________________
संभोग
शय्यातरपिण्डं भुञ्जते अस्माभिः कथमप्यपरोधवशादप्रीत्या प्रथमालिका भुक्का, एवं श्रुत्वाऽऽचार्योऽपि श्रविचिन्त्य य हि संभोग तं करोति तदा तसूत्रं पतति ।
( २१०) अभिधानराजेन्द्रः ।
तथा चाह भाष्यकारः
नवघरकवोतपविसण, दोयहं नेमित्ति जुगव पुच्छा य । मोस्स घराई, पविसध नेमित्ति भराई ॥ ४८ ॥ आसागम पढमा, भोत्नु लजाऍ गंतु गुरुकहणं । सो जा करेज वीसे, संभोगं एत्थ सुतं तु ॥ ४६ ॥
नयोयोः कपोतानां प्रविशनं ततो द्वयोरपि गृहस्वामिनमित्तिको भगतयोग्यस्य प्रविशताम् । तौ च प्रविष्टावन्यदा आदेशानां प्राघूर्णकानामागमस्ततो यास्तदूगुहिकस्य चटदिकगृहं प्रविष्टस्य गृहात्मालिका श्रानीता तां लज्जया भुक्त्वा ततो निर्गत्य गुरुसमीपं गत्वा गुरोः कथनं, स यद्यविचार्य विष्वक्संभोग तं करोति । तदा श्रत्र सूत्रमापतितं द्रष्टव्यम् । अत्र विचारो यदि तावित्वरं गृहपरिव] कृतवती तदा स जम्मूमुद्दिको शुध्यातर एव अथ यावत्कथिकस्तदा जम्बूगृहिक एव शय्यातरः ।
' धम्मिय 'ति अस्य व्याख्यानमाहधम्मितो देउलं तस्स, पालेइ जइ भयो । सोप संपट्टियं तत्थ लर्ड देखा जईस उ ॥ ५० ॥ किंचित् तत् धार्मिक पालयति, स च यतीनां भद्रकस्ततः संवद्धितमप्रकूरं तस्मिन् शय्यातरगृहे लब्धं साधूनामामी ददाति अत्रापि तथैव प्राकागमनं धार्मिकात् मथमालिका नयनमित्यादि सर्वे तथैव वाच्यम् ।
तस्य शय्यातरस्य
,
و
'गुलवाणिय' इत्यस्य व्याख्यानम्वाणियय गुलं तत्थ, विकिरांतो उ दंतए । तत्थ मो बाहिरे हुजा, अर्ड कच्छपुडेण वा ॥ ५१ ॥ शय्यातरगृहे स्थितो गुडवणिक् स तत्र गुडं विक्रीणन् साधूनां ददातियतरस्यापरिकायामामानि ततः पुरेाहित्यात समा च्छति स चाटन् यदा तदा वा साधूनां भिक्षां ददाति । ततः प्राचूर्णकागमनमित्यादि विभाषा ।
तथैव ' इरितोपलिप्तेः' इत्यस्य व्याख्यानम् — हरितोलिता कया सेजा, कारणे ते व संठिया ।
Jain Education International
पसज्झा वसहिपालस्स, चेइयड्डा गणागए ॥ ५२ ॥ छिन्नानि वा हरितानि, छगणेन वसतिरधुनोपलिप्ता कृता, हरितानि तत्र परिसादितानि । तस्थामधुनोपलिताय पातितेषु वा हरितेषु साधवः कारणेन स्थिताः । श्रथवा पूर्वस्थितानां चैत्यवन्दनार्थ गए निर्गते पश्चात् वसतिपालस्य प्रसह्य बलात्कारेणोपलिप्ता कृता, हरितानि च पातितानि श्रत्रा क्सरे प्राघूर्णकाः समागतास्ते वसतिं दृष्ट्रा चिन्तयन्ति प्रतिच्या आचार्यस्य कथितम्। तेन यद्यपि चार्य विसंभोगः क्रियतं तदा श्रत्र सूत्रोपनिपातः ।
संभोग
