________________
संबुद्धा
संभाषय
संबुद्धा-सम्बुद्धा स्त्री० । अपरोपदेशमन्तरेण जायमाने प्रत्र- संभंतियनंदणय- सम्भ्रान्तिकवन्दनक - न० । सम्भ्रान्तिः सज्या "तिरथकरा" पं० भा० १ कप "सम्बुजो भरहो राया" पं० खू० १ कल्प ।
संबेच्चि -सम्बेलि - स्त्री० [ मालायाम्, शा० १ ० १ ० । सम्बेचिय-सम्बेलित त्रि० । संवृत्ते किञ्चिदाकुञ्चिते, जं० १ बक्ष० । संकोचिते, ज्ञा० १ ० १ ० ।
भ्रम औत्सुक्यं तथा निर्वृतं सम्भ्रातिकं यद् वदनं तत्तथा | औत्सुक्यजवन्दनक्रियायाम्, भ० १६ ० ५३० । संभग्ग- सम्मन्न त्रिचूर्ण उ० १००० सम्ममभिकुटपिटप कविस्तारो यस्य स तथा । भ० ३ ० ३ उ० ।
संबोह--संबोध--०। तस्य प्रबंध व नामस्थापना- संभम-सम्भ्रम-याकुलये, अनुसूत्र० । प्रमो
सुप्तस्य स
।
भावभेदात् चतुर्द्धा । तत्र नामस्थापने सुगमे । द्रव्ये विषये सुबोधनम् भावे-आयविषये मयधो दर्शनज्ञानचारित्रतपः संयमा द्रष्टव्याः । सूत्र० १० २ ० १ ३०/ ( ' बेयालिया ' शब्दे षष्ठभागे तदध्ययनोक्तः सम्बोध
उक्तः । )
9
( २०१) अभिधानराजेन्द्रः ।
संबोह सम्बोधन न०माने आ०म० अ० ( तीर्थकृतो लोकान्तिकदेवैः संबोधनं तित्थयर ' शब्दे ब २३०१)
4
संबोधि-संपरोधि--श्री० [सम्यग्यानचा
अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आचार्य पुरा एगेसि, दुखभेयं समुये ।। १७ ।। इओ विद्धसमाणस्स, पुणो संबोहि दुल्लभा । दुलहा तहचाओ, जे धम्मठ्ठे बियागरे ॥ १८ ॥ मामनुष्याखानाम कुर्वन्ति तथाविधसामउपभाषायां वादिनामाख्यातम्। तद्यथा-रेषा पवतरोत्तरं स्थानमास्कन्दम्तोऽशेषकेशप्रहाणं कुर्वन्ति तथेदाईते प्रथमे इति मां गणधरादीनां स्वशिष्याणां वा मराघरादिभिराज्यातम्। तद्यथा-युगस मिलादिन्यायावाप्तः कथंचित्कर्मविवरात् योऽयं शरीरमुsarः सोऽकृतधर्मोपायैर सुमद्भिर्महासमुद्र प्रभ्रष्टनवत्युदुर्लभ भवति तथा बाक्रम नमिति दुर्लभ-मगाधसंसारविभ्रष्टम् मानुद्योतकतज्ञिताविलसितप्रतिमम् ॥ १ ॥" इत्यादि ॥ १७ ॥
Jain Education International
अपि च-' इस्रो विद्धंसे' इत्यादि । इतः अमुष्मात् मानुष्यवात्समंत या विखमावस्याकृतपुण्यस्य पुनरस्मिन संसारे पर्यटतो बोधिः सम्यदर्शनावासि
ष्टतः अपार्धपुद्गल परावर्तकालेन यतो भवति, तथा दुर्ल भा पुरावा तथाभूता सम्यग्दर्शनप्राप्तियोग्य श्या - अन्तःकरणपरिणतिरकृतधर्माणामिति । यदिवा -- बी-मनुष्यशरीरं तदव्यकृतधर्मबीजानामा क्षेत्रकुलोत्पति सकलेन्द्रियसामध्यादिरूपं दुर्लभ भवति, जन्तूनां ये धर्म
