________________
संलेहणा
एअस्स पहावेगं पालिअंतस्य सह पवतेणं । जम्मंतरे व जीवा, पार्वति दुक्खदोगच्चं ।। १५६७॥
एतस्य प्रभावेण धर्मयानस्य पाल्यमानस्य सदा-सर्व्वकालं प्रयत्नेन विधिना जन्मान्तरेऽपि जीवाः प्राणिनः प्राप्नुपन्ति न किमित्याह-दुःखप्रधानं दीर्गवं दुर्गतिभावमिति गाथार्थः ।
(२२१) अभिधानराजेन्द्रः ।
चिंतामणी अवो, एयमपुच्चो व कप्परुक्खो ति । एवं परमो मंतो, एवं परमामयं एत्थ || १५६८ ।। चिन्तामणिरपूर्वोऽचिन्त्यमुक्तिसाधनादेतद्धर्मयानम्, अपूर्वकल्पवृक्ष इत्कल्पित फलदानात् एतत्परमो मोरागादिविषघातित्वात् एतत्परमामृतमत्रामरणाबन्ध्यहेतुत्वादिति गाथार्थः ।
"
"
इच्छेचडि गुरुमाईयं महानुभावासं । जेसि पहावे, पक्षं तह पालिश्रं चैव ॥ १५६६।।
इच्छामि वैषावृत्यं सम्यग् गुर्यादीनां महानुभावानाम थादिशब्दात्-सहायसाधुग्रहः, येषां प्रभावेणेदं धर्मयानं प्राप् मया, तथा पातितं चैवाविघ्नेनेति गाथार्थः ।
तेसि णमो तेसि णमो, भावेण पुणे पुणेो वि तेसि णमो । अणुवक पर हिअरया, जे एयं दिति जीवाणं ॥१६०० || तेभ्यो नमः, तेभ्यो नमः, भावेन अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रियक्यम् अनुपहतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्म्मयानमिति गाथार्थः ।
नो इत्तो हिश्रम, विजइ वणे वि भव्वजीवाणं । जाइ अवि अजओ, उत्तरणं भवसमुद्दाओ ।। १६०१ ।। नातो धर्मयानाद्धितमन्यद्वस्तु विद्यते भुवनेऽपि त्रेलोक्ये. पि भव्य जीवानाम्, कुत इत्याह-जायते श्रत एव धर्मयानाद्यत उत्तरणं भवसमुद्रादिति गाथार्थः ।
एत्थ उ सव्वे ठाणा, तहतसंजोगदुक्खसयकलिया । रोदाबंधा अर्थात सव्वा पावा ।। १६०२ ।। अत्र तु भयसमुद्रे सर्वाधिखानानि देवलोकादीनि तथान्यसंयोगदुःखशत कलितानि योगावसाने विमानादीनि संयो. मदुत्वानीति प्रतीतम्, पानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा पापान्यशोभनानीति गाथार्थः । किं एत्तो कट्टर, पत्ताणं कहिंचि मणु जम्मम्मि । जं इत्थवि होइ रई, अर्थतं दुक्खफलयमि ॥१६०३ ।।
Jain Education International
किमतः कष्टतरमन्यत्प्राप्तानां कथंचित्कृच्छ्रेण मनुजजन्मन्यपि यदत्रापि भवति रतिः संसारसमुद्रे श्रत्यन्तं दुःखफलदे यथोभ्यायादिति गाधार्थः ।
भावनान्तरमाह
"
तह चे सुमभाचे भाव संवेगकारए सम्मं । पचपगन्मभूए, प्रकरण नियमासुफले ।। १६०४ ॥ ५६
संहा तचैव सूक्ष्मभावान निपुणपदार्थान् भावयति संवेगकारकान्प्रशस्त भाव जनकान् सम्यग् विधानेन प्रवचनगर्भभूतान् सारभूतानित्यर्थः, अकरण नियमादिशुद्धफलान्- आदिशब्दा दनुबन्धासपरिग्रह इति गाथार्थः ।
परसावजच्चावण - जोएणं तस्स जो सयं चाश्रो । संवेगसारगुरुमो, सो अकरण खियम रहेऊ ।। १६०५ ।। परसावद्यच्यावनयोगेन व्यापारेण तस्य यः स्वयं त्यागः सावद्यस्य किंभूत इत्याह- संवेगसारगुरुः- प्रशस्तभावप्रधानः सत्याग कर नियमबरहेतुः पापा करावय तुरिति गाथार्थः ।
परिमाणं पुण्दावरजोगसंग जं तं । हेमघडत्थाणी, सयाऽवि श्रिमेण इट्ठफलं ॥। १६०६ ॥ परिशुद्धमान समयशुद्धं पूर्वापरयोगसंपत् त्रिकोटी शुद्धं तत् हेमघट स्थानीयं वर्त्तते, सदाऽपि नियमेनेष्टफलमपवर्गसाधनानुबन्धीति गाथार्थः ।
जं पुरा अप्पडिस, मियमबघडतुन्नमोतयं येमं । फलमिचसाहगं चित्रण साणुबंधे सुहफलम्मि || १६०७॥ यत्पुनरपरि समयनीत्या गृन्मयघटतुल्यमसारं दि तत् शेयं फलमात्र साधकमेव, यथा कथंचिन्न सानुबन्धे शुभफले इतरवदिति गाथार्थः ।
धम्मम्मि अ अरे, सुमेगाभोगसंगए विति । आहेण च सव्वे, गरहापडिवक्खभावेण ॥। १६०८ ॥ धर्मे चातिचारानपवादान् सूक्ष्मान् स्वल्पान् अनाभोगसँगतानपि कथंचिदोघेन त्यजति सर्वान् सूत्रनीया प्रतिपद्यभावेन हेतुनेति गाथार्थः ।
सो चैव भावणाओ, कयाइदुल्ल सिविर परिणामो । पावर सेटिं केवल - मेव मश्र णो पुणो मरई || १६०६ ।। सचैव भावनाः सकाशात् कदाचितपरि णामः संप्राप्नोति श्रेणि तथा केवलम् । एवं मृतकेवलाया न पुनर्द्धियते कदाचिदपीति गाथार्थः । जर वि न पावद सेटि तदाऽपि संवेगभावखाजुतो ।
मेरा सुलदर, तहा य जियधम्मबोदि १६१० यद्यपि न प्राप्नोति श्रेणि कथमपि संवेगभावनायुक्तः, यन्नियमेन सुगतिं लभते अन्यजन्मनि, तथा जिनधर्म्मबोधि च लभत इति गाथार्थः ।
एतदेषाद
जमिह सुहभावणाए, अइसयभावेण भावियो जीयो । जम्मंतरेऽवि जायइ, एवंविभावजुत्तो ।। १६११ ।। यत् यस्मादिद शुभभावनया अतिशयभावेन भाषितो जीवा सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्तश्च शुभभावयुक्त इति गाथार्थः ।
एसे बोहिलाभो, सुहभाववलेण जो उ जीवस्स ।
For Private & Personal Use Only
www.jainelibrary.org