' दीपों वे ' त्यस्य व्याख्यानम् - छिमाणि वा वि हरिताणि, पविट्ठो दीवएण वा । कमकजरस पहुडे, सो वि जाये दिये दिये ॥ ५२ ॥
यस्यां शय्यायां संयताः स्थिताः तत्र शय्यातरः केनापि कारन प्रदोषपकेन सह प्रषिस्ततो येन कार्ये समागतस्तत्कार्य कृत्वा निर्गतः, दीपस्तत्रैव विस्मृतः, तत्र च तस्मिन् दिवसे सांभोगिकाः समागताः । स च प्राघूर्णका बृद्दत्तरः शय्यातरस्य कृतकार्यस्य विस्मृतं दीपं जानाति दिने दिने सती दीपः कियते तथा गुरोः प्राघूर्यकेन कथितं स च विचिन्त्य विसंभोगं कृतवान् । अत्राप्यधिकृतसूत्रस्योपनिपातः ।
एतानि सन्ति तानि कारणानि । श्रत्र प्रायश्चित्तविधिमाह
दट्टु साह लहुओ, वीसु करेंताण लहुग आणादी । अद्धानिग्गयादी, दोहं गणभंडणं चैव ॥ ५४ ॥ यो सन्ति कारणान्यवेिष्य गुरोर्निवेदयति तस्य प्राय लघुको मासः कथितेऽपि यद्याचार्या न विवेचयन्ति श्रवि बेच्य च विसंभोगं कुर्वन्ति तदा तेषां विष्वक कुर्वतां चत्वारो लघुकाः । न केवलं प्रायश्चित्तं किं त्वाशाभङ्गादयश्च दोषाः। तथा अध्यादिनिर्गतानामादिशब्दादशिवादिकारपरिषद - योरपि गणयोर्भण्डनं च ।
9
एतदेव च स्पष्टुं भावयति - सोउं मणसंतानो, संतईए वि तुई । अनि ते विचति पजिया अएहि वा ।। ५५ ।। ये तेषां सांभोगासी तत्यातरपिण्डाद्यासेवा मनःसंतापः क्रियते, यथा तेन धर्म्मश्रद्धिकेनापि भवतां शय्यातरपिण्डाद्यकल्पिकमा सेवितमतोऽद्य प्रभृत्यस्माकं संत
त्रुट्य (स्तु) ति - पृथग्विभिन्न इत्यर्थः । ततो येऽन्ये तेषां सांभोगकास्तेऽपि तान् विवर्जयन्ति यतस्तेऽवसन्ना जामुकेनापिताः।
ततो वा अन्तो वा वि, तं सुच्चा इह निग्गया । वजेता जं तु पावेंति, निजरातो य हावित्ता ॥ ५६ ॥ ततस्ते विवर्जिता अध्वनिर्गता शिवादिकारणेन वा निताइ पत्र से पूर्वभागास्तिष्ठन्ति तत्र प्राप्तास्ततो यैरवि पातर पिण्डादिकमासेवितमित्याचार्याणां क थितं, तेभ्योऽन्येभ्यो वा श्रुत्वा यूयं पृथकृता इत्याकर्ण्य तं गर्जयित्वा यतः प्रथमद्वितीयपरीषाभ्यामनामादादि परितापनं प्राप्नुवन्ति । तनिष्पन्नमविवेच्य विसंभो - गकारं प्रायश्चित्तम् । 'निज्जरातो य हाविता इति तेषाम् अध्यादिनिर्गतानां ते वास्तया वैयावृत्रे कृत्वा निर्जरां प्राप्नुयुस्ते ततो हापिताः प्रभूतं चकर्म अविवेच्य न तर्कैर्वध्यते, यन्महता संसारण निस्तरीतुं शक्यंत
सेतो फजे, वा सेवियं जइ वितं अजेय । न हु कीरइ पारोक्खं, सहसा इति भंडणं हुआ ||५७॥
For Private & Personal Use Only
www.jainelibrary.org