SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ( २०६ ) अभिधामराजेन्द्रः । संभोग 33 3 र्थः ] इयरेय अर्लभ पेनंति ॥ १ ॥ [ इतरान् पावस्थादमित्यर्थः ।] तथा ' सन्निसिज्जा य'त्ति सन्निप या समविशेषः, सा व सम्भोगाऽसम्भोगकारणं भवति । तथाहि संधागत आचार्यो निषेधागतेन सम्भोगका यासह भूतपरिवर्तन करोति शुद्धः अथामनाशार्थस्थादिसाध्वी गृहस्थैः सह तदा प्रायश्चित्ती भवति । तथा श्र क्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तम् । तथा पद्यायामुपविष्टः सुषार्थी पृष्ठति प्रतिचाराद वासीचयर्ति, यदि तदा तथैवेति । तथा 'कहाए य पबंधणे 'त्तिकथा - वादादिका पञ्चधा, तस्याः प्रबन्धनं-प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः । तत्र मतमभ्युपगम्य पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थन स छलजातिविरहितो भूतार्थान्वेषणपरो वादः । स एव छलजा तिनिग्रहस्थानपरो जल्पः । यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा । तथा प्रकीरीकथा चतु थ। सा बोत्सर्गकथा द्रव्यास्तिकनयकथा वा; तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती । चतुर्थवेलायां चालोचयन्नपि विसभोगाई इति रूपकद्वयस्य संक्षेपार्थः । विस्तरार्थस्तु निशीथपञ्चमोद्देशक भाष्यादवसेय इति । स० १२ सम० । उत्त० । प्रत्यक्ष प्रत्येकं सम्भवः जे निम्गन्धा व निगम्भीओ य संमेोइया गिया, नो एह कप्पा पारोपसं पाहिएक्कं संमोह विसंभो करेएप्प राई पचवं पाटिएकं संमोह विभ करेत्तए । जत्थेव अन्नमन्नं पासेज्जा, तत्थेव एवं वएजाअहो अजो ! तुमाए सार्द्धं इमम्मि कारणम्मि पक् पाडिएकं संभोइयं विसंभोगं करोमि । से य पडितप्पेञ्ज, एवं से नो कप्प पचखं पाटिएकं संमोह विसंभोग करेत्तए, से य नो पडितप्पेजा । एवं से कप्पर पश्चक्खं पाडिएक संभोइयं विसंभोगं करेत्तए ॥ ३ ॥ जाओforest वा निग्गन्था वा संभोइया सिया, नो एहूं कप्पर पच्चक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए, कयह एह पारोक्खं पाडिएवं संमोह विसंभोग करेचए । जत्थे ताओ अप्पणो आयरियउवज्झाए पासेना, तस्थे व एवं एज- श्रहणं भन्ते ! अमुगीए अज्जाए सद्धि इमम्मि कारणम्मि पारोक्खं पाडिएकं संभोइ विभाग करेमि । साय से पडितप्पेज्जा, एवं से नो कप्पड़ पारोक्खं पाडिएकं संभोइयं विसंभोग करेत्तए । सा य से नो पडितप्पेज्जा, एवं से कप्पड़ पारोक्खं पाडिएकं संभोइय विसंभोग करेत्तए || ४ ॥ ये निर्धन्धा निर्भय सांभोगका बस्तेषां 'नो मिति पा फाप सांभोग क तु यत्रैव एवं वदत् 'अहो मिति पूर्ववत् । अहो आर्यलया ५३ Jain Education International संभोग 3 सार्द्धमस्मिन्कारणे प्रत्यक्षं प्रत्येकं साम्भोगिकं विसम्भोगं क रोमि, एवमुक्ते यदि स परितप्यते मिथ्यादुष्कृतं न भूय एवं करिष्यामि एवं सति 'से' तस्य न कल्पते त्रयाणां प्रत्यक्षं प्रत्येकं सांभोगिकं विसाम्भोगिकं कर्तुम् । अथ स न परितप्यते एवं सति 'से' तस्य कल्पने त्रयाणां प्रत्येकं साम्योगिकं विसाम्भोगिकं कर्तुमिति सूत्राक्षरार्थः ॥३॥ या निर्ग्रन्थ्यो निर्ग्रन्था वा साम्भोगिकाः स्युस्तंपां न कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकी विसंभोगां कर्तुम् । यत्रैव ता निर्ग्रन्थ्य आत्मीयानाचार्योपाध्यायान् पश्यन्ति तत्रैव एवं वदन्ति । श्रथ समिति वायालंकारे । भदन्त ! श्र मुकया सहास्मिन् कारणे समापतिते परोक्ष प्रत्येकं साम्भोगिकं विसंभोगं करोमि । सा च ' से ' तस्याः प्रयर्त्तिन्याः परितपति मिथ्या दुष्कृतप्रदानेनानुतपति सद्वा तदाख्यानमिति प्रत्याययति । एवं सति न कल्पते परोक्षं प्रत्येकं सांभोगिकं विसंभोगं कर्तुम् । श्रथ सा तस्याः प्रागुक्तप्रकारेण नानुपतिता एवं सति 'से तस्याः कल्पते परोक्षं प्रत्येकं संभोगं कर्तुमिति सूत्राक्षरार्थः । , व्य० अ० ७ उ० । अ अधुना भाष्यकार श्राह संभोगो पुव्वत्तो, पत्तेयं पुरा वयंति पडिएकं । तप्पंते समणुमे, पडितप्पणमात पंतु ||४६|| संभोगः पूर्व निशीथा पनि प्रत्ये कं यो विसंभोगं करोति स तप्यते, यथा पंतन नाम शय्यातरर्रापण्डप्रतिसेवितो हा कष्टमेवं तप्यन्तमितरो ज्ञात्वाऽनुतप्यते, एप मम दोपण तप्यति तस्मात् प्रत्याययामि, यथाअसदेतत् यदहं शय्यातरं पिण्डं सेवितवान् । अथ स तु तदा saौ चिन्तयति मम दोषेणैप तप्यतु तस्मान् मिथ्यादुष्कृतं करोमि, एवं संविग्ने तप्यति यदनुतपनं तत् प्रतिपतनमिति । तदेवं भाष्यकृता विषमाणि सुत्राक्षराणि विवृतानि । संप्रति निविस्तरसागा रियगिहानिग्ग-ते य वडघरिए जंबुधरए य । धम्मियगुलवार, हरितालिते पदय ॥४७॥ सागारिके शय्यातरगृहान्निर्गते वटगृहिके जम्बूगृहिके वा असद् व्याख्यानेन विसंभोगः कृतः । इयमक्षरघटना । भायार्थस्त्वयम् एकस्मिन् नगर आचार्यस्य गृहक शय्यातरस्तस्मिन्नेव नगरे आर्यो जम्बूमहिको गृहस्थोऽस्ति ताभ्यां यजिम्मा कारितम् तयोश्च निर्मापतयोः द्वयोरपि गृहयोः कपोताः प्रविष्टास्ततोऽमङ्गलमिति मन्यमामौ तौ नमित्तिकं पृच्छतः । कथमतस्य दुर्निमित्तस्य व्याप किस्को पट गृहकगृहम् । ततः कतिपयानि दिनानि स्थित्वा पश्चानिजनिजगताम् । सी परस्परं गृह संचरिती धादा अन्यस्मात् गच्छात् प्रापूाः समागताः तवां पास्ता गृहिक प्रथस्य गृहास्यथमालिकामानीय प यात मन्यमानरुपय शनिसमस्था चार्यस्य समीपं गत्वा आलोचयन्ति । अस्माकं सांभगिकाः For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy