________________
संलेहणा
संलेहा
भभिवानराजेन्द्रः। कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥ १६३१॥ | धार्याणां ' गुरूणां सर्वसाधून सामान्येस, भाषमाणोऽवर्णम
लाघारूपं तथा मायी सामान्येन यः स कैरिधिकी भावना 'काकहकहस्से' ति“अन्यत्रापि सुपो भवन्ति" इति
तद्भावाभ्यासरूपां करोतीति गाथार्थ।। वतीयार्थे षष्ठी, कहकहकहेन हसन्त महासस्यर्थः । तथा कन्दर्पः-परिहासः स्वानुरूपेण अनिभूताच संलापाः,
बानाऽवर्णमाहगुर्जादिनाऽपि निष्ठुरखकोक्त्यादयः, तथा कन्दर्पकथाकथ- काया वया य ने चिम, चेव पमायअप्पमाया य । नं-कामकथाग्रहः, तथा कन्दप्पोपदेशो विधानद्वारेणेष कुर्षि- मोस्खाहियारिमाणं, जोइसजोणीहि किं फ१६३७। ति शंसा च प्रशंसा च कन्दर्पविषया यस्य स कम्पवान्
कायाः-पृथिव्यादयः, व्रतानि-प्राणातिपातनिवृत्त्यादीनि , क्षेय इति गाथार्थः।
तान्येव भूयो भूयः, तथा त एव प्रमादाः-मद्यादयः, अप्रकौत्कुच्यवन्तमाह
मादाश्च तद्विपक्षभूताः तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, भूमुहणयणाइएहि, वयणेहि अ तेहि तेहि तहचिट्ठ। तथा मोक्षाधिकारिणां-साधूनां ज्योतिषयोनिभ्यां-ज्योति
षयोनिप्रवृत्तिभ्यां किं कृत्यं, न किञ्चिद्भवहेतुत्वादितिशाकुणइस जह कुकुभं चिन,हसइ परो अप्पणा अहसं१६३२
नावर्णवावा, इह कायादय पब यत्नेन परिपालनीया इति । भ्रमुखनयनादिभिर्देहावयवैर्वचनैश्च तैस्तैहासकारकैः तथा
तथा तदुपदेशः उपाधिभेदे तन्मा भूद्वि राधनेति ज्योतिःशाचेष्टां करोति कचित् तथाविधमोहदोषाद् यथा कुकु- खादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया चमेष-गात्रपरिस्पन्दवत् हसति परः-तद्दष्टा, आत्मना - भावनीयमिति गाथार्थः ।। हसन् , अभिभिन्नमुखराग इव य एवंविधः स कौत्कुच्यवा
कैवल्यवर्णमाह दारंनिति गाथार्थः
सव्वे विण पडिवोहे इ, णयाऽविसेसेस देइ उवएस । द्रुतदर्पशीलमाह
पडितप्पइण गुरूण वि,आयो इह णिटिअट्ठो उ।१६३०॥ भासह दुअं दुअंग-च्छई अदप्पिस व्व गोविसो सरए।
सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिनव वा सब्बडुअदुअकारी,फुट्ट व ठिो वि दप्पेणं ।।१६३३॥ विशेषेण ददात्युपदेशमपि तु गम्मीरगम्भीरतरदेशना
भेदन, तथा परितप्यते न गुरुभ्योऽपि दानादिना भास्तामभाषते द्रुतं द्रुतमसमीक्ष्य संभ्रमाद् वेगाद् गच्छति च द्रुतं
भ्यस्य शातः सन्नवमिति निष्ठितार्थ एवालौकिको गर्दा शद्रुतमेव, 'दर्पित इब' वर्णोद्धर इव 'गोवृषभो' बलीबर्दविशेषः |