याति ये धर्मप्रतिपत्ति योग्य इत्यर्थः तेषां त धाभूताच सुदुर्लभा भवतीति ॥ १०५॥ सूत्र० १० १५० संवाहियव्य-संबोधयितव्य० श्रामन्त्रस्थि०४
"
२ प्रक० ।
,
वासी सूत्र संभवता - सम्भवना श्री० संवासे ००४० संभरिय संस्मृत- त्रि० । चिन्तिते, हा० २७ अष्ट० 1 संभरिता - स्मृत्वा - अव्य० । अनुचिन्त्येत्यर्थे, स्था० ४ठा० १३०१ संभली - सम्भली - स्त्री० । वृतिकायाम्, व्य० ५ ७० । दे० ना० संभव-सम्भव-पुं०। उत्पाद भवने म०२० अ० अनु० | समुत्पनी, सूत्र०२०१०। शा० । संभवो सिया, उवति न वा एगट्ठा। प्रा०यू०२० सम्भवति प्रकर्षेण भ वन्ति चतुस्त्रिंशदतिशयगुणा यस्मिन् स सम्भवः । ०० १ अ० । ध० । प्रा० चू० । भारते वर्षेऽस्यामवसर्पिण्यां जाते तृतीये तीर्थकरे, प्र० ८ द्वार। ति० ।
संभवे भरा एमई पुब्वसयसहस्साई आगारमभे वसित्ता मुंडे जाव पव्वइए || (सू० ५६ + )
सम्भयस्यैकोपटि पूर्वलक्षाथि गृहस्थपर्याय होक्तः । आवश्यके तु चतुःपूर्वाऽङ्गाधिका सोक्लेति । स०५६ सम० । (अस्य सर्वोऽप्यधिकारः 'तिरधयर' शब्दे चतुर्थभागे २२४७ पूछ उ ) समुदाय समुपाविमो ऽयम इत्ये भेत्रे, खारी द्रोण इत्यादिर्नानुमानात्पृथक तथा हि खारी द्रोसुबती खारीत्यात्पूर्वोपलब्ध खारीवत् । समुदायेन समुदाय - मोsवगम इत्येवंलक्षणः संभवः, स च न प्रमाणान्तरम् । रत्ना० २ परि० । प्रष० । प्रसवचरायाम्, दे० ना० द वर्ग ४ गाथा ।
तौत्सुक्ये, हा० १ ० १ ० । संक्षोभे, जीत० प्र० । महिती श्री भगवत्समीपगमने वा सम्भ्रमादिके, व्य० ४ उ० । सर्वोत्कृष्टसम्भ्रमतो नामेह वनायक विषयबहुमानयापनपरा खनायोपदिकार्यसम्पादनाययातिस्वरिता प्रवृत्तिः । रा० । प्रा० म० । प्रश्न० । परचक्रादिभये, अनु० । सत्कारे, प्रा० म० १ ० । उदकाग्निस्त्याद्यागमसमुग्धेचा १
1
संभवंत संभवत् चि० वर्तमाने आचा० १ ० ६ ० ४ ० - - । संभवमाधित्यत्यर्थे, क० प्र० ९क० । संभवदेव-सम्भवदेव पुं० श्रावस्त्यसम्भवतीत्पतिमायाम्, श्रावस्त्यां श्रीसम्भवदेवो जागुलीविद्याधिपतिः । ती० ४३ कल्प |
-
ठा० ३ उ० ।
संत संभ्रान्त ष० व्याकुलीभूते ० १ ० १ ० संभवसमांतर-सम्भवसमनन्तर न० उत्पस्यनन्तरे पं०
आ० म० ।
संभंति संभ्रान्तिी० सम्म १६०२४०
-
व० ४ द्वार ।
संभालय संभागक नगरमे, “इथो
For Private & Personal Use Only
www.jainelibrary.org