________________
संभोग
1
यस्मादेते दोषास्तस्मात्कार्यतः कारणेन कार्ये वा कारणाभावे वा यद्यपि सेवितं तत् शय्यातरपिण्डादिकं तथा seeकार्येण एवमेव परोक्षं सहसा इत्येवं न विसंभोगः क्रिपते मा परस्परं योयोमेडन भूयादिति हेतोः । कथं विवेकः कर्त्तव्य इत्यत आहनिस्संकियं च कार्ड असंकनिचेपणा तहिं गमये । सुद्धेहिं कारणमणा - भोगजाणता दप्पतो दोयहँ || ५८ || तैः प्राघूर्ण कैस्ते प्रपुण्याः, को युष्माकं शय्यातरः १, कथ मे शय्यातरो न भवति ?, एवं निःशङ्कितं कृत्वा । अथ लजयान पृष्टासतो व निश्वय इति एवमाशङ्कानिवेदनायां कृतायां यस्याचार्यस्य कथितं तेन प्रेषितस्य संघाटस्य तत्र गमनं तेन व संघाटकेन गत्वा यत्तैः कथितम् । तत्तेन प्रव्यम्, ते गृह परिवर्त्तादि यथातथ्यं कथयन्ति । ततः संघाटो गत्वा निजसूरिसमीपं कथयति । एवमक्रियमाणे द्वयोर्गणयामेण्डनम् । तदेव पचाउँन भावयति सदि शुद्धैरप्यस्माभिः समं यूयं विसंभोगं कुरुथ । अथवा-कार
9
गृहपरिचत्तदिकमधिकृत्य तत् गृहीतम्। यदि या-अना भगतम् । अथवा द्वयोः प्रथमद्वितीय
-
(att) अभिधान राजेन्द्रः ।
--
योजनता दर्पतो गृहीतं, पुनः पश्चात् कृता शोधिः । श्रपि च यदि च निष्कारणेऽपि गृहीतं तथापि न युक्तं परोक्ष विसंभोगकरणम्। यदि वर्ष नानृता चामती क्रं विसं भोगकरणम् । अथ कारणे गृहीतं तदा वयं शुद्धा एव कथं विसंभोगकरणमेवं भण्डनं स्यात् ।
सांप्रतं 'कारण मनाभोगे' ति पत्रद्वयं व्याख्यानयतिकोण वा विगहियं, सागॉरपरियट्टतो व सो अहं । कारणमजाणतो वा महिये किं खचिकरणं तु ॥५६॥
कार्येण च गृहीतमस्माभिर्वापिशब्दो विकल्पने । तच्च कार्य मस्माकं स्वागारपरिवर्त्तः । अथवा कारणमजानता यदि गृहीतं तथापि किं कस्मात् परोक्षे शोधकर विसंभोगकरणम् ।
Jain Education International
सम्प्रति 'जाणता दप्पतो ' इति व्याख्यानयतिजाणतेहि व दप्पा, घेत्तुं वट्टिउं कया सोही । तुज्झत्थ निइरवारा, पसीय भेंत कुसीलायं ।। ६० ।। जानद्भिरपि वा प्रथमद्वितीयपरीषहत्याजितो दर्पतो गृहीरा नृत्य कृताऽस्माभिः शोधिः तस्मात् यूपमेवात्र तिर्निरतिचारा भदन्त ! कुशीलानामस्माकं प्रसीदत्युपहासवचनमेतत् ।
पदमविश्य दप्पेणं, जं स आउरेहि तं महिये । दिट्ठताणि भवतो, जं विश्यपसु नित्तरहा ।। ६१ ॥ प्रथमद्वितीययोः परीपदोदयेन यत्तत्सर्वमायुमाभिस्तत् विस्मृतं दृष्टान्ता भवन्त इत्यर्थः, नीयते द्वितीपदेषु निस्तृष्णा इतिहासवचनम्। एवं भण्ड प्रवर्तते । यत एवं परोक्षे विसंभोगकरणे भण्डनदोषास्तम्मापनि विसंभोगं कर्तुम् ।
