंदिऊण देवे, जहाविहिं सेसए अ गुरुमाई ।
वजह असंकिलिलु, विसेसो खवर भावणं एसो। पच्चक्खाइत्त तो, तयंतिगे सब्वमाहारं ॥१६१५॥ | उलसिअजीवविरियो. तो प्रभाग
उन्नसिअजीवविरियो, तमो अाराहणं लहइ।।१६२७॥ अथ वन्दित्वा देवान्-भगवतो यथाविधि-सम्यग् शेषां- | वर्जयति च 'संक्रिष्टाम्' अशुओं विशेषतो नवरं भावनामेषः श्व गुर्बादीन वन्दित्वा,प्रत्याख्याय ततः तदनन्तरं तदन्तिके | यथोक्तानशनी उजसितजीवधीर्यः सत्संवेगात् ततश्चागुरुसमीपे सर्वमाहारमिति गाथार्थः ।
राधनां लभते-प्रामोतीति गाथार्थः । समभावम्मि वि अप्पा,सम्म सिद्धंतभणिश्रमग्गेण । कंदप्पदेवकिब्बिस-अभिओगा आसुरा य संमोहा । गिरिकंदरं तु गंतुं, पायवगमणं अह करेइ ॥१६१६॥ एसा उ संकिलिट्ठा, पंचविहा भावणा भणिया।।१६२८।। समभावे स्थितात्मा स सम्यक् सिद्धान्तोक्लेन मार्गेण | कान्दर्पिकी, कैस्विषिकी, आभियोगिकी, आसुरी, संमोहनी निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमेव
च । कन्दर्यादीनामियमिति सर्वत्र भावनीयम् । एषा तु सक्ति करोति । पादपसमान उन्मेषाद्यभावादिति गाथार्थः।।
प्टा पश्चविधा भावना भणिता, तत्तत्स्वभावाभ्यासोभाषनेति
गाथार्थः। सव्वत्थापडिबद्धो,दण्डाययमाइठाणमिह ठाउं ।
जो संजो वि एआ-सु अप्पसत्थासु बट्टइ क्रईचि । जावजीवं चिट्ठइ, णिच्चिट्ठो पायव समाणो ॥१६१७॥ सर्वत्राप्रतिबद्धः समभावात् , दण्डायतादिस्थानमिह स्थि
सो तब्बिहेसु गच्छइ, सुरेसु भइभो चरणहीणो॥१६२६।। त्वा स्थण्डिले यावज्जीवं तिष्ठति महात्मा निश्चटः
यःसंयतोऽपि सन् व्यवहारत एताखप्रशस्तासु भावपादपसमान, उन्मेषाद्यभावादिति गाथार्थः ।
नासु वर्त्तते कथंचिद्भावप्राधान्यात्स तद्विधेषु गच्छति
सुरेषु-कन्दर्पादिप्रकारेषु भाज्यश्चरणहीनः सर्वथा तत्सपढभिल्लुगसंघयण, महाणुभावा करिति एवमिणं ।
ताविकलो द्रव्यचरणहीनश्चेति गाथार्थः । एमं सुहभावचित्र, णिच्चलपयकारणं परमं ॥१६१८॥ प्रथमसंहनेनेति योगतः महानुभावा-ऋषयः कुर्वन्त्ये- कंदप्पे कुकुइए, दवसीले आधि हासणपरे । वमेतदनशनं प्रायः शुभभाव एव, नान्ये, निश्चलपदकारणं विम्हावितो अ परं, कंदप्पं भावणं कुणई ॥ १६३० ।। परमं , निश्चलपदं, मोक्ष इति गाथार्थः।
कन्दर्पवान् कन्दर्पः एवं कौत्कुच्यः द्रुतदर्पशीलश्चापि णिव्याघाइयमेश्र, भणियं इह पक्कमाणुसारेणं । हासकरश्च, तथा विस्मापयंश्च परान् कान्दप्पी भावना संभवइ अइअरं पिहु,भणियमिणं वीरागेहिं।।१६१६।। करोतीति गाथार्थः। नियाघातवदेतत्पादपगमनं भणितम् । इह प्रक्रमानुसारेण
कन्दर्पवान् कान्दी भावनां करोतीत्युक्तं स च यथा हेतुना संभवति चतरदपि-सव्याघातवदेतत्, भरिगतमिदं
करोति तथाहवीतरागैस्तीर्थकररिति गाथार्थः।
कहकहकहस्स हसणं, कंदप्पो अणिहमा य संलावा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org