ब्द एष इति कैवल्यवर्मवादः । नाभव्याः, काकटुकप्रायाश्च शरदि काल तथा सर्वद्रुततकारी असमीच्यकारीति यावत् भव्याः केनचित्प्रतिबोध्यन्ते उपायाभावादिति सर्वानपि न तथा स्फुटतीव तीवोद्रेकविशेषात् स्थितोऽपि 'वण' कुत्सि- प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं गुणगुरुत्यातबलरूंपण य इत्थंभूतः स द्रुतदर्पशील इति गाथार्थः । व गुरुभ्यो न परितप्यते साधुनिष्ठितार्थ इति गाथार्थः । हासकरद्वारमाह
धर्माचार्यावर्णमाहवेसवयणेहि हासं, जणयंतो अप्पणो परेसिं च । जचाइहिं अवमं, विहॉसइ वट्टइ णयावि भोवाए । अह हासणे त्ति भमइ,घयणोव्व छले णिअच्छंतो।१६३४। अहिओ छिद्दप्पेही, पगासवाई अणणुलोमो॥१६३६।। बेषवचनैस्तथा चित्ररूपैहासं जनयनात्मनः परेषां च द्रा- जात्यादिभिः सद्भिरसद्भिर्वा अवर्णमश्लाघारूपं विभाषणामथ हासन इति भएयते, हासकर इत्यर्थः ।' घतने इव' ते अनेकधा ब्रवीति , वर्तते नवाप्यवपाते-गुरुसेवावृत्ती भाण्ड इव 'छलानि' छिद्राणि 'नियच्छन्निति' गाथार्थः। तथा अहितः छिद्रप्रेक्षी गुरोरेव प्रकाशवादी-सर्वसमक्षं तविस्मापकद्वारमाह
घोषवादी अननुलोमः-प्रतिकूल इति धर्माचार्यावर्णवादः । सुरजालमाइएहि, तु विम्हयं कुणइ तन्विहजणस्स ।।
जात्यादयो धकारणमत्र गुणाः कल्याणकारणं, गुरु परिभवा
भिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः । तेसु ण विम्हियइ सयं, आहट्टकुहेडएसुं च ।। १६३५ ॥
साध्ववर्णमाह दारं'सुरजालादिभिस्तु'इन्द्रजालिको विस्मयं करोति चित्तवि
अविसहणाऽतुरियगई,अखाणुवित्ती अवि गुरूण पि । भ्रमलक्षण तद्विधजनस्य-बालिशप्रायस्य, तेष्विन्द्रजालादिषु न विस्मयते विस्मयं स्वयं न करोत्यात्मना श्रा
खणमित्तपीइरोसा, गिहिवच्छलगा य संचइया।।१६४०॥ इत्तकुहटकेषु च पुनस्तथाविधग्राम्यलोकप्रतिबद्धेषु यः स
अविषहणा न सहन्ते कस्यचिदपि तु देशान्तरं यान्ति । विस्मापक इति गाथार्थः । उक्का कन्र्दपा भावना। .
अन्वरितगतयो मन्दगामिन इत्यर्थः । अननुवर्तिनः स्वप्रकृतिकैल्विपिकीमाह
निष्ठुराः अपि तु गुरुमपि प्रत्यास्तामन्यो जनः, तथा क्षणमा
त्रप्रीतिरोषाः तदेव रुपास्तदेव तुष्टा गृहिवत्सलाश्च स्वभावेन नाणस्स केवलीणं, धम्मायरियाण सव्वसाहणं ।।
संचयिनः सर्वसंग्रह परा इति साध्ववर्मवादः। इहाविषहणाः हासं अवठमाई, किबिसियं भावणं कुणइ ॥१६३६॥ परोपतापन, अत्वरितगतय ईयादिरक्षार्थमननुवर्तिनः अशानस्य-श्रुतरूपस्य 'केवलितां' वीतरागाणां 'धर्मा- संयमापेक्षया, क्षणमात्रमीतिरांपाः अल्पकषायतया, गृहिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org