संभोग
अस्य सूत्रस्य व्याख्यानमाह
समए पचहारे, अवराहविभाविपस्स साहुस्स । आउट्टे गाउढे, पच्चक्खेणं विसंभोगो ।। ६२ ।। अस्मिन् सप्तमे व्यवहारस्यादेश के अपराधेन विभावितः परिभावितो यदि प्रत्यायते तदा तस्यापराधविभावि तस्य साधोरावृत्तस्य विसंभोग न कियते प्रायश्वितं पु नर्दीयते । अथ नावर्त्तते ततो वारत्रयं भरायते, श्रावर्त्तस्व महानुभाव !, एवमुक्तोऽपि यदि नावर्त्तते तदा तस्मिन्ननाबुत्ते प्रत्यक्षेण प्रत्यक्षतया विसंभोगः क्रियते ।
-
संभोगऽभिसंबंधे - आगतो केरिसेण सह नाओ । केरिसए पिसंभोगो भव सुखसु समासेयं ।। ६३ ।। एवमभिसंबन्धेन संभोगतः शिष्यः पृच्छति कीदृशेन सह संभोगो ज्ञेयः कीदृशेन सह विसंभोगः । सूरिराद्दभण्यते एतत्समासेन तत् त्वं भण्यमानं शृणु ।
प्रतिज्ञातमेव निर्वाहयति
डिसेहे पडिसेहो, संविग्गे दाणमादि तिक्खुत्तो । अविसुद्धे चतु गुरुया, दुरे साधारणं काउं ॥ ६४ ॥ प्रतिषिध्यते पार्थानि कल्पते इति निवार्यते इति प्रतिषेधः, असंविग्नः - पार्श्वस्थादिः भण्यते, तस्मिन् प्रतिषेधे संविग्ने दर्गादः प्रतिषेधः ।
कृत्य इति यदि कथमपि दानादि करोति तदा पर्क द्वौ त्रीन्वारान वार्यते। एकैकस्मिश्च वारे प्रायश्चित्तं मासलघु चारवारणेऽपि यदि भूपतेः सह दानादि क रोति तदासी अशुद्धः इति विभीगा क्रियते विसभोगिकं करोति, तस्य प्रायश्चित्तं चत्वारो लघुकाः । दूरे गतानां यदि केऽपि पृच्छन्ति यथा सत्यमस्माकं च सांभोगिकास्तत्र देशे इति ?, तदा साधारणं कृत्वा वक्रव्यम्यदा तदा सांभगिका अभवन् इदानीं पुनर्न जानीमः किमनुपालयन्ति सांगिक किंवा नेति । एष निगाथासमासार्थः ।
,
साम्प्रतमेनामेव भाष्यकारो विवरीपुराहपासत्यादिकुसीले पडिसिद्धे जो उ तेसि संसगी । पडिसिज्झइ एसो खलु, पडिसेहे होइ पडिसेहो ||६५ || पार्श्वस्थादिके कुशीलस्थाने प्रतिषेधे यत्तेषां पावस्थादिस्थाने वर्त्तिनां संसगी प्रतिषेध्यते स च संसर्गी दानग्रहणाभ्यामव सातव्य एष भवति प्रतिषेधः । न चैप प्रतिषेधः ।
यत श्राह
सूर्यगढंगे एवं धम्मभय निकाचितं ।
कुसीले सया भिक्खू, नो य संसग्गियं वदे ॥ ६६ ॥ सूत्रां द्वितीये स्कन्धे धर्माऽध्ययने एवं निकाचितम्एवं नियपूर्वकं भणितम् । यथा सदा भिक्षुरकुशीला भवेद् नैव कुशीलैः सह संसर्गिकं व्रजेत् । दाणादीसंसग्गी, संघकते तिप्पडिसिद्धे लहुतो ।
For Private & Personal Use Only
www.jainelibrary.org